समाचारं

शरदस्य सूर्योदयः एतावत् सुन्दरः अस्ति! जिलिन्-नगरस्य एतेषु स्थानेषु कः स्थानः भवतः प्रियः अस्ति ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेत्रनिमिषे एव अस्माकं समीपं शरदः आगतः।वयं यत् अधिकं चिन्तयामः तत् अस्ति, शरदऋतौ क्रीडितुं कुत्र गन्तव्यम्? सम्पादकः भवद्भ्यः उत्तमं सुझावं अनुशंसति~~~

जिलिन्-नगरे वयं किओङ्ग-याओ-शैल्याः रोमान्स्-क्रीडां कर्तुं शक्नुमः, भवता सह सूर्योदयं द्रष्टुं कञ्चित् अन्वेष्टुं शक्नुमः, काव्य-गीतानां च जीवनस्य दर्शनस्य विषये चर्चां कर्तुं शक्नुमः!

यालुनद्याः समीपे सूर्योदयं पश्यन्

प्रातःकाले उत्थाय सूर्योदयं द्रष्टुं यालुनद्याः गच्छन्तु। भव्यताईपर्वते, अनन्तसमुद्रे च सूर्योदयस्य दर्शनं सर्वाधिकं काव्यात्मकं इति जनाः वदन्ति । परन्तु यालुनद्याः समीपे सूर्योदयस्य दर्शनं अत्यन्तं सुखदं भविष्यति इति कः चिन्तयिष्यति स्म! पूर्वक्षितिजं अधुना एव रक्तवर्णं जातम् अस्ति ।

मया यालु-नद्याः पारं कोरिया-पर्वताः, हरित-बाधा इव, नूतन-वेणु-अङ्कुराः इव, उज्ज्वलवर्णाः, अत्यन्तं हरिताः च दृष्टाः । ये बकबकाः प्राक् उत्थिताः ते भोजनं कुर्वन्तः क्रीडन्ति च। जलपक्षिणः चञ्चलः । तीरे स्थितानां उच्चैः भवनानां अलङ्कारेन सह मिलित्वा सूर्यः शनैः शनैः जलाद् बहिः निपीडयन् समग्रः भूमिः सहसा रक्ता अभवत्