समाचारं

"संभाव्यपरमाणुदुर्घटनायाः खतरा उद्भूतः!"

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः सीसीटीवी न्यूज क्लाइंट

स्थानीयसमये २७ तमे दिनाङ्के अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी रूसदेशस्य कुर्स्कपरमाणुविद्युत्संस्थानस्य भ्रमणं कृतवान् । ग्रोस्सी इत्यनेन भ्रमणानन्तरं उक्तं यत् कुर्स्कक्षेत्रे सम्भाव्यपरमाणुदुर्घटनायाः खतरा उद्भूतः अस्ति। अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी दुर्घटनानां परिहाराय रूसी एजेन्सीभिः सह संयुक्तरूपेण स्थितिविश्लेषणं करिष्यति।

सः दर्शितवान् यत् कुर्स्क-परमाणुविद्युत्संस्थानस्य समीपे क्षेत्रे सैन्यकार्यक्रमेण परमाणुविद्युत्संस्थानस्य सुरक्षाविषये चिन्ता उत्पद्यते इति। परन्तु कुर्स्क्-नगरे यत् घटितं तत् चेर्नोबिल्-नगरे यत् घटितं तत् च समानान्तराणि आकर्षितुं अकालम् । ग्रोस्सी इत्यस्य मतं यत् कुर्स्क्-परमाणुविद्युत्संस्थानस्य वर्तमानसञ्चालनस्य स्थितिः सामान्यस्य समीपे एव अस्ति ।

ग्रोस्सी इत्यनेन उक्तं यत् कस्यापि परिस्थितौ परमाणुविद्युत्संस्थानानि सैन्यकार्यक्रमस्य लक्ष्यं न भवेयुः। यदि कुर्स्क-परमाणुविद्युत्संस्थाने बाह्यकारकाः कार्यं कुर्वन्ति तर्हि तस्य परिणामः गम्भीरः भविष्यति ।

सः दर्शितवान् यत् अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी युक्रेनदेशस्य सर्वेषु परमाणुविद्युत्संस्थानेषु कर्मचारिणः प्रेषितवती अस्ति तथा च तत्सम्बद्धानि सामग्रीनि बहिः प्रवहन्तः "मलिनबम्ब" निर्मातुं च न अवलोकितवती।

ग्रोस्सी इत्यनेन अपि उक्तं यत् सः आगामिसप्ताहे यूक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलितुं कीवनगरं गमिष्यति। युक्रेनदेशस्य भ्रमणकाले सः ज़ेलेन्स्की इत्यनेन सह जापोरिजिया परमाणुविद्युत्संस्थानस्य स्थितिः, युक्रेनदेशे अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः कर्मचारिणां क्रियाकलापानाञ्च विस्तारस्य विषये च चर्चां करिष्यति। युक्रेनदेशं गत्वा सः पुनः रूसदेशं गमिष्यति।