समाचारं

"राष्ट्रीयएकतायाः यथा यथा स्वनेत्रस्य चिन्ता भवति तथा तथा चिन्तयन्तु" - राष्ट्रियैकतायाः रक्षणं कुर्वतः ७६ तमे समूहसेनायाः एकस्य ब्रिगेडस्य युशुस्वतन्त्राश्वसेनाकम्पन्योः इतिहासः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७६ तमे समूहसेनायाः एकस्य ब्रिगेड् इत्यस्य युशु-स्वतन्त्र-अश्वसेना-कम्पनी बटाङ्ग-तृणभूमिषु अश्वसेना-प्रभार-प्रशिक्षणस्य आयोजनं कृतवती । सभ्यता/छायाचित्रण
बटाङ्ग-तृणभूमिस्य आरम्भे शरदऋतौ आकाशः उच्चः, मेघाः स्वच्छाः, तृणानि च हरितानि सन्ति खड्गान् च प्रसारयन्ति स्म। ध्वजवाहकः कम्पनीध्वजं उच्चैः धारयित्वा अग्रे त्वरितवान् उज्ज्वलः रक्तः कम्पनीध्वजः "मॉडेल कम्पनी आफ् पठार नेशनल् यूनिटी" इत्यस्य नवसुवर्णवर्णाः हिमाच्छादितपर्वतानां पृष्ठभूमितः प्रकाशिताः आसन्।
युशु-स्वतन्त्र-अश्वसेना-कम्पनी अक्टोबर् १९४९ तमे वर्षे स्थापिता आसीत् ।कम्डो-युद्धे तथा च किङ्घाई-नगरे डाकूनां दमनं प्रतिविद्रोहं च इत्यादिषु १०० तः अधिकेषु बृहत्-लघु-युद्धेषु भागं गृहीतवती अस्ति प्रथमश्रेणी योग्यता १० गुणा। क्रमिकाधिकारिणः सैनिकाः च हिमप्रदेशस्य शान्तिं निष्ठया रक्षन्ति स्म, क्रमशः "सरकारस्य समर्थनार्थं उन्नत-एककं जनान् प्रेम्णा च" तथा च "राष्ट्रीयभूकम्प-राहत-नायकसमूहः" इति क्रमेण प्रशंसिताः आसन् of plateau national unity" केन्द्रीय सैन्य आयोग द्वारा।
"अस्माभिः यथा स्वनेत्राणि पोषितानि तथा राष्ट्रियैकतां पोषणीयम्।" ४२०० मीटर्-अधिक-उच्चतायां हिम-आच्छादित-पठारे स्थिताः अधिकारिणः सैनिकाः च ७५ वर्षाणि यावत् जनसेवायाः सर्वात्मना-प्रयोजनस्य निष्ठया अभ्यासं कुर्वन्ति, सर्वकारस्य समर्थनं निरन्तरं कुर्वन्ति, जनानां प्रेम्णा च निरन्तरं कुर्वन्ति, व्यावहारिक-क्रियाणां उपयोगेन च रचनां कुर्वन्ति | राष्ट्रैकतायाः स्तोत्राणि .
दलस्य दृढतया विश्वासः
"सर्वैः स्वस्य उत्तमं प्रदर्शनं करणीयम्, तिब्बती-देशवासिनां कृते दलस्य सद्-नीतिः स्पष्टतया व्याख्यातव्याः च..." एकदा प्रातःकाले अश्व-खुरस्य कुरकुरा-ध्वनिना सह एकस्य ब्रिगेडस्य युशु-स्वतन्त्र-अश्वसेना-कम्पन्योः सेनापतिः डोङ्गझुः of the 76th group army किङ्ग्पेइ इत्यस्य नेतृत्वे "अश्वसवारः प्रचारदलः" प्रस्थितः ।
अस्माकं पादयोः अस्मिन् तृणभूमिः ७० वर्षाणाम् अधिककालपूर्वं कम्पनीयाः पूर्वजाः युशुक्षेत्रे डाकूनां विरुद्धं युद्धं कृतवन्तः, तथैव "दासत्वस्य उन्मूलनम्" "दासत्वस्य उन्मूलनं" "परिवर्तनं कृत्वा स्वामी भवितुं" इत्यादीनां दलस्य नीतयः प्रस्तावाः च जनसामान्यं प्रति प्रचारं कृतवन्तः the country", यत् तिब्बतीजनानाम् व्यापकं समर्थनं प्राप्तवान्। support.
