समाचारं

चीनसशस्त्रपुलिसबलस्य "महानदीवार-२०२४" अन्तर्राष्ट्रीय आतङ्कवादविरोधी मञ्चः बीजिंगनगरे आयोजितः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"महाप्राचीर-२०२४" अन्तर्राष्ट्रीय आतङ्कवादविरोधी मञ्चस्य दृश्यम्। चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता वाङ्ग पेनन् इत्यस्य छायाचित्रम्
चीनयुवादैनिकग्राहकः, बीजिंग, २७ अगस्त (चीनयुवादैनिकः·चीनयुवादैनिकसंवादकः वाङ्ग पेनान्, संवाददाता लियू चेन्याङ्ग) २०२४ तमस्य वर्षस्य २७ अगस्ततः ३० दिनाङ्कपर्यन्तं चीनीयसशस्त्रपुलिसस्य "महानदीवार-२०२४" अन्तर्राष्ट्रीय आतङ्कवादविरोधी मञ्चः बीजिंगनगरे बलं आयोजितम् आसीत् . षट् महाद्वीपेषु ५० तः अधिकेभ्यः देशेभ्यः १७० तः अधिकाः विदेशीयाः प्रतिनिधिः १५० तः अधिकाः चीनदेशस्य प्रतिनिधिः च, कुलम् ३३० तः अधिकाः जनाः मञ्चे उपस्थिताः आसन्
मञ्चस्य उद्घाटनसमारोहे सशस्त्रपुलिसबलस्य महासेनापतिः वाङ्ग चुनिङ्ग् इत्यनेन मुख्यभाषणं कृतम्, यत्र राष्ट्रपतिः शी जिनपिङ्ग इत्यनेन प्रस्तावितायाः "वैश्विकविकासपरिकल्पना, वैश्विकसुरक्षापरिकल्पना, वैश्विकसभ्यतापरिकल्पना च" इति कार्यान्वयनविषये केन्द्रितम् आसीत् कि "आतङ्कवादः मानवअधिकारस्य गम्भीररूपेण उल्लङ्घनं करोति तथा च विश्वस्य गम्भीररूपेण खतराम् उत्पद्यते।"शान्तिः उदयमानप्रौद्योगिकीनां गम्भीरः दुरुपयोगः च सर्वेषां मानवजातेः सार्वजनिकशत्रुः अस्ति तथा च विश्वस्य शान्तिविकासाय बृहत्तमेषु खतरेषु अन्यतमः अस्ति।"आतङ्कवादस्य निवारणे युद्धे च केन्द्रीकृत्य वयं प्रस्तावयामः "मार्गदर्शकरूपेण मानवजातेः साझीकृतभविष्यस्य समुदायस्य अवधारणायाः पालनम् आधाररूपेण च अन्तर्राष्ट्रीयसमुदायस्य संयुक्तसहकार्यस्य पालनम्। "लक्षणानाम् मूलकारणानां च व्यापकचिकित्सायाः पालनम् इति चतुर्बिन्दुप्रस्तावः premise and supported by the use of new technologies and new means" इत्यनेन सहभागिदेशानां प्रतिनिधिमण्डलानां तथा च विभिन्नक्षेत्रेभ्यः चीनीयप्रतिनिधिभ्यः सकारात्मकप्रतिक्रियाः व्यापकस्वीकृतिः च प्राप्ता।
अस्य मञ्चस्य विषयः "मानवरहित आतङ्कवादविरोधी युद्धम्" अस्ति, यत् आतङ्कवादविरोधी सामरिकचर्चासु व्यावसायिकगोष्ठीषु च भेदं करोति अस्मिन् मुख्यतया "मानवरहित आतङ्कवादविरोधी उपकरणानि उपकरणानि च", "मानवरहिताः आतङ्कवादविरोधीयुद्धविधयः", "मानवरहिताः" इति आतङ्कवादविरोधी प्रशिक्षणं तथा कार्मिकप्रशिक्षणम्" "3 मुद्दे। पूर्वमञ्चानां तुलने अयं मञ्चः बृहत्तरः, स्तरेन उच्चतरः, अधिकभागीदारदेशैः, समृद्धतरसामग्रीभिः, अधिकफलप्रदपरिणामेन च अस्ति अत्र रक्षामन्त्रालयाः, आन्तरिकमन्त्रालयाः, सैन्यपुलिसः, पुलिसबलाः, राष्ट्ररक्षकाः, राष्ट्रपतिरक्षकाः, चीनदेशे दूतावासाः अन्ये च यूनिटाः सन्ति, तथैव चीनदेशस्य विदेशमन्त्रालयाः, राष्ट्रियआतङ्कवादविरोधीकार्यालयाः, केन्द्रीयसैन्यआयोगस्य एजेन्सीः, उच्चस्तरीयाः च सन्ति चिन्तनसमूहाः, सैन्य औद्योगिक उद्यमाः, जनमुक्तिसेना तथा सशस्त्रपुलिसबलं च मञ्चे उच्चस्तरीयचर्चासु व्यावसायिकविमर्शेषु च भेदं कृतवान् मानवरहित आतङ्कवादविरोधी उपकरणप्रौद्योगिकी, रणनीतिः साधनानि च, प्रशिक्षणं तथा कार्मिकप्रशिक्षणं च इति विषये रणनीतयः व्यावसायिकचर्चाश्च, तथा च प्रशिक्षणपाठ्यक्रमप्रदर्शनानां, मानवरहितसाधननिरीक्षणस्य, "विजयशृङ्गस्य" संगीतसङ्गीतस्य, सांस्कृतिकभ्रमणस्य अन्येषां च लिङ्कानां व्यवस्थापनम् , विभिन्नदेशानां प्रतिनिधिभिः संचारस्य आदानप्रदानस्य च माध्यमेन आतङ्कवादविरोधी विषये सहमतिः निरन्तरं भवति, तथा च स्थायिशान्तिस्य सार्वभौमिकसुरक्षायाः च विश्वस्य साकारीकरणे सकारात्मकं योगदानं भवति।
चीनीजनसशस्त्रपुलिसबलेन आयोजितस्य "महाप्राचीरस्य" आतङ्कवादविरोधी अन्तर्राष्ट्रीयमञ्चस्य उद्देश्यं सहमतिः निर्मातुं, आदानप्रदानं सुदृढं कर्तुं, वैश्विकरूपेण आतङ्कवादविरुद्धं लोहवस्त्रयुक्तां भित्तिं निर्मातुं च मिलित्वा कार्यं कर्तुं वर्तते २०१६ तमे वर्षे मञ्चस्य आयोजनात् आरभ्य ४ सत्राणां कृते सफलतया आयोजनं कृतम् अस्ति तथा च निश्चितरूपेण अन्तर्राष्ट्रीयप्रभावेन सुरक्षाक्षेत्रमञ्चेषु अन्यतमं विकसितम् अस्ति
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया