समाचारं

प्रकाशस्य छायायाः च स्वामी वु झाओमिंग् इत्यनेन मानवशरीरस्य तैलचित्रं एतावन्तः सुगन्धिताः सन्ति!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


वु झाओमिङ्ग् इत्यस्य चित्राणि वर्णस्य, प्रकाशस्य, छायायाः च उत्तमप्रयोगस्य कृते प्रशंसितानि सन्ति । प्रायः एकवर्णप्रधानं तस्य कार्यं अस्मिन् सरलतायाः अन्तः आश्चर्यजनकं समृद्धिं गभीरतां च प्रकाशयितुं समर्थम् अस्ति । प्रकाशस्य छायायाः च प्रबलविपरीतता, प्रकाशस्य च उज्ज्वलः भावः च तस्य चित्रेषु प्रमुखं वैशिष्ट्यम् अस्ति, येन प्रत्येकं कृतिः जीवनशक्तिः, गतिः च पूर्णा भवति——प्रस्तावना

चीनदेशः

चित्रकारी

by: अन्तर्राष्ट्रीय कला दृश्य


झाओमिंग वू

वू झाओमिंग

गुआंगडोंग, (१९५५-) २.


वू झाओमिंग, गुआङ्गडोङ्ग-नगरस्य गुआङ्गडोङ्ग-नगरस्य एकः कलाकारः संक्षिप्त-उन्मत्त-चित्रकला-शैल्याः कृते विश्वप्रसिद्धः अस्ति । १९५५ तमे वर्षे डिसेम्बरमासे जन्म प्राप्य सः न केवलं चीनदेशस्य गुआङ्गझौ-ललितकला-अकादमीयाः तैलचित्रकलाविभागे स्नातकपदवीं सम्पन्नवान्, कलास्नातकपदवीं च प्राप्तवान्, अपितु सैन्फ्रांसिस्को-ललितकला-अकादमीयाः चित्रकलाविभागे अपि अग्रे अध्ययनं कृतवान् १९९५ तमे वर्षे ललितकलास्नातकोत्तरपदवीं प्राप्तवान् । तस्य कलात्मकवृत्तिः शिक्षायाः सृष्टेः च क्षेत्रद्वये विस्तृता अस्ति, १९८३ तमे वर्षात् चीनदेशस्य गुआङ्गझौ ललितकला अकादमीयाः कलाशिक्षाविभागे शिक्षकरूपेण कार्यं कृतवान्, ततः स्नातकविद्यालयस्य चित्रकलाविभागे अध्यापनकार्यं निरन्तरं कृतवान् संयुक्तराज्ये सैन्फ्रांसिस्को-अकादमी आफ् फाइन आर्ट्स् इत्यस्य ।




सृजनात्मकप्रक्रियायाः कालखण्डे वु झाओमिङ्ग् चित्रस्य सामान्यरूपरेखां वातावरणं च निर्मातुं बृहत्-ब्रश-प्रयोगे कुशलः अस्ति, ततः विवरणं सावधानीपूर्वकं प्रत्याहरितुं लघु-ब्रश-प्रयोगे, सम्पूर्णं चित्रं भव्यं सुकुमारं च भवति एषा सुसंगता सृजनात्मकप्रविधिः न केवलं तस्य उत्तमं कौशलं प्रदर्शयति, अपितु कलाविषये तस्य गहनबोधं, अद्वितीयं अन्वेषणं च प्रतिबिम्बयति ।





एकः व्यावसायिकः चित्रकारः इति नाम्ना वु झाओमिङ्ग् इत्यस्य कृतीः एशिया, यूरोप्, अमेरिकादेशेषु च अनेकेषु देशेषु क्षेत्रेषु च प्रदर्शिताः सन्ति, तस्य अनेके अन्तर्राष्ट्रीयकलापुरस्काराः अपि प्राप्ताः २००५ तमे वर्षे सः अन्तर्राष्ट्रीयकलाकारपत्रिकायाः ​​वार्षिकपुरस्कारं, अमेरिकनतैलचित्रकारसङ्घस्य कलाप्रकाशनपुरस्कारं च प्राप्तवान् एते सम्मानाः न केवलं तस्य कलात्मकसाधनानां मान्यतां दत्तवन्तः, अपितु तैलचित्रकलाक्षेत्रे तस्य योगदानस्य पुष्टिं कृतवन्तः






वु झाओमिङ्ग् इत्यस्य वर्णस्य प्रयोगः सिद्धतायाः स्तरं प्राप्तवान् इति वक्तुं शक्यते । सः वर्णे कलानां यथार्थं अर्थं अन्वेष्टुं समर्थः अस्ति, तथा च प्रकाशस्य छायायाः च परिवर्तनस्य उपयोगेन स्वस्य कृतीषु वर्णसम्बन्धं, प्रकाशस्य अन्धकारस्य च विपरीततां, कलात्मकरचनायाः च प्रकाशनं करोति तस्य चित्राणि न केवलं दृश्यभोगः, अपितु आध्यात्मिकस्पर्शाः अपि सन्ति, ये दर्शकान् कलाजीवनस्य, प्रकृतेः मानवतायाः च सम्बन्धं अनुभवितुं चिन्तयितुं च मार्गदर्शनं कुर्वन्ति





वू झाओमिङ्ग् इत्यस्य चित्रशैली, कलात्मका उपलब्धयः च तैलचित्रकलायां सौन्दर्यस्य गहनं अन्वेषणं अभिव्यक्तिं च अस्ति । तस्य कृतीः स्वस्य अद्वितीयकलाभाषायाः अभिव्यञ्जकशक्त्या च जगति आकर्षणेन, अभिप्रायेन च परिपूर्णं कलाजगत् प्रस्तुतयन्ति । अस्मिन् जगति वर्णाः, प्रकाशः छाया च, भावाः, विचाराः च परस्परं सम्बद्धाः भूत्वा प्रशंसनीयाः प्रभावशालिनः च कलाकृतयः निर्मीयन्ते ।








































【अन्तर्राष्ट्रीय कला दृश्य】

अंकः ३५७५ - प्रकाशः छाया च गुरुः वू झाओमिंग् इत्यस्य मानवशरीरस्य तैलचित्रं एतावन्तः सुगन्धिताः सन्ति!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art