अन्तिमेषु वर्षेषु यदा कदापि दलस्य देशस्य च महत्त्वपूर्णसभाः भवन्ति तथा च यदा कदापि प्रमुखनीतयः प्रवर्तन्ते तदा कम्पनी दलस्य भावनां प्रसारयितुं "अश्वसवारप्रचारदलस्य" निर्माणार्थं तिब्बती-चीनी-द्विभाषिषु प्रवीणानां सैद्धान्तिकमेरुदण्डानां चयनं करिष्यति महत्त्वपूर्णसभाः देशेन निर्गताः नवीननीतयः च नीतयः तिब्बतीभाषायां अनुवादिताः, तिब्बतीजनाः च संप्रेषिताः, कम्पनीयाः अधिकारिणः सैनिकाः च ४० तः अधिकेषु नगरेषु, ग्रामेषु च यात्रां कृतवन्तः, यत्र ते स्थिताः आसन्, तृणभूमिगोपालनेषु दलस्य स्वरं प्रसारयितुं प्रयतन्ते स्म क्षेत्रेषु सहस्रेषु गृहेषु च।
दलस्य अभिनवसिद्धान्तं सम्यक् वक्तुं प्रथमं एकं पदं एकं स्तरं च गभीरं शिक्षितव्यं, तथा च सच्चिदानन्दविश्वासस्य, गहनशिक्षणस्य, निश्छलस्य अभ्यासस्य च विश्वासस्य ठोसमूलं निर्मातव्यम्। कम्पनी लोकप्रियव्याख्यानानि, व्यक्तिगतस्वाध्ययनं, ऑनलाइनशिक्षणसहायता इत्यादीनां शिक्षणपद्धतीनां अन्वेषणं विकसयति च "सैनिकव्याख्यानम्" शिक्षण-अनुभवानाम् आदान-प्रदानार्थं, तथा च प्रकोष्ठे "सूचना-विण्डो" इत्यस्य उपयोगं करोति "स्वस्य शिक्षण-अनुभवं दर्शयतु तथा च शिक्षण-वातावरणं निर्मातुं "शिक्षण-तारकाः" इति चयनं कुर्वन्तु ।
अस्मिन् आधारे ते राष्ट्रपति-शी-महोदयस्य राष्ट्रिय-एकतायाः प्रगतेः च महत्त्वपूर्ण-व्याख्यानस्य गहनतया अध्ययनं कृतवन्तः, राष्ट्रपति-शी-महोदयस्य महत्त्वपूर्ण-भाषणस्य भावनां दृढतया कार्यान्वितवन्तः, राष्ट्रिय-एकतायाः प्रवर्धनस्य वैचारिक-आधारं, कार्य-चेतनां च निरन्तरं सुदृढं कृतवन्तः |.
बटाङ्ग-तृणभूमिः विशालः, अल्पजनसंख्यायुक्तः च अस्ति, केषुचित् स्थानेषु मोबाईल-फोन-संकेतः अपि नास्ति, तेन बहिः गन्तुं अल्पाः अवसराः सन्ति विगतदिनेषु प्रचारदलस्य सदस्याः समीपस्थेषु ग्रामेषु गभीरं गत्वा द्विभाषिकपुस्तिकाः, पत्रिकाः, बैनराणि च निर्माय दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां चरकाणां कृते प्रचारितवन्तः।
अधिकारिणः सैनिकाः च स्वअश्वानाम् सवारीं कृत्वा बटाङ्ग-ग्रामं प्रति गतवन्तः यदा ते तृणभूमिषु निर्मितं दौड-क्षेत्रं, धनुर्विद्या-श्रेणीं च दृष्टवन्तः, अत्र आगतानां पर्यटकानां च अनन्त-धाराम् अपश्यन्, तदा कम्पनी-सेनापतिः डोङ्गझू किङ्ग्पेइ भावेन पूरितः न अभवत् डोङ्गझू किङ्ग्पेई बटाङ्ग-ग्रामस्य नित्यं आगच्छति । "दलस्य सदस्यानां नियमितरूपेण 'सुस्पष्टजलं रमणीयपर्वताश्च बहुमूल्यं सम्पत्तिः' इति अवधारणायाः प्रचारस्य कारणात् अधिकाधिकाः चरकाः पर्यटनं पारिस्थितिकीप्रजननं च आरब्धवन्तः। तासु दिनेषु 'काओटान्टान्' 'गोल्डनबे' अभवत्। जीवनम् is getting better and better" इति बटाङ्गग्रामस्य पार्टीशाखायाः सचिवः गामा सुओआङ्गः प्रसन्नतया अवदत्।
