समाचारं

एम एम त्रिगुटः अन्यः "दक्षिणपूर्व एशिया" लोकप्रियः भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दक्षिणपूर्व एशिया ब्रह्माण्ड" एकं समृद्धं चलच्चित्रं दूरदर्शन-अनुभवं च आनयति youku white night theater इत्यस्य हिट् नाटकं "border water" परिचितं मादकद्रव्यविरोधी दृश्यं दूरसंचार-धोखाधड़ी-दृश्यानि च भङ्गयति, प्रेक्षकान् अज्ञात-खतराभिः परिपूर्णेन रहस्यमयेन च परिपूर्णे सीमा-जगति नेति ... वर्णं।
दक्षिणपूर्व एशियायाः वायुः दूरदर्शन-उद्योगे प्रहारं करोति
पुरुषनायकः शेन ज़िंग् अस्ति "एकदा समयः बियानशुई" लेखकस्य वृत्तचित्रसाहित्यिककार्यतः आगतः अस्ति एतत् स्वर्णत्रिकोणे नायकस्य अनुभवं मुख्यपङ्क्तिरूपेण गृह्णाति तथा च हिंसा, अवैधव्यवहारैः परिपूर्णं विश्वं दर्शयति जटिल मानवस्वभावं च। शेन् ज़िंग्क्सिङ्ग् इत्यनेन पारम्परिकलेखनप्रशिक्षणं न प्राप्तम्, परन्तु सः स्वदृष्टौ विश्वं पुनः स्थापयितुं प्रामाणिकभाषायाः उपयोगं कर्तुं शक्नोति ।
"बोमो भाषा अतीव लोकप्रियः अस्ति। इतः परं मम द्वितीया विदेशीयभाषा भविष्यति इति अहं घोषयामि। कस्य पक्षे कः विरोधे च?" १९८४ तमे वर्षे भाषाविदः मार्क ओक्लान् "स्टार ट्रेक्" इत्यस्मिन् "क्लिङ्गन्" इति विदेशीयभाषायाः निर्माणं कृतवान् । "ड्यून्" इत्यस्मिन् चाकोबोसाभाषा, "गेम् आफ् थ्रोन्स्" इत्यस्मिन् वैलिरियन्, डोथराकीभाषा च विशेषभाषिभिः अपि निर्मिताः । चलचित्र-दूरदर्शननिर्माणे स्वनिर्मितभाषा शो इत्यस्मिन् आभासीजगतः सभ्यतायाः आकारस्य प्रमुखः भागः अभवत् ।
दक्षिणपूर्व एशियायाः रीतिरिवाजाः रहस्याः च प्रेक्षकान् आकर्षयितुं रामबाणः न सन्ति प्रेक्षकाणां हृदयं चलच्चित्रं दूरदर्शनं च स्वयं भाषासंहिता। झांग नान
प्रादेशिकचमत्कारैः मोहितः
यद्यपि नगरस्य कश्चन क्षेत्रः कस्यचित् प्रकारस्य चलच्चित्रस्य दूरदर्शनस्य च नाटकस्य चलच्चित्रीकरणाय विशेषतया उपयुक्तः इति वक्तुं किञ्चित् नगरीयं रूढिवादं भवति तथापि प्रादेशिकस्वभावः खलु अतीव रहस्यमयः अस्तित्वः इति वक्तव्यम् आधुनिकनगरीयभोजनस्य पिबनस्य च पुरुषाणां महिलानां च कथा सर्वोत्तमः पृष्ठभूमिफलकः यदि भवान् दशकैः मुद्रितानां पूर्वघटनानां वार्तानां च प्रकाशनं कर्तुम् इच्छति तर्हि हिमयुक्तः ईशानपूर्वः सम्पूर्णकथाम् अपि उत्तमं कर्तुं शक्नोति। यदि भवान् आपराधिकसाहसिकस्य कथां कथयितुम् इच्छति तर्हि सीमान्तनगरानां दक्षिणपूर्व एशियायाः रीतिरिवाजानां च परस्परं संयोजनं कथानकस्य कृते सम्यक् पृष्ठभूमिः अस्ति संग्रहः अद्वितीयं स्वभावं आनयति।
