समाचारं

एआइ औषधानि कल्पनायाः कृते अधिकं स्थानं उद्घाटयन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिजियाझुआङ्ग् चतुर्थ औषधसमूहस्य औषधसंशोधनसंस्थायाः विशेषः प्रयोगक्षेत्रः अस्ति । अत्र आडम्बरपूर्णानि यन्त्राणि, परीक्षणनलिकां, अभिकर्मकाः वा नास्ति, केवलं कतिपयानि साधारणरूपिणः सङ्गणकाः सन्ति ।
"एतत् अस्माकं एआइ+ नूतनं औषधसंशोधनविकासस्टूडियो अस्ति। यत् निरन्तरं पर्दायां ज्वलति तत् एआइ औषधपरीक्षणदत्तांशः अस्ति 12 अगस्तदिनाङ्के औषधसंशोधनसंस्थायाः नवीनताविभागस्य उपनिदेशकः ली युआन् इत्यनेन पटलं दर्शितम् सङ्गणके च पत्रकारेभ्यः अवदत् यत् न दूरं भविष्ये एतत् नूतनस्य औषधस्य आरम्भबिन्दुः भवितुम् अर्हति।
अगस्तमासस्य १२ दिनाङ्के ली युआन् (वामभागे) प्रयोगशालायां नवीनौषधानां विश्लेषणस्य निरीक्षणं कृतवान् । फोटो हेबेई दैनिक संवाददाता झोउ जी द्वारा
वयं सर्वे जानीमः यत् ए.आइ.
औषधसंशोधनविकासस्य क्षेत्रे "डबल-टेन-कानूनम्" व्यापकरूपेण प्रसारितः अस्ति, अर्थात् नूतन-औषधस्य सफलतया विकासाय १० वर्षाणि, एक-अर्ब-अमेरिकीय-डॉलर्-निवेशः च भवति "मादकद्रव्यस्य आविष्कारः बहुधा संयोगेन भवति, तथा च तान्त्रिककठिनता तृणराशिस्थे सुई अन्वेष्टुं तुलनीया अस्ति।"
पारम्परिक औषधपरीक्षणस्य "दुविधायाः" समाधानार्थं २०२२ तः आरभ्य शिसियाओ कृत्रिमबुद्धेः नूतने औषधसंशोधनविकासस्य नूतनमार्गे परिनियोजनं आरभेत जिलिन् विश्वविद्यालयात् पीएचडी स्नातकपदवीं प्राप्तवती ली युआन् इत्यस्याः एआइ "स्मार्ट ड्रग्स्" इत्यस्य नूतनः स्वप्नः अस्ति, तस्याः सहकारिणां नेतृत्वं कृत्वा एआइ-सहायतायुक्तं औषधपरीक्षणमञ्चं आद्यतः एव निर्मितवती
अस्मिन् नूतने मञ्चे किम् एतावत् विशेषम् अस्ति ?
ली युआन् सङ्गणकस्य संचालनकाले संवाददातृभ्यः व्याख्यातवान् यत् - "अत्र सङ्गणकः प्रथमतलस्य मुख्यनियन्त्रणकक्षे सर्वरेण सह सम्बद्धः अस्ति । उच्च-थ्रूपुट-वर्चुअल्-परीक्षणं कुर्वन् ९६ केन्द्रीय-प्रक्रिया-एककाः एकत्र कार्यं करिष्यन्ति, २४ घण्टाः क.-परीक्षणं कर्तुं शक्नुवन्ति च दिनं।"
"एआइ-प्रौद्योगिक्याः अनुप्रयोगः अस्मान् अणुषु चतुरतरं डिजाइनं कर्तुं, अणुषु शीघ्रं संश्लेषणं कर्तुं, 'सुई' इत्यस्य अभिमुखीकरणं शीघ्रं निर्धारयितुं च साहाय्यं कर्तुं शक्नोति।" दक्षता च सफलतायाः दरं च पारम्परिकानुभवस्य बाधां भङ्ग्य सर्वेषां कृते नूतना प्रेरणाम् आनयिष्यति।
एआइ नूतनानां औषधानां अनुसन्धानविकासाय अधिकसंभावनाः आनयति। "संशोधनविकासप्रक्रियायाः समये अहं प्रतिदिनं असफलतायाः सामनां करोमि स्म। एकः समयः आसीत् यदा अहं मासद्वयं यावत् गृहं न गतः, अहं च प्रक्रियायाः कष्टानि स्मरणं कृत्वा स्वकार्यस्थाने एव स्थितवान् अतीव स्पृष्टः आसीत्, "नवीनौषधानि निर्मातुं भवता धैर्यं धारयितव्यम्। एकान्ते जीवतु, भवतः सर्वाणि असफलतानि भवतः वृद्धिं कर्तुं साहाय्यं करिष्यन्ति।"
सम्प्रति ली युआन् तस्य दलेन सह मधुमेहस्य, गुर्दारोगस्य, उच्चरक्तचापस्य इत्यादीनां नूतनानां औषधानां परीक्षणं, डिजाइनं च वर्धयति, चरणबद्धरूपेण च प्रगतिः कृता अस्ति "अस्य मञ्चस्य साहाय्येन वयं एकमासस्य किञ्चित् अधिके समये ३०० कोटिस्तरीयस्य परिसरपुस्तकालयात् १०० तः अधिकानि नूतनानि यौगिकानि परीक्षितवन्तः। एतदर्थं पूर्वं न्यूनातिन्यूनं २ तः ३ वर्षाणि यावत् समयः स्यात्" इति सा उत्साहेन अवदत्।
"ए.आइ. "प्रतियोगितायाः भविष्यस्य दिशा दत्तांशकोशाः भवितुमर्हन्ति।" विकासस्य समयसूची शीघ्रं आरभ्य प्रथम-गति-लाभं प्राप्नोति।
"यद्यपि सम्प्रति एआइ-प्रौद्योगिक्याः साहाय्येन विकसिताः औषधाः विपण्यां न सन्ति, तथापि डाटा-एल्गोरिदम्-मध्ये निरन्तरं सफलताभिः सह भविष्ये कल्पनायाः विशालः स्थानं वर्तते। वयम् अस्मिन् दिशि परिश्रमं कुर्मः अपेक्षाः ।
"औषधानां कृते एआइ 'द्विगुणदशनियमस्य' भङ्गस्य साधनम् अस्ति; उद्यमानाम् कृते एआइ कोणेषु अतिक्रमणस्य अवसरं प्रदाति।" this frontier field.अधिक "औषधानि" "स्मार्ट औषधानि" भवितुं प्रवर्धयितुं प्रयत्नानाम् अन्वेषणं कुर्वन्तु येन अधिकाः रोगिणः लाभं प्राप्नुवन्ति। (हेबेई दैनिक संवाददाता झोउ जी)
प्रतिवेदन/प्रतिक्रिया