समाचारं

"जलप्रलयदानव" इत्यनेन सह युद्धं - सेनायाः ७९ तमे समूहसेनायाः एकः अभिलेखः यः स्थानीयबाढ़युद्धस्य उद्धारकार्यक्रमस्य च पूर्णतया समर्थनं करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिवर्षं "सप्त-अधः अष्ट-उपरि" इति कालखण्डेषु उत्तरे मम देशे विशेषतः उत्तर-चीन-ईशान-चीन-देशयोः वर्षा महती वर्धते, येन जलप्रलयः, गौण-आपदाः च भवितुं प्रवृत्ताः भवन्ति अस्मिन् वर्षे जुलैमासस्य अन्ते यावत् लिओनिङ्ग-प्रान्तस्य जिन्झौ-नगरे, आन्तरिक-मङ्गोलिया-स्वायत्तक्षेत्रे चिफेङ्ग-नगरे, लिओनिङ्ग-प्रान्तस्य हुलुडाओ-नगरे च क्रमशः प्रचण्ड-प्रचण्ड-वृष्टिः अभवत्, यस्य परिणामेण बहुधा जलप्रलयः भवति, जनानां जीवनाय, सम्पत्तिभ्यः च गम्भीराः खतराणि च भवन्ति
जलप्रलयस्य अनन्तरं सेनायाः ७९ तमे समूहसेनायाः सैनिकाः आदेशान् प्रति प्रतिक्रियां दत्त्वा रात्रौ जलप्रलयस्य विरुद्धं युद्धं कर्तुं अग्रपङ्क्तौ त्वरितरूपेण गतवन्तः, नदीतटस्य भङ्गं अवरुद्धवन्तः, प्रभावितजनानाम् स्थानान्तरणं कृतवन्तः, क्षतिग्रस्तमार्गाणां मरम्मतं कृतवन्तः .
तारायुक्ता रात्रौ उद्धाराय तथा आपदा राहतमोर्चा
जुलैमासस्य अन्ते गेमेइ-तूफानेन प्रभाविता चेन्जियाबाओ-ग्रामे, लिओनिङ्ग-प्रान्तस्य जिन्झौ-नगरस्य हेइयुगौ-नद्याः तटबन्धस्य भङ्गस्य जोखिमः आसीत् heishan county नगरीयगलीषु जलनिकासीपाइपलाइनाः अवरुद्धाः सन्ति, येन जलप्रलयः भृशं भवति...
२८ जुलै दिनाङ्के प्रातः २ वादने आदेशं प्राप्य ७९ तमे समूहसेनायाः एकस्य ब्रिगेड् इत्यस्य ६०० तः अधिकाः अधिकारिणः सैनिकाः च वर्षायां प्रस्थिताः, क्षेत्रप्रशिक्षणक्षेत्रात् २०० किलोमीटर् अधिकं दूरं युक्तिं कृत्वा बेइजेन्-नगरं, हेशान्-नगरं च त्वरितम् अगच्छन् बाढयुद्धं उद्धारकार्यं च कर्तुं काउण्टी।
"नद्याः तटबन्धस्य परे पार्श्वे कृषिभूमिः अस्ति। एकदा तटबन्धः भग्नः जातः चेत्, जलप्लावनेन जनानां फलानां प्रभावः अनिवार्यतया भविष्यति।" तथा च तत्र गन्तुं अधिकारिभिः सैनिकैः च नदीं लङ्घयितुं रबरनौकाः आक्रमणनौकाः च ग्रहीतव्याः आसन् ।
जोखिमं दूरीकर्तुं तटबन्धेषु गस्तं करणं, तटबन्धानां सुदृढीकरणं, जलस्य निष्कासनं, गादं च स्वच्छं... २८ जुलैतः ३० पर्यन्तं अधिकारिणः सैनिकाः च ५,५०० मीटर् अधिकं यावत् तटबन्धेषु गस्तं कृतवन्तः, ३,८०० तः अधिकानि रेतपुटानि पूरितवन्तः, ६०० तः अधिकानि यावत् तटबन्धानां १५ बिन्दुषु सुदृढीकरणं कृतवन्तः मीटर् । स्थानीयजनाः उत्साहेन अधिकारिणां सैनिकानाञ्च हस्तौ गृहीत्वा "धन्यवादः" "भवतः परिश्रमस्य" च वदन्ति स्म ।
जलप्रलयस्य स्थितिः एकः आदेशः अस्ति! १३ अगस्तदिनाङ्के १२:४० वादने आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य चिफेङ्गनगरस्य सोङ्गशानमण्डलस्य ताइपिङ्ग्डीनगरे लाओहानद्याः वामतटे तटबन्धे उल्लङ्घनं १० मीटर् अधिकं विस्तृतं, पारं च अभवत् ९,००० एकराधिकं कृषिभूमिः । तस्याः रात्रौ उल्लङ्घनस्य विस्तारः ३० मीटर् अधिकं यावत् अभवत्, ततः परितः प्राकृतिकग्रामद्वये सर्वे ११२ गृहाणि ८२० तः अधिकाः जनाः च निष्कासिताः आदेशं प्राप्य प्रशिक्षणार्थं क्षेत्रे स्थितानां कृत्रिमदलस्य २५० तः अधिकाः अधिकारिणः सैनिकाः च वर्षायां रात्रौ प्रेषिताः, तारायुक्तरात्रौ जलप्रलययुद्धस्य अग्रपङ्क्तौ त्वरितरूपेण गतवन्तः
रात्रौ विलम्बेन अधिकारिणः सैनिकाः च उल्लङ्घनस्य अग्रपङ्क्तौ त्वरितरूपेण गत्वा युद्धस्य आह्वानं कृतवन्तः स्थानीयबाढनियन्त्रणस्य अनावृष्टिराहतस्य मुख्यालयस्य समन्वयेन ते शीघ्रमेव स्थानीयसशस्त्रपुलिसैः, अग्निशामकैः, मिलिशियाभिः सह सहकार्यं कृतवन्तः . अगस्तमासस्य १४ दिनाङ्के अपराह्णे यदा बृहत्तरशिलाभिः ट्रकभारः पूरितः तदा भङ्गः सफलतया निरुद्धः । तदनन्तरं तटबन्धस्य सुदृढीकरणाय, परिपालनाय च स्थानीय-उद्धार-बलैः सह अधिकारिणः सैनिकाः च सहकार्यं कृतवन्तः ।
तथापि एकस्य तरङ्गस्य पश्चात् अन्यस्य तरङ्गः आगच्छति । निरन्तरं प्रचण्डवृष्ट्या, अपस्ट्रीम बाढशिखराणां गमनेन च प्रभाविताः, चिफेङ्ग-नगरस्य आओहान-बैनर-नगरस्य लाओहा-नद्याः बहवः जलबन्धाः पुनः संकटग्रस्ताः आसन् १५ तथा २० क्रमशः . अधिकारिणः सैनिकाः च तटबन्धसुदृढीकरणं, तटबन्धसुदृढीकरणं, तटबन्धेषु, बेर्मेषु च गस्तीकरणं, कुलम् १८०,००० रेतपुटस्य पुटं पूरयितुं परिवहनं च, १३०० मीटर् अधिकं तटबन्धं सुदृढीकरणं च इत्यादीनि कार्याणि क्रमशः सम्पन्नवन्तः यदा सैनिकाः निवृत्ताः अभवन् तदा स्थानीयजनाः तान् विरामयितुं वीथिषु पङ्क्तिं कृत्वा कृतज्ञतां कृतज्ञतां च प्रकटयन्ति स्म ।
