समाचारं

सामाजिकमाध्यमानां "टेलिग्राम" इत्यस्य संस्थापकः दुरोवः अद्य न्यायालये समर्पितः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकमाध्यममञ्चस्य टेलिग्रामस्य संस्थापकः मुख्यकार्यकारी च पावेल् दुरोवः फ्रान्स्देशे गृहीतः अभवत्, तस्य ध्यानं च आकर्षितवान् । रायटर्-पत्रिकायाः ​​अनुसारं २८ तमे स्थानीयसमये सूत्राणां उद्धरणं दत्त्वा फ्रांस्-पुलिसस्य दुरोवस्य चतुर्दिवसीयं प्रश्नोत्तरं समाप्तम् अस्ति, तस्य न्यायालये स्थानान्तरणं जातम् अस्ति, अन्वेषणकर्ता न्यायाधीशः निर्णयं करिष्यति यत् तस्य औपचारिकरूपेण अन्वेषणं कर्तव्यम् वा इति। एषः निर्णयः पश्चात् २८ दिनाङ्के भविष्यति। न्यायालयस्य औपचारिकं अन्वेषणं कतिपयवर्षेभ्यः यावत् भवितुं शक्नोति इति समाचाराः वदन्ति।

विधिविशेषज्ञः : “टेलिग्राम” इत्यस्मिन् सम्बद्धाः विषयाः अमेरिकीसामाजिकमाध्यमेषु अपि विद्यन्ते

पेरिसस्य अभियोजकाः अवदन् यत् "टेलिग्राम" सामाजिकमाध्यममञ्चे अवैधव्यवहारः, बालअश्लीलचित्रं, मादकद्रव्यव्यापारः, धोखाधड़ी इत्यादीनि आपराधिकक्रियाकलापाः सन्ति इति दुरोवः एतेषु अपराधेषु षड्यंत्रकारः इति आरोपितः अस्ति तथा च अधिकारिभ्यः सूचनां वा दस्तावेजं वा दातुं न अस्वीकृतवान्।

फ्रांसदेशस्य सामाजिकमाध्यमसंशोधनविशेषज्ञः एपेल्बुइन् इत्यनेन उक्तं यत् अमेरिकनसामाजिकमाध्यममञ्चेषु अपि एतादृशी समस्या वर्तते।

सामाजिकमाध्यमसंशोधनविशेषज्ञः एपेल्बुआन् : टेलिग्रामे बालअश्लीलचित्रं भवति, तथैव स्नैपचैट् इत्यत्र अपि शस्त्रस्य तस्करी भवति, अन्ये अपि स्थानानि सन्ति। टेलिग्राम इत्यत्र, फेसबुक् इत्यत्र अपि औषधानि क्रियन्ते विक्रीयन्ते च ।

सः अपि अवदत् यत् फ्रांसीसीजनाः दुरोवं गृहीतवन्तः यतः तस्य प्रतियुद्धस्य बहु क्षमता नासीत् तथा च सः "सुलभलक्ष्यः" अस्ति ।