समाचारं

नूतनस्य टेस्ला मॉडल् ३ इत्यस्य टर्न सिग्नल् इत्यस्य उपयोगः कठिनः अस्ति वा? नार्वेदेशस्य वाहनचालनविद्यालयः चतुराईपूर्वकं वायरलेस् बटन् परिवर्तयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् यद्यपि टेस्ला-विद्युत्वाहनानां बहु स्वागतं कृतम् अस्ति तथापि तस्य केचन अत्याधुनिकाः प्रौद्योगिकी-निर्माणाः अपि किञ्चित् आलोचनां आकर्षितवन्तः, यथा सुगतिचक्रे टर्न-सिग्नल्-बटनस्य एकीकरणं अधुना एव नॉर्वेदेशस्य एकेन वाहनचालनविद्यालयेन चतुरा परिवर्तनयोजना निर्मितवती, उत्तमं परिणामं च प्राप्तम् ।

नॉर्वेदेशस्य एलिट् ड्राइविंग् स्कूल् (elite trafikkskole as) इत्यत्र अध्यापनार्थं बहुविधाः टेस्ला-माडलाः सन्ति । पूर्वं तया प्रयुक्ताः मॉडल् (यथा मॉडल वाई) सर्वेऽपि पारम्परिकाः टर्न सिग्नल् लीवराः उपयुज्यन्ते स्म, परन्तु नवक्रीतस्य मॉडल् ३ इत्यस्मिन् सुगतिचक्रे एकीकृतानां स्पर्शसंवेदनशीलानाम् टर्न सिग्नल् बटन् इत्यस्य उपयोगः भवति वाहनचालनविद्यालयस्य दैनिकसञ्चालनप्रबन्धकः जॉन् केटिल् कल्लेकोड्ट् इत्यनेन उक्तं यत् ते मॉडल् ३ सुगतिचक्रस्य स्पर्शसंवेदनशीलपरिवर्तनसंकेताभिः सन्तुष्टाः न सन्ति।

एतस्याः समस्यायाः समाधानार्थं वाहनचालनविद्यालयेन परिवर्तनसमाधानद्वयं प्रयतितम् । प्रथमं नूतनस्य मॉडल् ३ कृते तृतीयपक्षस्य पारम्परिकं टर्न सिग्नल् लीवरं स्थापयितुं यत् पश्चात् स्थापयितुं शक्यते । द्वितीयं तु वर्तनसंकेतं नियन्त्रयितुं सुगतिचक्रस्य पृष्ठभागे प्रोग्रामेबलं वायरलेस् बटन् स्थापनम् । नार्वेदेशस्य प्रौद्योगिकीवार्ताजालस्थलस्य tek.no इत्यस्य अनुसारं प्रोग्रामेबल वायरलेस् बटन् अत्यन्तं उत्तमं कार्यं करोति ।

मॉडल् ३ सुगतिचक्रस्य पृष्ठभागे वायरलेस् बटनं स्थापयित्वा छात्राः आवश्यकतायां सहजतया टर्न सिग्नल् संचालितुं शक्नुवन्ति । कल्लेकोड्ट् दर्शयति यत् सुगतिचक्रस्य पृष्ठभागे स्थिताः बटन्-पट्टिकाः सुस्थापिताः सन्ति, यदा छात्राः सुगतिचक्रं सम्यक् धारयन्ति तदा सुलभतया प्राप्तुं शक्नुवन्ति

“वयं सुगतिचक्रस्य पृष्ठभागे टर्न सिग्नल् स्तम्भान् स्थापयितुं अभ्यस्ताः स्मः, अतः एतानि प्रोग्रामेबल बटन्स् पृष्ठभागे अपि स्थापयितुं स्वाभाविकम् आसीत् यदा वयं छात्रान् सुगतिचक्रस्य सम्यक् पकडं शिक्षयामः तदा ते एतान् सहजतया प्राप्तुं शक्नुवन्ति बटन्स्” इति कल्लेकोड्ट् अवदत् ।

it home इत्यनेन अवलोकितं यत् वाहनचालनविद्यालयस्य परिवर्तनयोजना वास्तविकशिक्षणे प्रभावी इव भासते स्म ते अपि एतत् प्रोग्रामेबल वायरलेस् बटनं model y तथा प्राचीन model 3 मॉडल् इत्यत्र स्थापितवन्तः ये मूलतः पारम्परिकशिफ्ट् पैडल्स् इत्यनेन सुसज्जिताः आसन् वाहनचालनविद्यालयेन स्वस्य आधिकारिकफेसबुकपृष्ठे अपि घोषितं यत् १९ वर्षीयः छात्रः परिवर्तितस्य मॉडल् ३ इत्यस्य उपयोगेन वाहनचालनपरीक्षायां सफलतया उत्तीर्णः अभवत्।