चर्चायाः आदानप्रदानस्य च समये प्रचारदलस्य सदस्यैः ग्रामजनानां कृते "निर्णये" "हरित-निम्न-कार्बन-विकास-तन्त्रस्य सुधारः" तथा "पारिस्थितिकी-पर्यावरण-शासन-व्यवस्थायाः सुधारः" इति विषये केन्द्रीकृताः नीतयः प्रचारिताः चित्रैः ग्रन्थैः च सह सुलभभाषा, कथनं च गोपालकान् दलात् परिचर्याम्, प्रेम च अनुभवति ।
चरकः तुडुओकैरेन् अवदत् यत् - "अश्वसेनासङ्घस्य 'जिन्झू मामी' (तिब्बती: जनमुक्तिसेना) इत्यस्य धन्यवादेन अहं दलस्य नवीनतमनीतीनां विषये ज्ञातवान्। मम विश्वासः अस्ति यत् यावत् वयं दलस्य नेतृत्वे परिश्रमं कुर्मः तावत् वयं करिष्यामः be able to दिवसाः अधिकं समृद्धाः भवन्ति” इति ।
व्यावहारिक प्रशिक्षण एवं परिवर्तन
"जातीयक्षेत्रेषु स्थिताः पठारसैनिकाः इति नाम्ना वयं काः उत्तरदायित्वं स्कन्धे धारयामः?" युशु-स्वतन्त्र-अश्वसेना-कम्पनीयाः अधिकारिणां सैनिकानाञ्च मनसि उत्तरं स्वयमेव स्पष्टं भवति यत् "पठारे मूलं स्थापयन्तु, युद्धकला-अभ्यासं कुर्वन्तु, सुदृढां कुर्वन्तु च स्वयं सामाजिकस्थिरतां निर्वाहयितुं क्षमताम् अभ्यासयन्तु, जातीयैकतां निर्वाहयितुं क्षमतां च सुधारयन्तु।"
डाकूनां दमनस्य युद्धात्, प्रतिविद्रोहस्य च युद्धात् एषा कम्पनी उच्चतापमानेन हाइपोक्सियायाः च सह क्रमशः विजयं कृतवती अस्ति, तथा च ४ "सामूहिकप्रथमश्रेणीयाः सैन्यगुणाः" अभवन् स्टेशने स्थिरतां निर्वाहयितुम् महत्त्वपूर्णं बलम्। परन्तु सूचनायुगे अश्वसेनायाः भूमिकायाः ​​विषये बहवः जनाः संशयं कुर्वन्ति । २०१० तमे वर्षे किङ्घाई-प्रान्तस्य युशु-नगरे ७.१ तीव्रतायां भूकम्पः अभवत् । अश्वसेनासङ्घस्य अधिकारिणः सैनिकाः च पर्वतानाम्, कूर्चानां च उपरि सवाराः भूत्वा घुमावदारमार्गान् स्वीकृत्य क्षतिग्रस्तमार्गान् गत्वा तत्क्षणमेव आपदादत्तांशं सूचनां च एकत्रितवन्तः, भग्नावशेषात् ५२ जनान् उद्धारितवन्तः च
अश्वसेनाप्रशिक्षणं युद्धं च "मनुष्यस्य अश्वस्य च एकीकरणे" बलं ददाति एतां अवस्थां प्राप्तुं प्रथमं मूलभूतकौशलेषु निपुणता भवितुमर्हति । यदा प्रथमवारं कम्पनीयां नियुक्तः आसीत् तदा कार्पोरल् हुआ यू अश्वसवारीप्रशिक्षणं कदापि न विस्मरति तस्मिन् समये दलस्य नेता तम् स्वस्य स्तम्भान् उद्धृत्य कोणौ धारयितुं पृष्टवान्, सः च प्रातः सर्वं अश्वस्य उपरि आरुह्य गतः ऊरुकाष्ठयोः नित्यं घर्षणात् तस्मिन् दिने पादयोः त्वक् मांसं च घर्षितम् । सः यत् न अपेक्षितवान् तत् आसीत् यत् एतादृशं प्रशिक्षणं मासद्वयाधिकं यावत् भवति स्म ।
