समाचारं

१ खरब आरएमबी इत्यस्य विपण्यमूल्येन केन्द्रीय उद्यमाः अचानकं उद्भवन्ति! अर्धवार्षिकप्रतिवेदनस्य सारांशः गलतसञ्चिकायां अपलोड् कृतः, आविष्कारानन्तरं पुनः अपलोड् कृतः च?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः ई-कम्पनी

cnooc (600938) इत्यनेन अगस्तमासस्य २८ दिनाङ्के सायं स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम्।

केचन निवेशकाः आविष्कृतवन्तः यत् तस्य वार्षिकप्रतिवेदनस्य सारांशे वित्तीयदत्तांशः इत्यादीनां मूलसामग्री वस्तुतः रिक्तः अस्ति । "किं प्रपत्रं पूर्णतया रिक्तम् अस्ति?" "किं अस्माभिः निवेशकानां कृते प्रतीक्षा कर्तव्या यत् ते तत् पूरयितुं साहाय्यं कुर्वन्ति?"



प्रेससमये ई कम्पनी संवाददातारः ज्ञातवन्तः यत् cnooc इत्यस्य अर्धवार्षिकप्रतिवेदनसारांशस्य वित्तीयदत्तांशसारणी सम्पूर्णसंस्करणम् अस्ति।


परन्तु cnooc इत्यस्य अर्धवार्षिकप्रतिवेदने "उद्धृतपरियोजनानां विवरणम्" इति स्तम्भः ऊर्ध्वाधररूपेण अस्ति, यस्य निवेशकाः आलोचनां कृतवन्तः यतः तत् द्रष्टुं असुविधाजनकम् अस्ति।


रिक्तत्वानन्तरं प्रासंगिकदत्तांशः पुनः स्थापितः भवति

२८ अगस्तदिनाङ्के सायंकाले सीएनओओसीद्वारा प्रकटितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य सारांशे त्रुटिः अभवत्, तथा च सारणीयां परिचालनआयः, शुद्धलाभः, कुलसम्पत्तयः इत्यादयः मूलदत्तांशाः रिक्ताः आसन् परन्तु cnooc इत्यस्य अर्धवार्षिकप्रतिवेदने वित्तीयदत्तांशः पूर्णतया प्रकटितः आसीत् ।

२८ दिनाङ्के सायं प्रायः ७ वादने cnooc इत्यस्य अर्धवार्षिकप्रतिवेदनस्य सारांशः अन्तर्जालद्वारा प्रकाशितस्य अनन्तरं केचन निवेशकाः ज्ञातवन्तः यत् प्रासंगिकाः आँकडा: रिक्ताः सन्ति। सायं प्रायः १० वादने अन्यः निवेशकः आविष्कृतवान् यत् अर्धवार्षिकप्रतिवेदनसारांशसम्बद्धाः दत्तांशाः "पुनर्स्थापिताः" इति, "मया गलत् प्रेषितम्, पुनः प्रयासः" इति सन्देशः त्यक्तः?

अर्धवार्षिकप्रतिवेदनस्य सारांशस्य अतिरिक्तं सीएनओओसी इत्यस्य अर्धवार्षिकप्रतिवेदनेन विन्यासविषयेषु निवेशकानां ध्यानं आकर्षितम् अस्ति। केचन निवेशकाः अवदन् यत् cnooc इत्यस्य अर्धवार्षिकप्रतिवेदने "उद्धृताः परियोजनावस्तूनाम्" सङ्गणकं कृत्वा पठितव्यम् (यथा ते सुलभतया अवगन्तुं शक्यन्ते)।

"सूचीकृतकम्पनीनां बोर्डसचिवानां कृते शंघाई-स्टॉक-एक्सचेंज-प्रबन्धन-उपायानां" अनुसारं सूचीकृत-कम्पनीनां बोर्ड-सचिवानां दायित्वं भवति यत् सूचीकृत-कम्पनीनां सूचना-प्रकटीकरणस्य प्रबन्धनं भवति, यत्र कम्पनी-सूचनाः बहिः जगति विमोचनं च भवति

तदतिरिक्तं "शङ्घाई-स्टॉक-एक्सचेंजस्य सूचीकृत-कम्पनीभिः सूचना-प्रकटीकरणस्य मूल्याङ्कनस्य उपायाः" इति उक्तम् अस्ति यत् - विनिमय-संस्था सूचीकृत-कम्पनीभिः सूचना-प्रकटीकरणस्य पूर्णतायाः मूल्याङ्कनं करोति, यत्र प्रकटिता-सूचना पूर्णा अस्ति वा, तत्र कोऽपि प्रमुखः लोपः अस्ति वा इति विषये केन्द्रितः अस्ति , इत्यादि।