अगस्तमासस्य १८ तः २० पर्यन्तं लिओनिङ्ग-प्रान्तस्य पश्चिमक्षेत्रे अत्यधिकवृष्टिः अभवत्, हुलुडाओ-नगरस्य व्यक्तिगतनगरेषु च अत्यन्तं प्रचण्डवृष्टिः अभवत्, जियान्चाङ्ग-मण्डलस्य केषुचित् ग्रामेषु नगरेषु च त्वरितजलप्रलयः अभवत्, विद्युत्-सञ्चारः च बाधितः, इत्यादीनि अपि ३०० तः अधिकाः प्रभाविताः जनाः फसन्ति स्म ।
२० दिनाङ्के सायं ७९ तमे समूहसेनायाः एकस्य ब्रिगेडस्य १०० तः अधिकाः अधिकारिणः सैनिकाः च ये प्रशिक्षणार्थं क्षेत्रे स्थिताः आसन्, ते रात्रौ एव प्रस्थिताः, आदेशानुसारं आपदा-अग्रपङ्क्तौ त्वरितरूपेण गतवन्तः मार्गे बहवः सेतुः प्रक्षालितः, पङ्कः, ग्रेवलः, वृक्षमूलानि, तृणानि च मार्गे सञ्चितवन्तः, येन सैनिकानाम् अग्रे गमनम् अत्यन्तं कठिनम् अभवत् द्रुतगतिना नदीं, वर्धमानं जलस्तरं, पलटितानि वाहनानि, जले सिक्तानि गृहाणि च दृष्ट्वा अधिकारिणां सैनिकानाञ्च स्पष्टं लक्ष्यं आसीत् यत् "अस्माभिः यथाशीघ्रं जीवनमार्गः उद्घाटनीयः" इति
सर्वं मार्गं अग्रे गच्छतु, सर्वं मार्गं उद्धारयतु। ब्रिगेडस्य अधिकारिणः सैनिकाः च षट् गम्भीररूपेण प्रभावितग्रामेषु पदातिभिः गत्वा २० तः अधिकान् फसन् जनान् स्थानान्तरयित्वा उद्धारितवन्तः, तत् सुनिश्चित्य प्रभावितजनानाम् कृते २०० खननजलस्य पेटीः, ३०० बिस्कुटस्य पेटीः, भापयुक्ताः बन्स्, सर्षपः इत्यादीनि वितरितवन्तः प्रभावितानां जनानां नित्यं जलं भोजनं च आसीत् ।
"इस्पातजलबन्धस्य" निर्माणार्थं दिवारात्रौ कार्यं कुर्वन् ।
"शीघ्रम्! शीघ्रम्! अन्तिमः ३० मीटर् पूर्णः भवितुम् अवशिष्टः अस्ति!", २१ अगस्तदिनाङ्के ७९ तमे समूहसेनायाः एकस्य ब्रिगेडस्य अधिकारिणः सैनिकाः च ये आओहान बैनर, चिफेङ्ग् इत्यस्मिन् लाओहानद्याः तटबन्धे आपत्कालीनसुदृढीकरणं कुर्वन्तः आसन् नगरं, जीवनरक्षकजाकेटं स्कन्धं च धारयन्तः आसन्, तटबन्धे आगत्य आगत्य धावन्तः, दीर्घः नारङ्गवर्णीयः अजगरः इव दृश्यः अतीव आश्चर्यजनकः अस्ति।
