समाचारं

उग्रतया आगच्छति! जापानदेशे मनुष्यभक्षकजीवाणुः प्रसरति, येन १,००० तः अधिकाः जनाः संक्रमिताः भवन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना जापानदेशे "मनुष्यभक्षकजीवाणुः" प्रसरति । एतावता जापानदेशे १३३३ जनाः न्यूनाः २५० जनाः मृताः च ।
caption: सूक्ष्मदर्शिकायाः ​​अधीनं मानवभक्षकजीवाणुः। स्रोतः - जापानी नवीनदृष्टिः
"मनुष्यभक्षक जीवाणुः" स्ट्रेप्टोकोकस पायोजेनेस् इति अपि कथ्यते अस्य रोगजनकः समूहः ए बीटा-हिमोलाइटिक स्ट्रेप्टोकोकस् (gas) अस्ति, यः स्ट्रेप्टोकोकस् मध्ये सर्वाधिकं रोगजनकः जीवाणुः अस्ति । अयं जीवाणुः दुर्लभः नास्ति, न च नूतनः प्रकारः । परन्तु एकदा स्ट्रेप्टोकोकल टॉक्सिक शॉक सिण्ड्रोम भवति तदा प्रायः तीव्रगत्या प्रगतिः भवति तथा च १ तः २ दिवसेषु आघातं जनयितुं शक्नोति तथा च ३०% तः ६०% यावत् रोगिणः अप्रभाविणः उद्धारस्य कारणेन मृताः भवितुम् अर्हन्ति
जापानस्य राष्ट्रियसंक्रामकरोगसंस्थायाः प्रकाशितेन नवीनतमेन प्रतिवेदनेन ज्ञायते यत् अगस्तमासस्य ११ दिनाङ्कपर्यन्तं १३३३ फुल्मिनेन्ट् रोगिणः पुष्टिः कृताः सन्ति, यत् १९९९ तमे वर्षे जापानदेशेन संक्रामकरोगनियन्त्रणकानूनस्य प्रवर्तनात् परं सर्वाधिकं रिपोर्ट् कृतः अभिलेखः अस्ति प्रतिवेदने उक्तं यत् मृतानां संख्या २५० यावत् अभवत्, यत्र विलम्बेन सूचनाः अन्ये अनियंत्रितपरिस्थितयः च न समाविष्टाः। गतवर्षे मृतानां संख्या १६३ आसीत् ।
समाचारानुसारं स्ट्रेप्टोकोक्सी व्रणद्वारा सहजतया संक्रमिताः भवन्ति, कुलप्रकरणानाम् ४४% भागः, अन्ये ९% च श्वासप्रकरणादिबिन्दुद्वारा संक्रमिताः भवन्ति जापानदेशस्य स्वास्थ्यश्रमकल्याणमन्त्रालयेन उक्तं यत् सम्प्रति प्रभावी टीकाप्रतिक्रिया नास्ति, जनाः केवलं बहुधा हस्तप्रक्षालनं, व्रणसफाई, मुखौटं च धारयित्वा एव निवारकपरिहारं कर्तुं शक्नुवन्ति।
सम्प्रति टोक्यो, कानागावा प्रान्ते, ओसाका प्रान्ते च रोगाः ज्ञाताः सन्ति । मनुष्यभक्षकजीवाणुनां प्रसारः न केवलं जापानीजनानाम् कृते, अपितु विदेशीयपर्यटकानाम् नित्यं प्रवाहस्य कृते अपि त्रासः अस्ति । जापानराष्ट्रियपर्यटनप्रशासनेन अगस्तमासस्य २१ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे ३२९ लक्षं विदेशीयाः पर्यटकाः जापानदेशं गतवन्तः, येन एकमासस्य अभिलेखः स्थापितः तेषु मुख्यभूमिचीनदेशस्य जनानां संख्या सर्वाधिकं अस्ति, ७७०,००० तः अधिका, गतवर्षस्य समानकालस्य प्रायः २.५ गुणा । अत्र अहं सर्वेभ्यः अपि स्मारयितुम् इच्छामि यत् भवान् जापानदेशे निवसति वा अल्पकालं यावत् जापानदेशं गच्छति वा, कृपया व्यक्तिगतस्वच्छतायां अवश्यमेव ध्यानं ददातु, बहुधा हस्तप्रक्षालनं कुर्वन्तु, मुखौटं धारयन्तु, सर्वाणि आवश्यकानि रक्षात्मकानि उपायानि च कुर्वन्तु।
कर्मचारी लेखक ओनो
प्रतिवेदन/प्रतिक्रिया