समाचारं

ग्रीष्मकाले यात्रायां केषु त्रीणि विषयेषु ध्यानं दातव्यम् ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णः ग्रीष्मकालः यात्रायाः उत्तमः समयः भवति, परन्तु प्राकृतिकदृश्यानां आनन्दं लभन्ते सति, सुखदं सुरक्षितं च यात्रां सुनिश्चित्य निम्नलिखितबिन्दुषु अपि ध्यानं दातव्यम्

सर्वप्रथमं सूर्यरक्षणं, तापघातनिवारणं च अत्यावश्यकम् । ग्रीष्मकाले सूर्यः प्रबलः भवति तथा च पराबैंगनीकिरणाः अधिकं क्षतिं जनयन्ति सूर्यरक्षा, सूर्यटोपी, धूपचश्मा इत्यादीनि सूर्यरक्षणसामग्रीणि अवश्यं आनयन्तु। तत्सहकालं प्रचुरं जलं पिबन्तु येन शरीरं सुजलयुक्तं भवति तथा च तापघातं न भवति । मध्याह्ने प्रत्यक्षसूर्यप्रकाशं परिहरितुं प्रातःकाले सायं वा यात्रां कर्तुं प्रयतध्वं, शरीरं शीतलं भवतु इति लघुश्वासयुक्तानि वस्त्राणि धारयन्तु

द्वितीयं भोजनस्य स्वच्छतायां सुरक्षायां च ध्यानं ददातु। ग्रीष्मकाले भोजनं नाशवान् भवति । आकस्मिक असुविधायाः निवारणाय केचन सामान्यौषधानि वहन्तु। तत्सह सन्तुलित आहारस्य विषये ध्यानं दत्त्वा अधिकानि फलानि शाकानि च खादन्तु, शारीरिकशक्तिं पुनः पूरयन्तु ।

अन्ते मौसमपरिवर्तनस्य सुरक्षासावधानतानां च विषये ध्यानं दत्तव्यम्। ग्रीष्मकाले मौसमः परिवर्तनशीलः भवति तथा च वज्रपातः बहुधा भवति यात्रायाः पूर्वं मौसमस्य पूर्वानुमानं अवश्यं पश्यन्तु तथा च वर्षा-विद्युत्-रक्षणाय सज्जाः भवन्तु । समुद्रतट-पर्वत-आदि-प्राकृतिक-दृश्य-स्थलेषु गच्छन् दर्शनीय-स्थलानां नियमानाम् अनुपालनं कुर्वन्तु, अविकसित-क्षेत्रेषु प्राधिकरणं विना न प्रविशन्तु, व्यक्तिगत-सुरक्षायाः विषये च ध्यानं ददतु तत्सह, चोरी इत्यादीनां सुरक्षाविषयाणां निवारणाय स्वस्य व्यक्तिगतसामग्रीणां सम्यक् पालनं कुर्वन्तु ।

संक्षेपेण यद्यपि ग्रीष्मकालीनयात्रा अद्भुता अस्ति तथापि सुरक्षा, स्वास्थ्यं च समानरूपेण महत्त्वपूर्णम् अस्ति । सूर्यरक्षणं तापघातनिवारणं च कुर्वन्तु, खाद्यस्वच्छतायां सुरक्षायां च ध्यानं ददतु, मौसमपरिवर्तनेषु सुरक्षासावधानीषु च ध्यानं दत्त्वा स्वस्य ग्रीष्मकालीनयात्रायाः उत्तमतां कुर्वन्तु।