समाचारं

वु हुफानस्य शिष्यः यू जिकैः : वैभवेन, वैभवेन, लालित्येन च परिपूर्णस्य परिदृश्यकार्यस्य प्रशंसा

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



यु जिकै (१९१५-१९९२) इत्यस्य जन्म झेजियांङ्ग-नगरस्य हुझौ-नगरे अभवत् । १९३८ तमे वर्षे सः कलागुरुः वु हुफान् इत्यस्य शिष्यः भूत्वा चित्रकलायां महता एकाग्रतापूर्वकं अध्ययनं कृतवान्, विशेषतः परिदृश्येषु विशेषज्ञतां प्राप्तवान् । २० शताब्द्याः मध्यभागात् अन्ते यावत् अशांतकाले सः परिदृश्यचित्रकलायां स्वामी लु यान्शाओ, यिंग येपिङ्ग् च सह पार्श्वे स्थित्वा तेजस्वीतां प्राप्तुं "त्रयः परिदृश्यमास्टराः" इति नाम्ना प्रसिद्धाः आसन् शङ्घाई चित्रवृत्तम् ।



यू जिकै वु हुफान् इत्यस्य हरितदृश्यकलायाः सारस्य निष्ठावान् उत्तराधिकारी उत्कृष्टः प्रवर्तकः च इति स्वीकृतः अस्ति । न केवलं सः स्वस्य गुरुस्य चित्रेषु अप्रतिमं हरित-आकर्षणं उत्तराधिकारं प्राप्तवान्, अपितु अस्य आधारेण पर्वतस्य स्पष्टवसन्तवत् शिला-दरारयोः नूतनं जीवनं प्राप्तवान् सः स्वस्य अद्वितीयं सौन्दर्य-दृष्टिकोणं भावात्मकं च पोषणं च समावेशितवान्, येन... चित्राणि अधिकं चकाचौंधं कुर्वन्ति तेजस्वीः च। सः हरितवर्णान्, गुरुवर्णान् च स्वस्य ब्रशरूपेण, सुवर्णपर्वतान्, नद्यः च स्वस्य मसिरूपेण प्रयुक्तवान्, तथा च सः दीर्घाः कलात्मकपुस्तकानि चित्रितवान् येन सः सम्पूर्णे विश्वे प्रसिद्धः अभवत्, विदेशेषु चित्रकलावृत्तान् च आघातं कृतवान्



तस्य चित्रेषु पर्वताः, नद्यः च मेघैः, कुहरेण च परितः सन्ति, तेजः च पारमार्थिकतायाः वायुः प्रकाशयति । प्रत्येकं आघातं प्रत्येकं आघातं च प्रकृतेः सौन्दर्यस्य विषये तस्य गहनबोधस्य, अनन्त-आकांक्षायाः च प्रतिनिधित्वं करोति, तथैव पारम्परिक-विधिनाम् आधुनिक-सौन्दर्यशास्त्रस्य च सम्यक् एकीकरणस्य अविराम-अनुसन्धानस्य च प्रतिनिधित्वं करोति यु जिकै इत्यस्य कलात्मकजीवनं सावधानीपूर्वकं विन्यस्तं रङ्गिणं च परिदृश्यचित्रं इव अस्ति, यत् न केवलं अतीतस्य वैभवस्य श्रद्धांजलिः, अपितु भविष्यस्य कलात्मक अन्वेषणस्य अपेक्षा अपि अस्ति।













































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "कलावृत्तस्य" एतेषु सुन्दरेषु लेखेषु अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।