दक्षिणपूर्व एशियाईशैल्याः सीमानगरेण च निर्मितस्य क्षेत्रीयतमाशायाः कुञ्जी एकतः क्रूरस्य रूक्षस्य च जीवनवातावरणस्य निर्माणम् अस्ति यतः नायिका यत् अनुभवति तत् अपराधं, साहसिकं, पलायनं च "एकदा जलस्य धारायाम्", "निरासता", "सा अन्तर्धानं जातम्", "मनुष्यहत्या" इत्यादयः सर्वेऽपि मौनरूपेण अपराधस्य प्रत्यारोपणं कृतवन्तः कथाः काल्पनिकं वन्यदक्षिणपूर्व एशियाईशैल्यां च, मकड़ीजालवत् उलझितानि जर्जरभवनानि ताराणि च, प्रज्वलितसूर्येण न प्रविष्टानि जङ्गलानि, चिपचिपाः वायुः, आर्द्रभूमिः च यत् श्वसनं कठिनं करोति... एते परिदृश्यचिह्नानि आनयन्ति प्रेक्षकाणां कृते अत्यन्तं प्रबलः सजीवः च भावः अन्ततः चलच्चित्रं दूरदर्शननाटकं च दृश्यकला अस्ति एशियाई शैली एतावत्। शेन झाओ
अग्रिमः “दक्षिणपूर्व एशिया” शीघ्रमेव आगमिष्यति स्यात्
"साइलेण्ट् किल्" इति ग्रीष्मकालीनशूटिंग्-ऋतुस्य प्रथमः शॉट् अस्ति यत्र "स्कूल-उत्पीडनम्", "रक्त-हिंसा", "उच्च-ऊर्जा-विपर्ययः" च सन्ति । निर्देशकः के वेन्ली "manslaughter" इति चलच्चित्रं "detective chinatown" इति सस्पेन्स नाटकं च निर्देशितवान् अस्ति यत् रोचकं तत् अस्ति यत् एतेषां चलच्चित्रस्य दूरदर्शननाटकस्य च कथाः सर्वाणि दक्षिणपूर्व एशियायां भवन्ति "दक्षिणपूर्व एशियाई दृश्यानि" सस्पेन्स अपराधविषयाणां कृते प्राधान्यदृश्यानि अभवन् ।
वस्तुतः दक्षिणपूर्व एशियायां तुल्यकालिकरूपेण अद्वितीयाः प्राकृतिकाः सांस्कृतिकाः च आश्चर्याः, भव्यवेषभूषाः, मन्दिराणि, किञ्चित् जर्जरमार्गाः, मार्गस्य पार्श्वे ताडवृक्षाः इत्यादयः सन्ति, ये सर्वे आर्द्रतायाः उष्णतायाः च सह युग्मितं अद्वितीयं विदेशीयशैलीं आनयन्ति इति अवगन्तुं कठिनं नास्ति , प्रायः वर्षति । "हेर्" इति चलच्चित्रे नारङ्गवर्णीयः उष्णकटिबंधीयः सर्पः वृक्षशाखायां विकृष्य कुण्डलं करोति, सौन्दर्यस्य, संकटस्य, षड्यंत्रस्य च संकेतः । "मनुष्यहत्या" इति चलच्चित्रे ली वेइजी इत्यस्य मुखस्य उपरि ज्वलन्तं प्रकाशं यदा सः दूरभाषं स्थापयति तदा सः तनावस्य, अज्ञातस्य, अपराधस्य च चिह्नम् अस्ति ।
प्रेक्षकाणां कृते "दक्षिणपूर्व एशिया" परिवेशस्य प्रभावः अपि अस्ति यत् आर्धप्रयत्नेन द्विगुणं परिणामं प्राप्नोति ताजाः विदेशीयाः दृश्याः च रोमाञ्चकारी अज्ञातः तनावपूर्णः कथानकः च तेषां सर्वाणि इन्द्रियाणि अचेतनतया कथायाः सक्रियरूपेण अन्वेषणार्थं संयोजयिष्यति, तथा च द्विगुणं मनोवैज्ञानिकं दृग्सुखं च प्राप्नुवन्ति। तथापि, "दक्षिणपूर्व एशिया" बहुषु चलच्चित्रेषु टीवीनाटकेषु च दृष्ट्वा नवीनता गता सम्भवतः, अग्रिमः "दक्षिणपूर्व एशिया" पूर्वमेव मार्गे अस्ति। कोंग क्षियाओपिङ्ग
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया