समाचारं

किं बृहत् हत्यारस्य एच्-२० इत्यस्य अनावरणं भविष्यति ? अधिकतमं बम्बभारं ४५ टन अस्ति, त्रयः प्रमुखाः सूचकाः अमेरिकन-बी२ इत्यस्य मुखं थप्पड़ं मारयन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एच्-२० सामरिक-बम्ब-विमानस्य चीन-वायुसेनायाः कृते असाधारणं महत्त्वं वर्तते तथा च परमाणु-प्रतिकार-उपायानां वायु-शक्तेः त्रिकं निर्माति अन्ततः प्रक्षेपणार्थं बहुवर्षेभ्यः प्रतीक्षमाणः अस्ति वा प्रथमवारं आधिकारिकतया उड्डीयते वा? अमेरिकीमाध्यमेन एषा वार्ता अद्यैव प्रकाशिता आसीत् यत् अनेके नेटिजनाः चीनस्य सैन्यसंशोधनस्य विकासस्य च विषये प्रथमं वार्ताम् अङ्गीकुर्वन्ति इति मम चिन्तनम्।

एच्-२० रणनीतिक-बम्ब-विमानः चीन-देशस्य चोरी-भार-बम्ब-विमानः अस्ति यः ४५ टन-गोलाबारूद-शस्त्राणि च वहितुं शक्नोति, येन स्थायि-स्थिर-विनाश-क्षमता निर्मायते, येन शत्रु-लक्ष्याणां कृते तस्य बम-प्रहारात् पलायनं कठिनं भवति यतो हि एच्-२० इत्यस्य प्रौद्योगिक्यां विलम्बेन आगमनस्य लाभः अस्ति, तस्य विविधानि कार्याणि युद्धप्रभावाः च अतीव उत्कृष्टाः सन्ति यदि तुलनायाः आवश्यकता भवति तर्हि अमेरिकन-बी-२ फैन्टम्-बम्ब-विमानस्य मुखं थप्पड़ं मारयिष्यन्ति इति त्रयः प्रमुखाः सूचकाः सन्ति

एच्-२० इत्यस्य सामरिकबमप्रहारक्षमता अस्य सर्वाधिकं मुख्यविषयः अस्ति यत् अत्र पारम्परिकबम्बः, वायुतः वायुपर्यन्तं क्षेपणास्त्राः, क्रूज्-क्षेपणास्त्राः च सन्ति, तथैव विमानविरोधी-क्षेपणास्त्राः इत्यादयः ४५ टनपर्यन्तं विविधाः गोलाबारूदाः सन्ति ।एते भिन्नाः missile weapons can attack भिन्नयुद्धलक्ष्याणि।