समाचारं

अन्तर्राष्ट्रीयसमुदायः पश्चिमतटे इजरायलस्य सैन्यकार्यक्रमस्य निन्दां करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
पश्चिमतटे विभिन्नस्थानेषु इजरायलसेनायाः कार्याणां प्रतिक्रियारूपेण अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घः एतेषां कार्याणां निन्दां कृत्वा अन्तर्राष्ट्रीयकायदानानुसारं इजरायल्-देशेन स्वदायित्वस्य पालनम् अवश्यं कर्तव्यम् इति च बोधितम्
संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य प्रवक्ता शमदासानी २०६८ तमस्य वर्षस्य २८ दिनाङ्के उक्तवान् ।तस्मिन् दिने पश्चिमतटे इजरायलस्य कार्याणि कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु पूर्वमेव विनाशकारीं स्थितिं गम्भीररूपेण गभीरं कर्तुं क्षमताम् अस्ति. गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य इजरायल्-देशेन पश्चिमतटे ६३७ जनाः मारिताः । २० वर्षपूर्वं संयुक्तराष्ट्रसङ्घेन प्रथमवारं पश्चिमतटे मृत्योः अभिलेखः आरब्धः ततः परं अष्टमासेषु सर्वाधिकं मृतानां संख्या अभवत् ।
सहस्राणि अधिकाः प्यालेस्टिनीजनाः आवासिभिः मनमाना गृहीताः, यातनाः, अदम्यहिंसाः च कृताः, तेषां गतिः वाक् च भृशं प्रतिबन्धिता, तेषां गृहाणि सम्पत्तिः च नष्टाः वा जप्ताः वा, तेषां बलात् विस्थापिताः च शमदासानी इत्यनेन बोधितं यत् कब्जाधारी शक्तिः इति नाम्ना इजरायल्-देशेन अन्तर्राष्ट्रीय-कायदानानुसारं स्वस्य दायित्वस्य पालनम् अवश्यं कर्तव्यम् इति ।
अरबलीगस्य महासचिवः : इजरायलस्य सैन्यकार्याणि प्यालेस्टिनीजनं जितुम् उद्दिश्य
अरबराज्यसङ्घः (अरबलीगः) २.महासचिवः घेइट् इत्यनेन २८ दिनाङ्के उक्तं यत् इजरायलस्य आक्रमणानि, क्रूरहत्याः, आधारभूतसंरचनानां विनाशः, पश्चिमतटे चिकित्सालयानाम् घेरणं च स्थितिः गम्भीरं वर्धनं प्रतिनिधियति।, "एषः आक्रामकः उपायः प्यालेस्टिनीजनानाम् वशीकरणं, विद्यमानसम्झौतानां क्षतिं, प्यालेस्टिनीक्षेत्रस्य अधिकं विलयनं च उद्दिश्यते।" अस्य वर्धनस्य सम्मुखे अन्तर्राष्ट्रीयसमुदायस्य निष्क्रियतायाः आलोचनां कृत्वा घेइट् इत्यनेन व्यापकः संघर्षः भवितुम् अर्हति इति विश्वासः कृतः । इजरायल्-देशस्य उपरि दबावं न स्थापयितुं अमेरिका-देशस्य असफलतायाः कारणात् गाजा-पट्ट्यां युद्धविराम-सम्झौतेः निष्कर्षे बाधा भविष्यति इति घेइट् इत्यनेन दर्शितम् ।
जॉर्डन्-देशस्य राजा : गाजा-पट्ट्यां युद्धविरामस्य, युद्धस्य च समाप्तेः प्रचारः सर्वोच्चप्राथमिकता अस्ति
जॉर्डनदेशस्य राजा अब्दुल्ला द्वितीयः २८ दिनाङ्के अम्माननगरे अमेरिकीकाङ्ग्रेससदस्यानां प्रतिनिधिमण्डलेन सह मिलितवान् ।अब्दुल्ला द्वितीयः चेतवति स्म यत् पश्चिमतटे स्थितिः गम्भीरा अस्ति, खतरनाकदिशि च गच्छति।पश्चिमतटे "उग्रवादी" यहूदी-आवासिनां प्यालेस्टिनी-जनानाम् उपरि आक्रमणेन, जेरुसलेम-नगरस्य धार्मिकपवित्रस्थलानां उल्लङ्घनेन च हिंसा अधिका भविष्यति। सः बोधयति स्म,गाजापट्टिकायां युद्धविरामस्य, युद्धस्य च समाप्तिः च सर्वोच्चप्राथमिकता अस्तिगाजा-पट्ट्यां मानवीय-प्रलयस्य निवारणे अमेरिका-देशस्य अधिकसक्रिय-भूमिकायाः ​​आवश्यकता वर्तते, तथा "द्विराज्यसमाधानस्य" साकारीकरणे, व्यापकं न्याय्यं च शान्तिं च कर्तुं भूमिकां निर्वहन्ति ।
तुर्कीदेशस्य विदेशमन्त्रालयः : इजरायलस्य वर्तमाननीतिः अन्तर्राष्ट्रीयसुरक्षायाः कृते प्रमुखं खतरा वर्तते
२८ तमे स्थानीयसमये .तुर्किये-देशस्य विदेशमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् "इजरायलस्य अन्तर्राष्ट्रीय-कानूनस्य पूर्णतया अवहेलनायाः विरुद्धं" दण्डात्मक-उपायानां आह्वानं कृतम् ।. इजरायल-सर्वकारेण अनुसृताः नीतयः अन्तर्राष्ट्रीयसुरक्षायाः कृते प्रमुखं खतरान् इति वक्तव्ये उक्तं तथा च "इजरायलस्य निःशर्तरूपेण समर्थनं कुर्वन्तः कतिचन देशाः" मानव-अन्तःकरणस्य विरुद्धं गच्छन्ति स्वस्थानानि परित्यक्तव्याः इति।
प्रतिवेदन/प्रतिक्रिया