समाचारं

यूरोपीयसङ्घतः आयातितदुग्धजन्यपदार्थानाम् विषये चीनस्य अनुदानविरोधी अन्वेषणस्य विषये कस्य बृहत्तमा प्रतिक्रिया अस्ति? कः अधिकतया प्रभावितः भवति ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशेन यूरोपीयसङ्घतः उत्पन्नस्य आयातितदुग्धजन्यपदार्थानाम् प्रतिकारात्मकजागृतेः घोषणायाः अनन्तरं यूरोपीयसङ्घस्य दुग्धउद्योगेन व्यापकरूपेण चिन्ता प्रकटिता।

आयरिश-क्रीम-दुग्ध-आपूर्तिकर्ता-सङ्घस्य (icmsa) अध्यक्षः डेनिस् ड्रेनन् अद्यैव यूरोपीयसङ्घं चेतवति यत् यदि व्यापारविवादः आयर्लैण्ड्-देशस्य चीन-देशेन सह दुग्धचूर्णस्य मक्खनस्य च व्यापारं प्रभावितं करोति तर्हि icmsa यूरोपीयसङ्घस्य दुग्धकृषकाणां क्षतिपूर्तिं कर्तुं "आवश्यकता" करिष्यति।

अद्यैव वाणिज्यमन्त्रालयस्य प्रवक्ता हे याडोङ्गः नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् अस्य प्रकरणस्य अन्वेषणं अधुना एव आरब्धम् अस्ति यत् वयं चीनदेशस्य प्रासंगिककायदानानां विनियमानाञ्च अनुरूपं खुलं पारदर्शकं च अन्वेषणं करिष्यामः येन पूर्णतया अधिकारस्य रक्षणं भविष्यति सर्वे हितधारकाः।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालये नेशनल् इन्स्टिट्यूट् फ़ॉर् ओपनिंग अप इत्यस्य शोधकः पेरिस्नगरस्य सोर्बोन् विश्वविद्यालये डॉक्टरेट् पर्यवेक्षकः च झाओ योङ्गशेङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् आयर्लैण्ड् यूरोपे दुग्धजन्यपदार्थानाम् प्रमुखः निर्यातकः अस्ति तथा च तस्य... यूरोपीयसङ्घतः तदनुरूपं क्षतिपूर्तिं प्राप्तुं अधिकारः।

सः संवाददातृभ्यः व्याख्यातवान् यत् अस्मिन् समये चीनेन यूरोपीयसङ्घतः उत्पन्नस्य आयातितदुग्धजन्यपदार्थानाम् प्रतिकारात्मकं अन्वेषणं घोषितम्, तथा च यूरोपीयसङ्घस्य सदस्यराज्यानां व्याप्तिः पूर्वसदृशप्रकरणानाम् अपेक्षया व्यापकः आसीत् केचन पूर्वप्रकरणाः अधिकांशः प्रकरणाः फ्रान्सदेशस्य उत्पादानाम् अथवा स्पेनदेशः ।

यूरोपीयसङ्घस्य आयातितदुग्धजन्यपदार्थानाम् प्रतिकारात्मकं अन्वेषणं आरभ्य

वाणिज्यमन्त्रालयस्य वेबसाइट्-अनुसारं वाणिज्यमन्त्रालयेन चीन-दुग्ध-उद्योगस्य कृते चीन-दुग्ध-उद्योग-सङ्घस्य (अतः परं "आवेदकः" इति उच्यते) द्वारा प्रदत्तं औपचारिकं प्रतिकार-अनुसन्धान-अनुरोधं प्राप्तम् 29 जुलाई, 2024. आवेदकः यूरोपीयसङ्घतः उत्पन्नस्य आयातितानां प्रासंगिकदुग्धजन्यपदार्थानाम् प्रतिकारात्मकजागृतेः अनुरोधं करोति।