समाचारं

विशाल वित्त丨शीघ्रमेव मिलित्वा! एकस्य केन्द्रीय उद्यमस्य अर्धवार्षिकप्रतिवेदनस्य सारांशे एकं रिक्तं प्रपत्रं दृश्यते बोर्डसचिवस्य वार्षिकवेतनं 1.26 मिलियन आरएमबी अस्ति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोस्टर न्यूजस्य संवाददाता ली जिनशान इत्यनेन ज्ञापितम्

राज्यस्वामित्वयुक्तानां उद्यमानाम् सूचीकृतकम्पन्योः चीनराष्ट्रीयअपतटीयतैलनिगमस्य (cnooc) २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने आश्चर्यजनकरूपेण निम्नस्तरीयदोषाः सन्ति तया प्रकाशिताः केचन वित्तीयसूचकप्रपत्राः रिक्ताः एव त्यक्ताः, नेटिजनाः च विनोदं कृतवन्तः यत् अस्माभिः स्वयमेव तानि पूरयितुं अनुमतिः भवेत् वा?

(स्रोतः : cnooc घोषणा)

२८ अगस्तदिनाङ्के मार्केट्-बन्दीकरणानन्तरं मुख्यबोर्ड्-मध्ये सूचीकृता कम्पनी cnooc-इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्

पोस्टर न्यूज इत्यनेन अवलोकितं यत् प्रथमस्य अर्धवार्षिकप्रतिवेदनस्य सारांशे मुख्यवित्तीयसूचकाः, उत्पादनसारांशः इत्यादिषु मूलसामग्रीषु बृहत् रिक्तस्थानानि आसन्, अन्यसामग्री तु सामान्यतया पूरिता आसीत्

अर्धवार्षिकप्रतिवेदनस्य प्रकाशनानन्तरं ये बहवः नेटिजनाः एतां समस्यां आविष्कृतवन्तः तेषां मनसि अनेके नेटिजनाः सूचीबद्धकम्पनीनां आन्तरिकप्रबन्धनं सुष्ठु नास्ति इति मन्यन्ते स्म अवगम्यते यत् सूचीकृतकम्पनीनां वित्तीयप्रतिवेदनानां विमोचनं मुख्यतया संचालकमण्डलस्य सचिवस्य उत्तरदायी भवति सार्वजनिकसूचनाः दर्शयति यत् सीएनओसी-संस्थायाः निदेशकमण्डलस्य वर्तमानसचिवः जू युगाओ, पीएच.डी. २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् तस्मिन् वर्षे कम्पनीतः जू युगाओ इत्यस्य कुलकरपूर्वं पारिश्रमिकं १२.६ लक्षं युआन् आसीत् ।

सीएनओओसी चीनस्य बृहत्तमः अपतटीयतैल-गैस-उत्पादन-सञ्चालकः अस्ति कम्पनीयाः २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने ज्ञायते यत् सीएनओओसी-संस्थायाः वर्षस्य प्रथमार्धे २२६.८ अरब युआन्-रूप्यकाणां राजस्वं, ७९.७३ अरब-युआन्-रूप्यकाणां लाभः च प्राप्तः, यत् वर्षे वर्षे १८.०७ इत्येव वृद्धिः अभवत् % तथा २५.०५% क्रमशः ।

प्रेससमयपर्यन्तं समस्याप्रदः अर्धवार्षिकप्रतिवेदनसारांशः सम्यक् कृतः अस्ति।