समाचारं

apple macos 15.1 इत्यनेन उपयोक्तारः app store एप्स् बाह्यहार्डड्राइव् मध्ये डाउनलोड् कर्तुं शक्नुवन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् wwdc 2024 इत्यस्मिन् एप्पल् इत्यनेन घोषितेन macos 15 sequoia (वर्तमानेन उपयोक्तृभ्यः बीटा संस्करणरूपेण उपलभ्यते) इत्यनेन mac app store इत्यस्मात् एप्लिकेशन्स् डाउनलोड् कर्तुं भण्डारणस्य आवश्यकतासु शिथिलता प्राप्ता अधुना macos 15.1 इत्यस्य नवीनतमस्य बीटा संस्करणस्य विमोचनेन उपयोक्तारः प्रत्यक्षतया बाह्यड्राइव् मध्ये एप्स् डाउनलोड् कर्तुं शक्नुवन्ति ।


9to5mac इत्यस्य अनुसारं अद्य प्रकाशितं macos 15.1 विकासकपूर्वावलोकनं beta 3 mac app store सेटिंग्स् मध्ये नूतनं स्विच् योजयति। एतत् स्विच् सक्षमीकरणानन्तरं,1gb इत्यस्मात् बृहत्तराः एप्स् स्वयमेव डाउनलोड् कृत्वा उपयोक्तृणां चयनितबाह्यडिस्कमध्ये संस्थापिताः भविष्यन्ति।


1gb इत्यस्मात् लघु एप्स् कृते macos भवतः mac इत्यस्य आन्तरिकड्राइव् इत्यत्र तान् संस्थापयति एव ।

तदतिरिक्तं it house इत्यनेन अवलोकितं यत्,macos sequoia इत्यस्य आवश्यकता नास्ति यत् mac app store इत्यस्मिन् उपलब्धं भण्डारणस्थानं एप् इत्यस्य आकारस्य न्यूनातिन्यूनं द्विगुणं भवेत्. पूर्वं यदि कश्चन उपयोक्ता 2gb एप् संस्थापयितुम् इच्छति तर्हि mac इत्यस्य डाउनलोड् कर्तुं न्यूनातिन्यूनं 4gb मुक्तस्थानं भवितुमर्हति स्म ।

macos 15 sequoia आगामिमासे जनसामान्यं प्रति प्रदर्शितं भविष्यति, अस्मिन् वर्षे अक्टोबर्-मासस्य अन्ते यावत् macos 15.1 जनसामान्यं प्रति प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।