समाचारं

आक्रमणं कृतं तैलवाहकं उद्धारयितुं हौथी-जनाः 'युद्धविरामं' कर्तुं सहमताः सन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २९ दिनाङ्के समाचारःएजेन्स फ्रान्स-प्रेस् इत्यस्य २८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन २८ दिनाङ्के उक्तं यत् यमनदेशे हुथीसशस्त्रसेनाः आक्रमणं कृतस्य तेलस्य टैंकरस्य उद्धाराय सुविधां कर्तुं "अस्थायी युद्धविरामं" कर्तुं सहमताः सन्ति तेषां कृते, यतः तैलस्य टंकरः लालसागराय संकटं आनेतुं शक्नोति।
समाचारानुसारं गतसप्ताहे यमनदेशस्य होदेइदाह-बन्दरगाहस्य जलक्षेत्रे ग्रीकध्वजं चालयन्तं तैल-टंकरं "सोयुनियन" इति आक्रमणं कृतम्। इरान्-समर्थिताः हुथी-विद्रोहिणः ड्रोन्-क्षेपणास्त्रैः च टैंकर-यानस्य उपरि आक्रमणं कृतवन्तः इति दावान् अकरोत् ।
साक्षात् ब्रिटिशनौसेनायाः अधीनस्थेन समुद्रीयव्यापारसञ्चालनकार्यालयेन पश्चात् टैंकरस्य उपरि त्रीणि अग्नयः प्रज्वलिताः इति ज्ञापितम् । हौथीसशस्त्रसेनाः सामाजिकमञ्चेषु एकं भिडियो अपलोड् कृतवन्तः, यत्र १५०,००० टन कच्चा तैलं वहन्तः टैंकरस्य उपरि त्रीणि विस्फोटाः दृश्यन्ते ।
प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन उक्तं यत् "बहवपक्षैः" हुथी-दलेन "अस्थायीरूपेण युद्धविरामं स्थगयितुं कथितं यत् टग्बोट्-उद्धार-जहाजाः च घटनाक्षेत्रे प्रवेशं कर्तुं शक्नुवन्ति" इति मानवीय-पर्यावरण-चिन्तानां गणनां कृत्वा हौथी-जनाः अस्य अनुरोधस्य सहमतिम् अददात् इति मिशनेन अजोडत् ।
परन्तु ईरानीप्रतिनिधिमण्डलेन एतदपि दर्शितं यत् "लालसागरे कच्चे तैलस्य लीकं उद्धारयितुं निवारणं च" कठिनं साधयितुं "लक्ष्यीकरणस्य भयात् अपेक्षया केषाञ्चन देशानाम् अनादरस्य अधिकः सम्बन्धः अस्ति
समाचारानुसारं "सोयुनियन" इति तैलटैङ्करस्य चालकाः यूरोपीयसङ्घस्य "ऑपरेशन शील्ड्" इत्यस्मात् जहाजैः उद्धारिताः सन्ति, येषु २३ फिलिपिन्स्, द्वौ रूसी च सन्ति यूरोपीयसङ्घः अपि गतसप्ताहे चेतवति स्म यत् चालकदलरहिताः टैंकराः "नौकायानस्य पर्यावरणस्य च कृते जोखिमं जनयन्ति" इति । (लु लोङ्गजुन् इत्यनेन संकलितः) २.
२५ अगस्तदिनाङ्के गृहीताः छायाचित्रेषु लालसागरे ग्रीकध्वजयुक्तस्य तेलटन्करस्य सोउनियनस्य ज्वालाः, घनः धूमः च उद्भवति इति दृश्यते । (रायटर) ९.
प्रतिवेदन/प्रतिक्रिया