समाचारं

एकदा चीन-अमेरिका-देशयोः युद्धं जातं चेत् अमेरिकी-विमानवाहकं डुबति, अमेरिकीसैन्यं प्रतिकारस्य उपयुक्तं साधनमपि न प्राप्स्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य जटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितौ चीन-अमेरिका-सम्बन्धः निःसंदेहं द्विपक्षीयसम्बन्धेषु अन्यतमः अस्ति यः सर्वाधिकं वैश्विकं ध्यानं आकर्षयति |. द्वयोः देशयोः अन्तरक्रियाः न केवलं उभयपक्षस्य विकासप्रक्षेपवक्रतां गभीरं प्रभावितं करोति, अपितु विश्वस्य शान्तिं स्थिरतां च प्रभावितं करोति "यदि चीन-अमेरिका-देशयोः मध्ये युद्धं भवति तर्हि अमेरिकी-विमानवाहकं करिष्यति" इति विषये काल्पनिकचर्चा be sunk" इति चीनदेशस्य अमेरिकादेशस्य च सैन्यकार्याणां सम्बन्धः अधिकं गभीरः अभवत् ।शक्तिसन्तुलनं जनमतस्य अग्रणीं कृतवान्

अमेरिकीविशेषज्ञाः अपि चेतवन्तः यत् अत्यन्तं परिस्थितौ अमेरिकीसैन्यस्य प्रतिकारस्य उपयुक्तसाधनं अन्वेष्टुं दुविधायाः सम्मुखीभवितुं शक्यते । यद्यपि एतत् मतं काल्पनिकं तथापि चीन-अमेरिका-देशयोः वर्तमानसैन्यशक्तिसन्तुलनस्य नूतनस्थितिं गहनतया प्रतिबिम्बयति यत् सैन्यशक्तिसन्तुलनं सर्वं अन्तर्राष्ट्रीयसम्बन्धानां नास्ति इति अपि अस्मान् स्मारयति

सम्प्रति चीन-अमेरिका-सम्बन्धाः जटिल-संवेदनशील-पदे सन्ति अर्थव्यवस्था, व्यापारः, विज्ञानं, प्रौद्योगिकी च इत्यादिषु अनेकक्षेत्रेषु द्वयोः देशयोः मध्ये प्रतिस्पर्धा, सहकार्यं च परस्परं सम्बद्धं भवति, येन अभूतपूर्वं अन्तरक्रियाशीलं प्रतिरूपं निर्मितम् अस्ति अस्मिन् सन्दर्भे चीन-अमेरिका-देशयोः सैन्यशक्तेः तुलनायाः चर्चा स्वाभाविकतया केन्द्रबिन्दुः अभवत् तथापि युद्धविषये यत्किमपि धारणा भवति तत् शान्तिस्य उल्लङ्घनम् इति अस्माभिः स्पष्टं कर्तव्यम्, सैन्यशक्तिबलं च न द्वयोः देशयोः सम्बन्धं निर्धारयति इति एकमात्रः कारकः इत्यर्थः ।