द्वौ छूरेण कटनं, छूराप्रहारः च द्वितीयवर्गस्य स्टाफसार्जन्ट् हुआङ्ग ज़िजी इत्यस्य विशेषता अस्ति । एतस्य कौशलस्य सम्यक् अभ्यासार्थं सः १.६५ किलोग्रामभारयुक्तं ९५ से.मी.दीर्घं खड्गं धारयति, प्रतिदिनं सहस्राधिकवारं डुलतुम् अर्हति हस्तेषु रक्तफोडाः, बाहू च एतावन्तः जडाः आसन् यत् भोजनकाले चॉप्स्टिकं धारयितुं न शक्नोति स्म चेदपि सः कदापि प्रशिक्षणमानकं न न्यूनीकरोति स्म
कम्पनी वर्षभरि स्टेशनस्थिरतां निर्वाहयितुम् उत्तरदायी अस्ति , तेषां क्रॉस्-ट्रेन्च, क्रॉस्-बार, अग्नि-अभ्यासः अपि अवश्यं करणीयः । एतासां घटनानां सम्यक् अभ्यासार्थं प्रथमं मनोवैज्ञानिकं बाधकं पारयितव्यम् ।
"अश्वः अश्वस्य व्यक्तिस्य लघुतमं गतिं अपि ज्ञातुं शक्नोति। यदि भवान् घबराहटः अस्ति तर्हि अश्वः अपि घबराहटः भविष्यति, प्रथमश्रेणीयाः सार्जन्ट् झाओ ज़ुएचाओ अवदत् यत्, "उत्तमाः सवाराः सर्वे बहिः पतन्ति। ।
सूचनाकरणस्य नूतनयुगे अश्वसेनायाः आधुनिकयुद्धकार्यस्य अनुकूलनं कथं करणीयम् इति विषयः यस्य विषये कम्पनी सर्वाधिकं चिन्तिता अस्ति । विविधसैन्यकार्यं कर्तुं आवश्यकतानां पूर्तये कम्पनी "युद्धसंशोधनं आक्रमणदलं" स्थापितवती यत् सक्रियरूपेण सुझावः सुझावः च दातुं अधिकारिणः सैनिकाः च संयोजिताः
कम्पनीसेनापतिः डोङ्गझू किङ्ग्पेई इत्यनेन उक्तं यत् अस्मिन् कालखण्डे "अश्वसेना + टङ्क" तथा "अश्वसेना + पदाति" प्रणालीनां प्रशिक्षणपरिणामानां आधारेण कम्पनी ड्रोनयुद्धक्षेत्रस्य टोहीप्रशिक्षणविषयाणां अन्वेषणं कृतवती तथा च आक्रमणानां समन्वयं कर्तुं अश्वसेनायाः मार्गदर्शनं कृतवती the results of "अश्वसेना + मानवरहित" युक्तयः प्रारम्भे निर्मिताः सन्ति । अग्रिमे चरणे ते निरन्तरं शोधं करिष्यन्ति, सत्यापनं च करिष्यन्ति यत् रणनीतिः वास्तवतः प्रभावी अस्ति इति सुनिश्चितं करिष्यति।
राष्ट्रीय एकता रक्षणाय समर्पित
युशु-स्वतन्त्र-अश्वसेना-कम्पनीयाः प्रशिक्षकस्य काङ्ग-पेङ्ग्जु-छात्रावासस्य कोणे पुस्तकालयः अस्ति, यस्य अन्तः एकदर्जनाधिकानि रक्तदान-प्रमाणपत्राणि सुव्यवस्थितरूपेण स्थापितानि सन्ति "एते कम्पनीयाः अधिकारिणां सैनिकानाञ्च सन्ति।"
गतवर्षस्य जुलैमासे तुझौजिया-नगरस्य ८ वर्षीयः पुत्रः कार-दुर्घटनायां सम्मिलितः आसीत् यदा सः स्थानीय-चिकित्सालये प्रेषितः आसीत् तदा सः आघाते आसीत् । अस्मिन् गम्भीरे क्षणे निवासी चिकित्सालयः कम्पनीयाः दूरभाषसङ्ख्यां आहूतवान् । २० निमेषेभ्यः न्यूनेन समये पञ्च अधिकारिणः सैनिकाः च त्वरितरूपेण चिकित्सालयं गत्वा २००० मिलिलीटरस्य आपत्कालीनं रक्ताधानं दत्तवन्तः, अन्ततः बालकस्य उद्धारः अभवत् विगतपञ्चवर्षेषु अधिकारिणः सैनिकाः च २० वाराधिकं निःशुल्कं रक्तदानं कृतवन्तः, रक्तदानस्य मात्रा ८०,००० मिलीलीटरात् अधिकं भवति, येन २० तः अधिकानां जनानां जीवनं रक्षितम् अस्ति .
यत्र सैनिकाः सन्ति तेषु ग्रामेषु दरिद्रतायाः मुक्तिः, धनिकः च कथं भवेत् इति अपि अधिकारिणां सैनिकानाञ्च हृदयस्य विषयः अस्ति । कम्पनीयाः साझेदारीरूपेण निर्मितस्य तिएलिजियाओ ग्रामे आगत्य मार्गाः स्वच्छाः विस्तृताः च आसन्, तिब्बतीशैल्याः नूतनानि गृहाणि च क्रमेण निर्मिताः अस्माकं पुरतः समृद्धं दृश्यं भवति चेत्, उच्चैः ऊर्ध्वतायाः, असुविधाजनकयानस्य च कारणात् ग्रामे ६५४ गृहेषु ३५ गृहेषु १७६ निर्धनाः जनाः आसन् इति कल्पयितुं कठिनम्
ग्रामजनानां दारिद्र्यात् मुक्तिं कृत्वा धनिकतां प्राप्तुं कथं साहाय्यं कर्तव्यम्? कम्पनीपक्षशाखा तथा ग्रामपक्षशाखा शाखासंयुक्तनिर्माणक्रियाकलापानाम् एकां श्रृङ्खलां निर्वहन्ति, दलस्य सदस्यान् पार्टीकक्षां दत्त्वा, ग्रामपक्षस्य सदस्यान् पार्टीनिर्माणसाधनानां भ्रमणार्थं कम्पनीं प्रति आमन्त्रयित्वा, दलकार्याणां अनुभवस्य आदानप्रदानं कृत्वा, ग्रामपक्षशाखायाः ग्रामपक्षशाखायाः जनान् दारिद्र्यात् बहिः नेतुम् समृद्धिम् च प्राप्तुं क्षमतायां निरन्तरं सुधारं करोति।
युशुः संजियाङ्गयुआन्-प्रदेशे स्थितः अस्ति । कम्पनीपक्षशाखायाः सुझावेन तिएलिजियाओ ग्रामः ग्रामजनान् शेयर्-निवेशार्थं संयोजितवान् तथा च हिमवत् उष्ण-स्प्रिंग-रिसोर्ट्, जातीय-प्रदर्शन-दलं, मनोरञ्जन-अश्व-कृषिक्षेत्रं च निर्मितवान्, वर्षस्य अन्ते सर्वे लाभाः ग्रामजनानां कृते लाभांशरूपेण वितरिताः, यत् न केवलं आयं वर्धितवान्, परन्तु केषाञ्चन ग्रामजनानां रोजगारसमस्यायाः समाधानमपि कृतवान् . केवलं कतिपयवर्षेभ्यः अस्मिन् ग्रामे पृथिवी-कम्पनं परिवर्तनं जातम् : तिब्बतीशैल्याः b&b-गृहाणि एकस्य पश्चात् अन्यस्याः निर्मिताः सन्ति " पूर्वमेव दरिद्रग्रामः इति कृत्वा स्थानीयग्रामीणपुनरुत्थानस्य ए आदर्शः अभवत् । अस्मिन् वर्षे आरम्भे युशु-नगरेण "ग्रामीणपुनरुत्थानस्य समर्थने उन्नत-एककम्" इति कम्पनीयाः प्रशंसा कृता ।
युशुः "चीनीजलगोपुरम्" इति नाम्ना प्रसिद्धः अस्ति, याङ्गत्से-नद्याः, पीत-नद्याः, लन्काङ्ग-नद्याः च जन्मस्थानम् अस्ति । अन्तिमेषु वर्षेषु स्थानीयपर्यटन-उद्योगस्य विकासेन श्वेत-कचराणां कूपः, मृदा-जलवनस्पतयः च नाशः इत्यादयः घटनाः वर्धिताः अस्य कृते कम्पनी स्थानीयसर्वकारेण सह समन्वयतन्त्रस्य स्थापनायाः उपक्रमं कृतवती तथा च बटाङ्ग-तृणभूमिस्य प्रायः ३८ वर्गकिलोमीटर्-परिमितस्य पारिस्थितिकसंरक्षणस्य उत्तरदायी आसीत् : पारिस्थितिकपर्यावरणनिरीक्षणप्रतिवेदनानि, अवैधशिकारस्य निवारणं च पारिस्थितिकीपुनर्स्थापनं, पारिस्थितिकीपर्यावरणसंरक्षणप्रचारं च।