१९ अगस्ततः २० दिनाङ्कपर्यन्तं आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य चिफेङ्गनगरे निरन्तरं प्रचण्डवृष्टेः नूतनं दौरं प्रारब्धवान्, येन आओहानबैनरस्य लाओहानद्याः जलस्तरः उफानितः अभवत्, सिडाओवान्जीनगरस्य क्षियाशुशुजीग्रामे नदीपार्श्वे बहवः तटबन्धाः आसन् तस्य बेसिने स्थितं नगरं तटबन्धस्य विफलतायाः जोखिमः । द्वितीयस्य जलप्रलयस्य तरङ्गस्य सुचारु गमनं सुनिश्चित्य ब्रिगेड् इत्यनेन रात्रौ एव ५०० तः अधिकाः अतिरिक्ताः अधिकारिणः सैनिकाः च प्रेषिताः, ते च प्रायः ५ घण्टाः यावत् आपदास्थलं प्रति त्वरितम् अगच्छन् अग्रिमस्तरस्य अधिकारिणः सैनिकाः च, ३ बिन्दुषु विभक्ताः, जलप्रलयस्य स्थितिसर्वक्षणं, बांधसुदृढीकरणं, कमाण्डपोस्टस्थापनम् इत्यादीनि कार्याणि निरन्तरं कुर्वन्ति स्म
यत्र यत्र संकटः अस्ति तत्र तत्र जनसैनिकाः सन्ति। एकस्य बाधकस्य सुदृढीकरणप्रक्रियायाः कालखण्डे अधिकारिणः सैनिकाः च कार्यं कर्तुं १ मीटर् अधिकं गभीरं जलं प्रविशन्ति स्म, ते प्रथमं जलस्य अधः सहस्राणि वालुकापुटकानि स्तम्भयन्ति स्म, ततः ४०- कृते वालुकापुटस्य सानुरक्षणस्य स्तरं स्थापयितुं स्तरं स्तरं ऊर्ध्वतां वर्धयन्ति स्म । मीटर्-दीर्घः तटबन्धः the height and thickening of the entire dam body इति जलबन्धस्य पूरणाय ८ घण्टाः यावत् समयः अभवत् ।
स्थले स्थितस्य सेनापतिस्य मते, “रेखायाः पार्श्वे लाओहा-नद्याः तटबन्धस्य दीर्घकालं यावत् विकारस्य कारणात् जलबन्धस्य शरीरस्य उभयतः मृत्तिका प्रक्षालिता अस्ति, क्रमेण ऊर्ध्वता, स्थूलता च न्यूनीकृता अस्ति, येन सा अत्यन्तं प्रवणतां प्राप्नोति to dangers such as collapse and breach.
युद्धं कुर्वन्तः अधिकारिणः सैनिकाः च अधिकं साहसी अभवन् अन्ते सर्वाधिक-उद्धार-प्रयासानां अनन्तरं ते समयात् पूर्वमेव ३०० ​​मीटर्-अधिक-दीर्घं तटबन्धं सफलतया सुदृढं कृतवन्तः
"सहचराः, गच्छामः!" कम्पनी" ये स्वस्य परिभ्रमणं विश्रामं च समायोजयन्ति स्म ते शीघ्रमेव new destination -नगरं प्रति त्वरितम् अगच्छन् ।
निजी मा गुओचुआन् प्रथमवारं जलप्रलययुद्धे उद्धारकार्यक्रमे भागं गृहीतवान् सः दृढदृष्ट्या अवदत् यत् "मम परिवारस्य देशस्य च रक्षणार्थं सेनायाम् सम्मिलितः सन् अहं मन्ये यत् मम मिशनं गौरवपूर्णम् अस्ति यत् मम अवसरः प्राप्तः अग्रपङ्क्तौ युद्धं कुर्वन्तु!"
निरन्तरं परिश्रमस्य अनन्तरं अधिकारिणः सैनिकाः च ३४,००० तः अधिकानि वालुकापुटकानि पूरयित्वा वहन्ति स्म, ६९० मीटर् यावत् तटबन्धान् सुदृढान् कृतवन्तः, ८२८ घनमीटर् यावत् मृत्तिकाम् अपि उत्खनितवन्तः, तेन जलप्रलयस्य द्वितीयतरङ्गस्य पूर्वं "इस्पातस्य तटबन्धः" सफलतया निर्मितः, येन सुचारुता सुनिश्चिता अभवत् जलप्लावनशिखराणां गमनम् ।
दलस्य मेरुदण्डस्य सदस्याः अग्रपङ्क्तौ चार्जिंग् कर्तुं अग्रणीः भवन्ति
"अहं दलस्य सदस्यः अस्मि, अहं पञ्जीकरणं करोमि!"जुलाई-मासस्य अन्ते एकस्य ब्रिगेडस्य चालकः प्रथमश्रेणी च सार्जन्ट् झाओ होङ्ग्सुः ज्ञातवान् यत् तस्य यूनिट् जलप्रलयेन सह युद्धं कर्तुं गच्छति इति सैनिकाः प्रस्थानपूर्वं कम्पनीं प्रति सः वर्षायां वाहनं चालितवान्, युक्तिं च कृतवान् । अत्र ८० तः अधिकाः अधिकारिणः सैनिकाः च सन्ति ये झाओ होङ्ग्क्सू इत्यादयः रात्रौ एव दलं प्रति प्रत्यागतवन्तः, येषु ६० तः अधिकाः दलस्य सदस्याः अपि सन्ति ।
अत्यन्तं खतरनाकं स्थाने स्थित्वा अग्रपङ्क्तौ चार्जं कुर्वन्तु। तटबन्धे तृणमूलदलसङ्गठनानि, दलस्य सदस्यानां कार्यकर्ताराणां च मेरुदण्डः च स्वस्य अग्रणीं अनुकरणीयं च भूमिकां पूर्णं क्रीडां दत्तवन्तः, "कठोरतमानि अस्थि" चर्वणे अग्रणीः भूत्वा जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः रक्षणार्थं यथाशक्ति प्रयतन्ते स्म
"जलप्रलयः प्रायः बाधस्य उपरि अस्ति। दलस्य प्रमुखाः सदस्याः मम अनुसरणं कुर्वन्ति!" , the instructor of "victory in all battles" दलस्य पुरतः संक्षिप्तं परिचालनं कृत्वा स्थितिं ज्ञातुं नदीं पारं कर्तुं नौकायाम् आरुह्य अग्रणीः अभवन् ते अपराह्णात् विलम्बपर्यन्तं युद्धाय अधिकारिणः सैनिकाः च नेतृत्वं कृतवन्तः रात्रौ १५०० मीटर् तटबन्धेषु गस्तं कृत्वा ५ बिन्दून् सुदृढीकरणं कृत्वा प्रभावीरूपेण खतरान् नियन्त्रयति ।
चिफेङ्ग-नगरस्य सोङ्गशान्-मण्डलस्य ताइपिङ्ग्डी-नगरस्य ज़िया शुलिन्जी-ग्रामे ७९ तमे समूहसेनायाः एकः ब्रिगेड् तया प्रवहन्त्याः लाओहा-नद्याः जलबन्धं सुदृढं कुर्वन् अस्ति, दीर्घे जलबन्धरेखायां दूरतः द्रष्टुं शक्यते यत् कश्चन व्यक्तिः अस्ति अन्येभ्यः अपेक्षया द्रुततरं वालुकापुटं वहन्तः अधिकारिणः सैनिकाः च द्रुततराः सन्ति।
सैनिकाः परिचयं दत्तवन्तः यत् सः पुरुषः तेषां बटालियनसेनापतिः काङ्ग लिमिन् अस्ति । प्रातः ७ वादनतः अपराह्णपर्यन्तं प्रायः ४० वर्षीयः सः २० वर्षीयः सैनिकः इव स्कन्धेषु वालुकापुटं तटबन्धं प्रति वहति स्म, तस्य स्कन्धद्वयं च धारणात् रक्तं भवति स्म यदा कश्चन तस्य साक्षात्कारं कर्तुम् इच्छति स्म तदा काङ्ग लिमिन् अनागतवान्, "अस्माकं सैनिकानाम् अधिकं साक्षात्कारं कुरुत, ते एव सर्वाधिकं परिश्रमं कुर्वन्ति!"
काङ्ग लिमिन् इत्यस्य नेतृत्वे अधिकारिणां सैनिकानाञ्च सम्पूर्णं बटालियनं मिलित्वा कार्यं कृतवान्, सर्वे दलस्य सदस्याः कार्यकर्तारः च दलस्य अग्रभागं प्रति त्वरितम् अगच्छन्, तदनन्तरं उच्चमनोबलेन सैनिकाः अपि अभवन्
हुलुडाओ-नगरस्य जियान्चाङ्ग-मण्डले बाढ-युद्धस्य उद्धारस्य च अग्रपङ्क्तौ ७९ तमे समूहसेनायाः एकस्य ब्रिगेड्-समूहस्य दलस्य सदस्यानां कमाण्डो-दलः सम्पर्कं त्यक्तवन्तः ग्रामेषु धावति स्म याओवाङ्गमियाओ-नगरात् गच्छन् अधिकारिणः सैनिकाः च ज्ञातवन्तः यत् केचन ग्रामिणः गृहे फसन्ति, गम्भीरस्थितौ च सन्ति । ते तत्क्षणमेव द्रुतगतिना प्रवहन्त्याः नदीयाः माध्यमेन गत्वा पाशाः, जीवनरक्षकजाकेटाः इत्यादीनि बहिः निष्कास्य उद्धारकार्यं प्रारब्धवन्तः । एकस्मिन् स्वतन्त्रे प्राङ्गणे अधिकारिणः सैनिकाः च गृहे फसन्तं वृद्धं ज्ञात्वा दलस्य सदस्यः झाओ होङ्गलियाङ्गः सीढीं प्राप्य प्राङ्गणे आरुह्य वृद्धं सफलतया उद्धारितवान्
"शीघ्रं मम मातरं तारयतु..." यदा अधिकारिणः सैनिकाः च याङ्गमाडियान्जी-नगरस्य समीपं गतवन्तः तदा एकः ग्रामजनः साहाय्यं याचयितुम् आगतः। तस्य माता रोगी आसीत्, गृहे प्राणवायुः आवश्यकी इति निष्पन्नम्, परन्तु विद्युत्-विच्छेदेन तस्याः मोबाईल-फोने कोऽपि संकेतः नासीत्, सा च बहिः जगतः सह संवादं कर्तुं असमर्था आसीत् स्थितिं ज्ञात्वा अधिकारिणः सैनिकाः च तत्क्षणमेव ग्रामजनानां गृहेषु गत्वा उपग्रहदूरभाषाणां उपयोगेन प्रासंगिकविभागैः सह सम्पर्कं कुर्वन् जनरेटरस्य मरम्मतं कर्तुं साहाय्यं कर्तुं प्रयतन्ते स्म। जनरेटरस्य वितरणानन्तरं वृद्धस्य प्राणवायुप्रदायः पुनः प्राप्तः, तस्य तात्कालिकस्य आवश्यकतायाः निवारणं कृतवान् ।
"यदा जनसमूहः संकटे भवति तदा दलस्य सदस्याः अग्रणीः भवेयुः, अग्रणीः च भवेयुः, ब्रिगेडस्य दलस्य सदस्यस्य कमाण्डोदलस्य नेता शि जियानवेई इत्यनेन उक्तं यत् ते षट् "नष्टसंपर्कस्य" स्थितिं प्रतिवेदयितुं ३० किलोमीटर् अधिकं पादचारेण गतवन्तः।" ग्रामेषु यथाशीघ्रं, तथा च प्रभावितजनानाम् समये सहायतां प्राप्तुं send खनिजजलं अन्यसामग्री च द्वयोः गम्भीररूपेण प्रभावितयोः ग्रामयोः प्रदत्तम्।
"दलस्य सदस्यः ध्वजः भवति" इति समूहसेनायाः नेता उक्तवान् यत् जलप्रलयात् आरभ्य दलस्य सदस्याः कार्यकर्तारः च सर्वदा अग्रपङ्क्तौ युद्धं कुर्वन्ति, व्यावहारिककार्यैः कष्टानां निवारणे अग्रणीः भवन्ति, अविनाशी "इस्पातस्य तटबन्धाः" निर्मान्ति। and doing their best to protect the जनानां जीवनस्य सम्पत्तिस्य च अभयम् ।
वाङ्ग लिजुन्, लियू मिंग, वाङ्ग झोङ्ग्वेई, चीनयुवादैनिकः चीनयुवादैनिकः च संवाददाता गोङ्ग अयुआन् स्रोतः चीनयुवादैनिकः
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया