समाचारं

रूसी चित्रकारः अनारा इत्यस्याः सौन्दर्यस्य तैलचित्रं एतावन्तः मंत्रमुग्धं कुर्वन्ति!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी कला स्वामी |


अन्ना रजुमोव्स्काया, एकः प्रतिभाशाली रूसी कलाकारः यः महिला-आकृतीनां गहन-ग्रहणाय, रोमान्टिक-रङ्गानाम् उपयोगाय च प्रसिद्धः । १९९१ तमे वर्षे रूसीराज्यकलाविश्वविद्यालयात् स्नातकपदवीं प्राप्य वरिष्ठकलाकारस्य उपाधिं प्राप्तवती । तदनन्तरं जर्मनी, बेल्जियम, नेदरलैण्ड् च देशेषु अध्ययनं निरन्तरं कृतवती, न्यूयॉर्क, पेरिस्, टोरोन्टो, एम्स्टर्डम, एण्टवर्प्, बर्लिन इत्यादिषु स्थानेषु व्यक्तिगतप्रदर्शनानि कृतवती



तस्याः चित्राणि न केवलं दृश्यभोगः, अपितु आध्यात्मिकस्पर्शः अपि सन्ति । रजुमोव्स्काया तैलचित्रकला, जलरङ्गः, ऐक्रेलिक इत्यादीनां माध्यमानां उपयोगेन स्त्रीसौन्दर्यस्य, विनयस्य, उत्तेजनस्य च मध्ये संक्रमणस्य गहनबोधं प्रकटयितुं कुशलः अस्ति तस्याः कलाकृतयः, स्वस्य उज्ज्वलवर्णैः, शान्तस्वरैः च, अविस्मरणीयदृश्यानुभवानाम् निर्माणं कुर्वन्ति, आधुनिककलाशैल्याः सह रोमान्टिकतायाः तत्त्वानां सम्यक् संयोजनं कुर्वन्ति






स्वस्य सृजनप्रक्रियायाः कालखण्डे रजुमोव्स्काया बहुधा उल्लेखं कृतवती यत् कलानिर्माणं शब्दैः व्यक्तं कर्तुं कठिनं चमत्कारं, आनन्दस्य, उत्साहस्य, आनन्दस्य च प्रक्रिया अस्ति कला एव तस्याः जीवनं, आत्मचिन्तनस्य मार्गः च इति सा बोधितवती ।







तस्याः कृतीः नृत्यं कुर्वन्तः स्त्रियः वा वायलिनवादकाः कलाकाराः वा, रोमान्टिकतापूर्णाः सन्ति, येन जनानां सौन्दर्यस्य प्रबलः आनन्दः प्राप्यते । तस्याः चित्रेषु महिलाप्रतिमाः छाया-वास्तविकाः न सन्ति, अपितु पुनर्जागरणकालस्य रोमान्टिकशैल्याः प्रति अधिकं प्रवृत्ताः सन्ति तस्याः ब्रशकार्यस्य माध्यमेन एतानि चित्राणि सजीवानि अभिव्यञ्जकानि च भवन्ति ।










अन्ना रजुमोव्स्काया इत्यस्याः कलात्मकाः उपलब्धयः न केवलं तस्याः अद्वितीयकलाशैल्याः, अपितु तस्याः कृतीनां व्यापकप्रभावे, संग्रहमूल्ये च प्रतिबिम्बिताः सन्ति सा समकालीनकलायां रोमाञ्चकारीषु संग्रहणीयेषु च कलाकारेषु अन्यतमः अभवत् ।


आंशिक▼







आंशिक▼








आंशिक▼








आंशिक▼







आंशिक▼








आंशिक▼







आंशिक▼







आंशिक▼






【अन्तर्राष्ट्रीय कला दृश्य】

रूसी चित्रकारः अनारा इत्यस्याः सौन्दर्यस्य तैलचित्रं एतावन्तः मंत्रमुग्धं कुर्वन्ति!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art