समाचारं

जर्मनी : “भवतः सर्वोत्तमग्राहकात्” शिक्षन्तु ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निम्ननिवेशस्य, अधिकाधिकं मितव्ययी उपभोक्तृणां च सम्मुखे जर्मनी-अर्थव्यवस्था वसन्तऋतौ मामूलीवृद्ध्या द्वितीयत्रिमासे पुनः संकोचने पतिता।"deutsche presse-agentur news agency इत्यनेन २७ दिनाङ्के ज्ञापितं यत् तस्मिन् दिने जर्मन-सङ्घीय-सांख्यिकीय-कार्यालयेन प्रकाशित-दत्तांशैः ज्ञातं यत् अस्मिन् वर्षे द्वितीय-त्रिमासे जर्मनी-देशस्य सकल-घरेलु-उत्पादः मासे-मासे न्यूनः अभवत् पूर्वं प्रकाशितदत्तांशैः ज्ञातं यत् जर्मनीदेशस्य निर्यातस्य प्रदर्शनं दुर्बलम् अभवत् । केचन जर्मनी-माध्यमाः शोचन्ति स्म यत् जर्मनी-देशस्य वर्तमानं प्रदर्शनं बहवः यूरोपीय-देशानां अपेक्षया दुर्बलतरम् अस्ति ।केचन अर्थशास्त्रज्ञाः तृतीयत्रिमासे अपि अधिकं न्यूनतां अपेक्षन्ते ।
जर्मन-वाहन-भाग-विशालकायस्य कॉन्टिनेण्टल्-संस्थायाः गिफ्होर्न्-संयंत्रे कर्मचारीः हाइड्रोलिक-वाल्व-खण्डं प्रदर्शयन्ति । व्ययदबावस्य कारणात् अयं कारखानः जर्मनीदेशस्य परितः देशेभ्यः उत्पादनक्षमताम् स्थानान्तरयिष्यति । (दृश्य चीन) २.
निर्यातस्य उपभोगस्य च दबावः
जर्मनीदेशस्य संघीयसांख्यिकीयकार्यालयस्य निदेशिका रुथ् ब्राण्ड् इत्यस्याः कथनमस्ति यत्, "पूर्वत्रिमासे किञ्चित् वृद्धेः अनन्तरं वसन्तऋतौ जर्मनीदेशस्य अर्थव्यवस्था पुनः शीतलतां प्राप्तवती।" , परन्तु द्वितीयत्रिमासे विदेशव्यापारे उत्तेजनस्य अभावः आसीत्: प्रथमत्रिमासे तुलने मालस्य सेवायाश्च निर्यातस्य ०.२% न्यूनता अभवत् । एतेन जर्मनीदेशस्य औद्योगिकदत्तांशस्य भारः अभवत् । जर्मनी-सङ्घीयसांख्यिकीयकार्यालयस्य नवीनतमेन प्रतिवेदनेन ज्ञायते यत्,२०२४ तमस्य वर्षस्य प्रथमार्धे जर्मनीदेशस्य निर्यातः १.६% न्यूनः भूत्वा गतवर्षस्य समानकालस्य तुलने ८०१.७ अरब यूरो यावत् अभवत् । जर्मनीदेशस्य कुलवस्तूनाम् आयातः ६६२.८ अर्ब यूरो यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धात् ६.२% न्यूनम् अस्ति ।परन्तु अद्यापि जर्मनीदेशस्य प्रमुखं उत्पादं काराः सन्ति ।
केचन सांख्यिकीविदः अवदन् यत्,द्वितीयत्रिमासे जर्मन-अर्थव्यवस्थायाः संकोचनस्य एकं कारणं उपकरणेषु विशेषतः उपकरणेषु, वाहनेषु च अपर्याप्तनिवेशः आसीत् तत्सह उपभोक्तृणां उपभोक्तुं आत्मविश्वासः नास्ति ।जर्मन-बाजार-संशोधन-संस्थायाः gfk-इत्यस्य, नूरेम्बर्ग्-इण्टिट्यूट् फ़ॉर् मार्केट्-डिसिजन-मेकिंग् (nim)-संस्थायाः च नवीनतम-उपभोक्तृ-जलवायु-अध्ययनस्य अनुसारं अगस्त-मासे उपभोक्तृ-विश्वासः अपि शीतलः अभवत् एनआईएम उपभोक्तृविशेषज्ञः रोल्फ् बर्केल् अवदत् यत् - "स्पष्टतया जर्मनीदेशे यूरोपीयकपस्य कारणेन उपभोक्तृउत्साहः क्रीडायाः अनन्तरं अन्तर्धानं जातः" इति ।
