समाचारं

१४० कोटिवर्षीयं अमेरिकनशिलाखण्डं चट्टानात् धक्काय २ पुरुषाः १० वर्षाणां कारावासस्य सामनां कुर्वन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशस्य नेवाडानगरस्य लेक मीड् मनोरञ्जनक्षेत्रे प्रायः १४ कोटिवर्षपुराणं प्राचीनं शिलाखण्डं द्वौ पुरुषौ धकेलितवन्तौ अधुना एव द्वौ जनानां विरुद्धं अभियोगः कृतः, यदि दोषी भवति तर्हि १० वर्षपर्यन्तं कारावासः भवितुम् अर्हति ।
▲द्वौ पुरुषौ शिलां प्रस्तरात् धक्कायन्तौ
अगस्तमासस्य २३ दिनाङ्के अमेरिकी अन्वेषकाः लासवेगास्-नगरे ३७ वर्षीयं व्याट् क्लिफोर्ड् फेन्, ३१ वर्षीयं पेडेन् डेविड् गाय कोस्पर् च गृहीतवन्तः ।
अभियोगपत्रे उक्तं यत् एप्रिलमासस्य ७ दिनाङ्के फेन्, कोस्पर च लेक मीड् मनोरञ्जनक्षेत्रे प्राचीनशिलाखण्डस्य विशालं खण्डं चट्टानात् धक्कायितवन्तौ । नेवाडा-राज्यस्य वकिलकार्यालयेन स्थितिप्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम् यत् अधुना द्वयोः विरुद्धं सर्वकारीयसम्पत्त्याः चोटं, लुण्ठनं च, सहायतां च कर्तुं च आरोपः अस्ति।
अगस्तमासस्य २६ दिनाङ्के कोस्परस्य वकिलाः तर्कयन्ति स्म यत् प्रवेशद्वारे शिलाक्षेपणं निषिद्धं चिह्नं नास्ति, न च एतत् "राज्यसंरक्षितस्थलम्" इति चेतावनी अपि नास्ति
अमेरिकी अभियोजकाः अवदन् यत् अस्य प्रकरणस्य विवादः अक्टोबर् ८ दिनाङ्के निर्धारितः अस्ति। यदि दोषी भवति तर्हि द्वयोः पुरुषयोः १० वर्षपर्यन्तं कारावासः भवितुम् अर्हति ।
अवगम्यते यत् एतस्याः घटनायाः अनन्तरं अमेरिकीराष्ट्रियनिकुञ्जसेवा, या अस्य प्रकरणस्य अन्वेषणं कृतवती, सा जनसमूहात् साहाय्यं याचितवान् यत्, ये द्वौ पुरुषौ भिडियायां प्राचीनशिलानां नाशं कुर्वन्तौ दृष्टौ, तेषां परिचयं कर्तुं।
▲लेक मीड मनोरञ्जन क्षेत्र आकर्षण
१९३६ तमे वर्षे मीड्-सरोवरस्य मनोरञ्जनक्षेत्रस्य स्थापना अभवत्, कोलोराडो-नद्याः पार्श्वे प्रायः ६,००० वर्गकिलोमीटर्-परिमितं क्षेत्रं व्याप्तम् इति कथ्यते ग्राण्ड्-कैन्यन्-राष्ट्रियनिकुञ्जस्य पश्चिमप्रान्तात् डेविस्-जलबन्धस्य अधः यावत् अयं विस्तृतः अस्ति । प्रतिवर्षं प्रायः ६० लक्षं आगन्तुकाः रेड रॉक् ट्रेल् इत्यस्य बलुआपत्थरस्य निर्माणं प्रति आकृष्टाः भवन्ति, ये कालान्तरेण १४ कोटिवर्षपुरातनवालुकाटीलैः निर्मिताः आसन् अत्यन्तं अनावृष्ट्या सरोवरस्य जलस्तरः अन्तिमेषु वर्षेषु अत्यन्तं न्यूनः अभवत्, येन केचन जहाजविध्वंसाः, मानवावशेषाः च उजागरिताः ।
रेड स्टार न्यूजस्य संवाददाता वाङ्ग यालिन् तथा प्रशिक्षुः ये यिंग् च
सम्पादक झाङ्ग ली सम्पादक वी कोंगमिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया