समाचारं

ustc इत्यनेन “mars battery” इत्यस्य विकासः कृतः ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् संवाददाता ज्ञातवान् यत् विश्वविद्यालयस्य एकेन दलेन मंगलग्रहस्य बैटरी प्रस्ताविता यत् बैटरीप्रतिक्रियाइन्धनसामग्रीरूपेण मंगलग्रहस्य वायुमण्डलस्य घटकानां उपयोगं करोति तथा च उच्च ऊर्जाघनत्वं दीर्घचक्रप्रदर्शनं च प्राप्तुं शक्नोति। परिणामाः व्यापकशैक्षणिकपत्रिकायां "विज्ञानबुलेटिन्" इत्यत्र प्रकाशिताः सन्ति ।

मंगलग्रहस्य वायुमण्डले कार्बनडाय-आक्साइड्-सामग्री ९५.३२% यावत् भवति, तथा च लिथियम-कार्बन-डाय-आक्साइड्-बैटरीषु धातु-लिथियम-कार्बन-डाय-आक्साइड्-इत्येतयोः अभिक्रियाकारकरूपेण उपयोगः भवति, अतः मंगलग्रहस्य अन्वेषणे तेषां सम्भाव्यप्रयोगमूल्यं मन्यते चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य तापविज्ञान ऊर्जा-इञ्जिनीयरिङ्गविभागस्य प्रोफेसर तान पेङ्गटे इत्यस्य दलेन मंगलग्रहस्य बैटरी विकसिता यत् मंगलग्रहस्य वायुमण्डलस्य प्रत्यक्ष-इन्धनरूपेण उपयोगं करोति तापमानस्य उतार-चढावपरीक्षणेन सह मिलित्वा एतत् वास्तविकवातावरणस्य अनुकरणं कृतवान् मंगलस्य पृष्ठभागः बहुधा भवति, अतः निरन्तरं विद्युत् ऊर्जां निर्गच्छति इति विश्वसनीयं मंगलस्य बैटरी-प्रणालीं प्राप्नोति । शोधं दर्शयति यत् मंगलग्रहस्य बैटरी ० °c न्यूनतापमानस्य चक्रजीवनं १,३७५ घण्टाः भवति ।

हेफेई टोंग ग्राहक-हेफेई सर्वमाध्यम रिपोर्टर लियू जिओरोंग