"वर्तमानदत्तांशैः ज्ञायते यत् जर्मनीदेशस्य अर्थव्यवस्था स्थगितवती अस्ति।" जर्मनीसङ्घीयसर्वकारस्य "यातायातप्रकाश"शासकसङ्घटनेन अर्थव्यवस्थां उत्तेजितुं ४९ उपायाः निर्मिताः, परन्तु तेषु प्रायः कोऽपि उपायः अद्यावधि कार्यान्वितः नास्ति
"वयं पुरातने उद्योगे जीवामः"।
"जर्मनीदेशः आर्थिककष्टे अधिकं पतति" इति जर्मनीदेशस्य "फ्रैङ्क्फुर्टर् रिव्यू" इत्यनेन २७ दिनाङ्के उक्तं यत् जर्मनीदेशस्य अर्थव्यवस्था मन्दगतौ अस्ति, तथा च व्यापकसंकटस्य मनोदशायाः विषये प्रतिवेदनानि निरन्तरं बोधयन्ति। तस्मिन् दिने म्यूनिखनगरस्य इफो आर्थिकसंशोधनसंस्थायाः प्रकाशितः व्यावसायिकवातावरणसूचकाङ्कः अगस्तमासे तृतीयमासपर्यन्तं क्रमशः पतितः । “जर्मनी अर्थव्यवस्था अधिकाधिकं संकटग्रस्ता अस्ति” इति इफो आर्थिकसंशोधनसंस्थायाः निदेशकः क्लेमेन्स फोर्स्टर् अवदत् ।
समाचारानुसारं जर्मनीदेशस्य अर्थव्यवस्थायाः कष्टस्य कारणानि बहवः सन्ति । तस्य मरम्मतं कठिनम् इति अपि अर्थः ।दीर्घकालीनरूपेण जर्मनीदेशः एकस्मिन् समये बहुविधचुनौत्यस्य सामनां करोति: जनसांख्यिकीयपरिवर्तनानि तथा च तस्य परिणामेण कुशलश्रमिकाणां अभावः यत् देशस्य अङ्कीकरणे, हरितरूपान्तरणं, आधारभूतसंरचनायां च विलम्बितनिवेशं दुर्बलं करोति
अर्थशास्त्री डैनियल स्टेल्टर् इत्यनेन जर्मन-साप्ताहिकस्य "फोकस्" इत्यस्य साक्षात्कारे अन्यत् अन्तर्निहितं कारणं यत् -जर्मनीदेशेन अन्तिमेषु दशकेषु स्व-उद्योगस्य विविधीकरणाय प्रयत्नाः न कृताः, नूतन-उद्योगानाम् विकासे अपि ध्यानं न दत्तम् ।जर्मनी-अर्थव्यवस्थायां अद्यापि पुरातनकालात् उद्योगानां वर्चस्वं वर्तते : वाहननिर्माणं, यांत्रिक-इञ्जिनीयरिङ्गं, रसायन-उद्योगः । "वयं पुरातन-उद्योगेषु जीवामः, येषु वयं १०० वर्षाणाम् अधिकं पूर्वं वैश्विकं वर्चस्वं धारयामः, अद्यपर्यन्तं च तस्य रक्षणं कुर्मः, यत् अवश्यमेव साधु वस्तु अस्ति - परन्तु एतत् अपि दर्शयति यत् जर्मनी-देशः विकासस्य नूतनतरङ्गस्य तालमेलं न कृतवान् |. " " .
भवतः “अद्यपर्यन्तं सर्वोत्तमग्राहकात्” शिक्षन्तु
केचन जर्मनमाध्यमाः विशेषज्ञाः च जर्मनीदेशस्य आर्थिकमन्दतायाः कारणं जर्मनकम्पनीनां चीनीयकम्पनीनां च स्पर्धायाः कारणं वदन्ति । जर्मनीदेशस्य "म्यूनिख मर्क्युरी" इति पत्रिकायाः ​​२७ दिनाङ्के ज्ञापितं यत् चीनदेशस्य स्थाने अमेरिकादेशः जर्मनीदेशस्य महत्त्वपूर्णव्यापारसाझेदारः अभवत्, जर्मनकम्पनीनां उत्तमग्राहकाः च प्रतियोगिनः भवन्तिहैण्डेल्स्ब्लैट् संस्थायाः गणनानुसारं जर्मनीदेशस्य औद्योगिकयन्त्राणां उपकरणानां च निर्यातभागः २०१३ तः २०२३ पर्यन्तं १६% तः १५.२% यावत् न्यूनः अभवत् । तस्य विपरीतम् चीनदेशस्य कम्पनीनां भागः वर्धमानः अस्ति ।केचन विश्लेषकाः मन्यन्ते यत् चीनीयकम्पनयः उच्चमूल्यकक्षेत्रेषु अधिकाधिकं प्रविशन्ति यत्र जर्मनकम्पनयः पूर्वं उत्तमं प्रदर्शनं कृतवन्तः ।
परन्तु जर्मनी-कम्पनीभिः चीनीय-कम्पनीनां केभ्यः लक्षणेभ्यः शिक्षितव्यम् इति मन्यन्ते इति बहवः स्वराः अपि सन्ति । जर्मनीदेशस्य "फोकस" साप्ताहिकपत्रे उक्तं यत् जर्मनीदेशः वृत्ताकार-अर्थव्यवस्थायाः क्षेत्रे विश्वविजेता इति स्वस्य प्रदर्शनं कर्तुं रोचते, परन्तु चीनस्य नवीकरणीय-ऊर्जया सम्पूर्णा आपूर्तिशृङ्खला निर्मितवती, भवेत् सा सामग्री, उत्पादनं वा अनुसन्धानं विकासं वा, सः वैश्विकः नेता अस्ति . "deutsche welle" इति वृत्तान्तः ज्ञापितं यत् संयुक्तराष्ट्रसङ्घेन २८ तमे दिनाङ्के प्रकाशिता क्रमाङ्कनेन ज्ञातं यत् चीनदेशे वर्षद्वयं यावत् क्रमशः प्रौद्योगिकीसमूहानां संख्या सर्वाधिकं वर्तते। जर्मनीदेशस्य व्यापारनेतारः अवदन् यत्,चीनस्य हरितप्रौद्योगिक्याः, विद्युत्वाहनानां, डिजिटलनवाचारस्य च उपरि बलं दत्तं चेत् अग्रे सहकार्यस्य विकासस्य च उर्वरभूमिः प्रदाति तथा च जर्मनकम्पनीभ्यः अधिकं निवेशं आकर्षयितुं शक्नोति।
टोङ्गजी विश्वविद्यालयस्य जर्मन अध्ययनकेन्द्रस्य निदेशकः झेङ्ग चुनरोङ्गः ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् यद्यपि यूरोपीयसङ्घः जर्मनी च चीनदेशस्य उपरि निर्भरतायाः मुक्तिं प्राप्तुं स्वविदेशीय-आर्थिक-व्यापार-नीतिषु "जोखिममुक्तीकरणं" कुर्वन्ति तथापि वस्तुतः चीन-जर्मनी अपि च चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारः together इति ग्रन्थे निकटतया एकीकृतः अस्ति. अन्ततः अनेकाः कम्पनयः चीनदेशे निवेशं वर्धयितुं राजनैतिककोलाहलस्य मध्ये जोखिमानां विविधतां कर्तुं चीनदेशे निवेशं न्यूनीकर्तुं च चयनं कृतवन्तः ।
ऊर्जायाः, वाहनस्य च क्षेत्रेषु चीन-जर्मन-सहकार्यस्य विशेषतया उल्लेखनीयाः परिणामाः प्राप्ताः । जुलैमासे जर्मनीदेशस्य नवीकरणीय ऊर्जाविकासकः लुक्सकारा चीनमिंग्याङ्गसमूहेन सह प्रथमवारं जर्मनीदेशे १६ चीनीयपवनचक्राणां स्थापनायाः अनुबन्धं कृतवान् । अन्ये जर्मनीदेशस्य पवनक्षेत्रसञ्चालकाः अपि चीनदेशस्य आपूर्तिकर्ताभिः सह वार्तालापं कुर्वन्ति । अगस्तमासस्य अन्ते उद्घाट्यमाणे चेङ्गडु-वाहनप्रदर्शने बहवः जर्मन-कार-कम्पनयः नूतन-ऊर्जा-क्षेत्रे चीन-जर्मन-सहकार्यस्य परिणामं प्रदर्शयिष्यन्ति
बर्लिन-नगरस्य अर्थशास्त्रज्ञः अर्वेड् केसेल् ग्लोबल-टाइम्स्-पत्रिकायाः ​​विशेष-सम्वादकं प्रति अवदत् यत् जर्मनी-सर्वकारेण अस्मिन् वर्षे चीन-देशस्य उच्चस्तरीय-भ्रमणं एतत् संकेतं प्रेषयति यत् जर्मनी-सर्वकारः जलवायु-पर्यावरण-संरक्षण-परिवहन- इत्यादिषु क्षेत्रेषु चीन-देशेन सह सहकार्यस्य विस्तारं कर्तुं प्रयतते |.चीन-जर्मनी-देशौ विश्वस्य प्रमुखौ विनिर्माणदेशौ स्तः, द्वयोः देशयोः सहकार्यं औद्योगिक-आपूर्ति-शृङ्खलां परस्परं गभीररूपेण निहितं कर्तुं शक्नोति, अन्तर्राष्ट्रीय-प्रतिस्पर्धां च वर्धयितुं शक्नोति
स्रोत|ग्लोबल टाइम्स
प्रतिवेदन/प्रतिक्रिया