सार्वजनिकसूचनाः दर्शयन्ति यत् cnooc इत्यस्य बोर्डसचिवः xu yugao अस्ति, यः सामान्यपरामर्शदातृरूपेण नियामकनिदेशकरूपेण च कार्यं करोति । वार्षिकप्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे तस्य करपूर्वं पारिश्रमिकं १२.६ लक्षं युआन् भविष्यति ।

वर्षस्य प्रथमार्धे शुद्धलाभः वर्षे वर्षे २५% वर्धितः

वस्तुतः cnooc इत्यस्य अर्धवार्षिकप्रतिवेदनस्य आँकडा तुल्यकालिकरूपेण दृष्टिगोचराः सन्ति।

प्रकटीकरणानुसारं, २०२४ तमस्य वर्षस्य प्रथमार्धे cnooc इत्यस्य परिचालन-आयः २२६.७७० अरब-युआन् आसीत्, शुद्धलाभः ७९.७३१ अरब-युआन् आसीत्, यत् प्रतिवर्षं मूलभूत-आर्जनं २५% आसीत् भागः १.६८ युआन् आसीत् । कम्पनी सर्वेभ्यः भागधारकेभ्यः प्रतिशेयरं (करसहितं) hk$0.74 अन्तरिमलाभांशं वितरितुं योजनां करोति ।

cnooc इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे गुणवत्ता, कार्यक्षमता, उन्नयनं च सुधारयितुम् कम्पनीयाः कार्याणि मूर्तफलं प्राप्तवन्तः, यत्र शुद्धलाभः वर्षे वर्षे महतीं वृद्धिं प्राप्नोति उत्पादनवृद्धेः, तैलस्य मूल्यवृद्धेः च कारणेन वर्षस्य प्रथमार्धे कम्पनीयाः तैल-गैस-विक्रय-आयः १८५.१ अरब-युआन्-पर्यन्तं जातः, यत् वर्षे वर्षे २२% वृद्धिः अभवत् कम्पनीयाः सर्वतोमुखीव्ययनियन्त्रणप्रणाली सम्यक् कार्यं करोति ।

भण्डारस्य उत्पादनस्य च वर्धनस्य दृष्ट्या वर्षस्य प्रथमार्धे सीएनओओसी इत्यनेन ७ नवीनाः आविष्काराः कृताः, १८ तैल-गैस-संरचनानां सफलतया मूल्याङ्कनं च कृतम् उत्पादनस्य दृष्ट्या वर्षस्य प्रथमार्धे कम्पनीयाः शुद्धतैलस्य गैसस्य च उत्पादनं ३६२.६ मिलियन बैरल् तैलसमतुल्यम् अभवत्, यत् वर्षे वर्षे ९.३% वृद्धिः अभवत्, यत् इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमम् अस्ति

सीएनओओसी इत्यनेन उक्तं यत् कम्पनी सटीकजलस्य इन्जेक्शनस्य स्थिरतैलस्य जलनियन्त्रणस्य च आग्रहं करोति, चीनीयजलेषु तैलक्षेत्राणां उत्पादनस्य प्राकृतिकक्षयस्य दरः निरन्तरं न्यूनः भवति। सुइझोङ्ग ३६-१/एलवीडीए ५-२ तेलक्षेत्रस्य माध्यमिकसमायोजनविकासपरियोजना, बोझोङ्ग १९-६ गैसक्षेत्रस्य १३-२ खण्ड ५ कुण्डक्षेत्रविकासपरियोजना, वुशी २३-५ तेलक्षेत्रसमूहविकासपरियोजना च सफलतया स्थापिताः उत्पादन। तदतिरिक्तं ब्राजील्देशे डीपसी वन तथा द्वितीयचरणस्य प्राकृतिकवायुविकासपरियोजना तथा मेरो३ परियोजना इत्यादीनि प्रमुखानि नवीनपरियोजनानि सुचारुतया प्रगतिशीलाः सन्ति।

अधुना cnooc इत्यस्य कुलविपण्यमूल्यं प्रायः १.४१ खरब युआन् अस्ति ।