समाचारं

गुआङ्गझौ-शेन्झेन्-नगरयोः शुल्कमुक्त-दुकानानि अस्मिन् नगरे स्थापितानि सन्ति, यत् अन्तर्राष्ट्रीय-उपभोक्तृकेन्द्रनगरं यथा भवितुम् अर्हति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वित्तमन्त्रालयसहिताः पञ्च विभागाः "नगरस्य शुल्कमुक्तदुकाननीतिषु सुधारस्य सूचना" जारीकृतवन्तः, यत् अस्मिन् वर्षे अक्टोबर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति "सूचना" प्रस्तावति यत् गुआङ्गझौ, चेङ्गडु, शेन्झेन्, तियानजिन्, वुहान, क्षियान्, चाङ्गशा, फूझोउ इत्यादिषु अष्टसु नगरेषु एकं नगरशुल्कमुक्तदुकानं स्थापितं भविष्यति, तथा च "नगरशुल्कमुक्तस्य प्रबन्धनस्य अन्तरिमपरिहाराः" इति दुकानानि" प्रवर्तयिष्यन्ति।

अस्माकं देशे शुल्कमुक्तदुकानाम् मुख्यतया चत्वारः प्रकाराः सन्ति : बन्दरगाहशुल्कमुक्तदुकानानि, अपतटीयशुल्कमुक्तदुकानानि, नगरशुल्कमुक्तदुकानानि, परिवहनशुल्कमुक्तदुकानानि च "उपायाः" स्पष्टयन्ति यत् नगरे तथाकथितानि शुल्कमुक्तदुकानानि राज्यपरिषद्द्वारा अनुमोदितानि दुकानानि निर्दिशन्ति, ये च देशं त्यक्तुम् उद्यताः यात्रिकाः शुल्कमुक्तवस्तूनि विक्रेतुं नियमानाम् अनुसारं नगरे स्थापितानि सन्ति।

अधुना शुल्कमुक्तविपण्यं कियत् लोकप्रियम् अस्ति ?

यथा यथा अन्तर्राष्ट्रीयविमानयानानां संख्या क्रमेण पुनः आगच्छति तथा तथा बहिः गच्छन्तीनां पर्यटनविपण्यं क्रमेण वर्धते, यत् क्रमेण शुल्कमुक्तविक्रयस्य पुनरुत्थानं प्रवर्धयति

अद्यतन-हाइको-सीमाशुल्क-आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जुलै-मासस्य प्रथमदिनात् अगस्त-मासस्य २५ दिनाङ्कपर्यन्तं अस्मिन् ग्रीष्मकालीन-अवकाशे हैनान्-द्वीपेषु १२ शुल्क-मुक्त-दुकानेषु शुल्क-मुक्त-वस्तूनाम् कुलविक्रयः ३.५१ अरब-युआन्-पर्यन्तं अभवत्, शॉपिङ्ग्-कर्तृणां संख्या च ६१२,००० आसीत् तेषु यात्रिकाणां “अधुना क्रीत्वा उद्धृत्य” शॉपिङ्ग्-राशिः ३६५ मिलियन-युआन्-रूप्यकाणि आसीत् ।

"उपायानां" अनुसारं नगरे शुल्कमुक्तदुकानैः विक्रीयमाणाः सम्बद्धाः उत्पादाः घरेलुमूल्यवर्धितकरात् उपभोगकरात् च मुक्ताः सन्ति । नगरस्य शुल्कमुक्तदुकानेषु यात्रिकाणां कृते शुल्कमुक्तवस्तूनि क्रेतुं शॉपिङ्गसीमा नास्ति, परन्तु तेषां सीमाशुल्कविनियमानाम् अनुपालनं करणीयम् यत् यात्रिकाः व्यक्तिगतप्रयोगाय देशे बहिः च सामानं वहन्तु, उचितमात्रायां च अन्येषु शब्देषु, यद्यपि हैनान्-नगरस्य अपतटीयशुल्कमुक्तदुकानाम् आदर्शेषु भेदाः सन्ति तथापि नगरे शुल्कमुक्तदुकानाम् मूल्यलाभाः भिन्नाः न सन्ति