समाचारं

लेगो समूहः - २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वस्य लाभस्य च द्वि-अङ्कीयवृद्धिः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के लेगो-समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।कम्पनी राजस्व-लाभयोः द्वि-अङ्कीय-वृद्धिं प्राप्तवान् अस्मिन् वर्षे प्रथमषड्मासेषु लेगो-समूहस्य परिचालन-आयः वर्षे वर्षे १३% वर्धितः, ३१ अरब-डेनिश-क्रोनर्-रूप्यकाणि यावत् अभवत् । खुदराविक्रये वर्षे वर्षे १४% वृद्धिः अभवत् । २०२३ तमस्य वर्षस्य प्रथमार्धस्य तुलने परिचालनलाभः २६% वर्धितः, गतवर्षस्य समानकालस्य तुलने शुद्धलाभः १६% वर्धितः, ६ अरब डेनिशक्रोनरः अभवत्

परिचालनक्रियाकलापात् नगदप्रवाहः वर्षे वर्षे ६०% वर्धितः, ७.५ अब्ज कोरोनाकोषः अभवत् । कम्पनी मुख्यतया नूतनानां कारखानानां निर्माणार्थं, विद्यमानसुविधानां कार्यालयानां च विस्तारार्थं ४.५ अब्ज-डॉलर्-रूप्यकाणां निवेशं कृतवती । मुक्तनगदप्रवाहः ३.० अब्ज डॉलरकोणः आसीत्, यदा तु २०२३ तमे वर्षे अस्मिन् एव काले १.१ अर्बं डाककोर् आसीत् ।

तस्मिन् एव काले लेगो-समूहेन स्थायिविकासः, खुदराविक्रयः, डिजिटलीकरणं च इत्यादिषु सामरिकपरियोजनासु निवेशः महत्त्वपूर्णतया वर्धितः, अस्मिन् वर्षे उत्तरार्धे एतेषु क्षेत्रेषु निवेशं अधिकं वर्धयितुं योजना अस्ति

प्रतिवेदन/प्रतिक्रिया