समाचारं

३३ स्प्लेश-मसि-दृश्यानि टपकन्त्याः मसि-आकर्षणेन सह

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"वु शिक्सियनः चित्रं कृत्वा उपरि जलस्य टङ्कीं स्थापितवान्।"

कागदं यावत् आर्द्रं न भवति तावत् आर्द्रं कुर्वन्तु

ततः कलमस्य उपयोगेन मेघान् धूमं च आकर्षयन्तु

यद्यपि कर्मणाभावाभावात् न भवति तथापि न गृह्णन्ति न गृह्णन्ति लेखनीभावात्” इति ।

——हुआंग बिन्होंग


वू शिक्सियन (१८४५-१९१६) इत्यस्य नाम किङ्ग्युन् इति अभवत्, शिक्सियन इति सौजन्यनाम्ना, पश्चात् ज़िंग् इति पात्रेण, अनन्तरं पोमो ताओइस्ट् इति उपनामेन च । शाङ्गयुआन् (अधुना नानजिङ्ग्)-नगरस्य निवासी सः शाङ्घाई-नगरे निवसति स्म । शाङ्घाई-विद्यालयस्य आधुनिकः चीनीयः चित्रकारः ।


कार्यस्य रचना उज्ज्वलं संक्षिप्तं च अस्ति, ब्रशस्ट्रोक् साहसिकं मुक्त-भावयुक्तं च अस्ति, मसि-प्रक्षालनं च मिश्रितं आर्द्रं च अस्ति, यत् वु शिक्सियनस्य अद्वितीयं व्यक्तिगतं चित्रशैलीं पूर्णतया प्रदर्शयति


वु शिक्सियनस्य चित्राणि परम्परातः बहिः आगच्छन्ति, तत्र मुख्यतया प्रतिनिधिशैल्याः द्वौ स्तः : एकः कुहरेण युक्तानां गोपुराणां दृश्यं, यत्र वायुः वर्षा च मन्दं भवति, परिवर्तमानाः मेघाः कुहराः च, पर्वताः वनानि च उपत्यकाः च, मसिना टपकन्ति, वस्तुनां चित्रचित्रं प्रतिध्वनयन्ति , तान् विस्तरेण प्रतिपादयन् च;


अन्यः प्रकारः सूक्ष्म-ब्रश-प्रहारैः सह परिदृश्य-चित्रणं भवति, यत्र मुख्यतया शरद-दृश्यानां वर्णनं भवति, ब्रश-प्रहाराः सूक्ष्माः सघनाः च सन्ति, रूपरेखाः च गोलाः, प्रबलाः च सन्ति, परन्तु तेषु अल्पाः एव पुस्तिकातः पीढीपर्यन्तं प्रसारिताः सन्ति


परिदृश्यचित्रस्य चत्वारः राजानः अन्यैः मूल्यं न प्राप्नुवन्ति ।


जापानदेशात् प्रत्यागत्य तस्य चित्रशैली परिवर्तिता, सः नूतनानां चीनीयचित्रनिर्माणार्थं समर्पितवान् सः मि फू, गाओ केगोङ्ग इत्येतयोः चित्रकलाविधिं पाश्चात्यजलरङ्गचित्रकलाप्रविधिभिः सह संयोजयित्वा टपकन्ती मसिः, कुहरेण च वर्षा च नूतनशैलीं निर्मितवान्


यतो हि चित्रशैली फैशनस्य अनुरूपा अस्ति तथा च लिङ्गनन् चित्रकलाविद्यालयस्य सदृशी अस्ति, अतः कैन्टोनीज-जनानाम् अतीव प्रियम् अस्ति परवर्तीषु वर्षेषु सः शाङ्घाई-नगरे ताओवादीरूपेण मसि-सिञ्चनेन लोकप्रियः अभवत् ।


चित्रशैली फैशनस्य अनुरूपं भवति, लिङ्गनन् चित्रकलाविद्यालयस्य सदृशं च अस्ति । परन्तु कतिपयानि चित्राणि अपि सन्ति येषु सूक्ष्म-ब्रश-प्रहाराः, गोल-प्रबल-प्रहार-प्रहाराः च उपयुज्यन्ते, ये वाङ्ग-मेङ्गस्य चित्र-विधि-सदृशाः सन्ति, प्राचीनानां कृतीनां आधारेण च सन्ति


वु शिक्सियनस्य चित्रकलापद्धतिः प्रायः शीघ्रमेव आरभ्यते, शुष्कब्रश-आघातानां उपयोगेन रूपरेखां कृत्वा, ब्रश-प्रहाराः च स्थूलाः भवन्ति न तु कृशाः ततः, सः कागदं आर्द्रं भवति चेदपि आर्द्रं करोति, अतः धूमयुक्तं, टपकन्, आर्द्रं च कलात्मकं प्रभावं प्राप्नोति




















वू शिक्सियनस्य वसन्तनदीवृष्टिः


वू सेओक xianxi सेतु धुंधला वर्षा


वू शिक्सियनः ग्रीष्मकालीनपर्वते वर्षायाः सम्मुखीभवति


वू शिक्सियन युनशान वर्षा अर्थ


वू शिक्सियान्शी पर्वत धुंधला वर्षा