अधिकारिणः सैनिकाः च प्रायः स्वस्य प्रशिक्षणविरामस्य उपयोगं कृत्वा समीपस्थेषु चरागारेषु, नद्येषु च श्वेतवर्णीयं कचरान् उद्धर्तुं शक्नुवन्ति । तस्मिन् एव काले वयं पर्यटनस्थलेषु, तृणभूमिगोपालनक्षेत्रेषु च गभीरं गतवन्तः येन वयं पत्रिकाः वितरित्वा, पर्यटकाः, चरवाहाः च सचेतनतया पर्यावरणस्य रक्षणं कर्तुं पारिस्थितिकीयाः रक्षणं च कर्तुं स्मरणं कर्तुं पत्रिकाः वितरित्वा नारां च स्थापयित्वा पर्यावरणसंरक्षणज्ञानं प्रवर्धितवन्तः।
एकवर्षे बटाङ्ग-तृणभूमिषु प्रशिक्षणं कुर्वन्ती कम्पनी यदृच्छया एकं क्षतिग्रस्तं श्वेत-ओष्ठं मृगं आविष्कृतवती । कम्पनीयाः पशुचिकित्सकैः सावधानीपूर्वकं उपचारेण श्वेताधराः मृगाः शीघ्रमेव स्वस्थाः भूत्वा तृणभूमिं प्रति प्रत्यागतवन्तः । कम्पनीयाः अधिकारिभिः सैनिकैः च चालिताः स्थानीयजनाः वृक्षारोपणे वन्यपशूनां रक्षणे च सक्रियरूपेण भागं गृहीतवन्तः, संजियाङ्गयुआन्-क्षेत्रे पारिस्थितिकवातावरणं निरन्तरं सुधरति स्म, मूलतः विलुप्ततायाः मार्गे आसन् सप्तजातीयानां वन्यजीवानां पुनर्स्थापनं कृतम् गुणितं च ।
"सैन्यः नागरिकाः च परस्परं सामञ्जस्यं कुर्वन्ति, सम्पूर्णं परिवारं एकीकृत्य" "परिवारः सैनिकाः च, बालकाः सैनिकाः च, एकत्र गृहभूमिनिर्माणार्थं कार्यं कुर्वन्ति"... कम्पनीयाः सम्मानकक्षे स्थानीयनिवासिनः प्रेषिताः बैनराः वदन्ति कम्पनीयाः अधिकारिणां सैनिकानाञ्च तिब्बतीदेशवासिनां च गहनमैत्रीयाः कथा । यदा वयं नूतनयात्रायां प्रवृत्ताः स्मः तदा युशुस्वतन्त्राश्वसेनासङ्घस्य अधिकारिणां सैनिकानाञ्च एतादृशः एव विश्वासः अस्ति यत् "अस्माभिः जनसेनायाः उद्देश्यस्य अभ्यासः निरन्तरं कर्तव्यः, राष्ट्रैकतायाः सर्वात्मना रक्षणं करणीयम्, राष्ट्रियैकतायाः पुष्पं च प्रफुल्लितं भवतु, च हिमाच्छादितपठारे प्रफुल्लन्ते!"
मा जेन्, झाङ्ग शिशुई, चीनयुवादैनिकः चीनयुवादैनिकः च संवाददाता गोङ्ग अयुआन् स्रोतः चीनयुवादैनिकः
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया