2024-08-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
△पश्चिमतट (दत्तांश मानचित्र) २.
२८ अगस्त दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य प्रवक्त्री रविना शमदासानी इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् तस्मिन् दिने कब्जाकृते पश्चिमतटे इजरायलस्य सुरक्षाबलैः कृतस्य प्रमुखस्य अभियानस्य गम्भीररूपेण गभीरतायाः क्षमता अस्ति कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु पूर्वमेव विनाशकारी स्थितिः।
शमदासानी इत्यनेन उक्तं यत् तस्मिन् दिने पश्चिमतटस्य जेनिन्, तुबास्, तुलकारेम् इति नगरेषु इजरायल्-देशेन कृतानां कार्याणां परिणामेण न्यूनातिन्यूनं नव प्यालेस्टिनी-जनाः मृताः, येषु द्वौ बालकौ इति मन्यते गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य इजरायल्-देशेन पश्चिमतटे ६३७ जनाः मारिताः । २० वर्षपूर्वं संयुक्तराष्ट्रसङ्घेन प्रथमवारं पश्चिमतटे मृत्योः अभिलेखः आरब्धः ततः परं अष्टमासेषु सर्वाधिकं मृतानां संख्या अपि अभवत्
शमदासानी इत्यनेन इजरायल्-देशेन अन्तर्राष्ट्रीय-कानूनस्य अन्तर्गतं स्व-दायित्वस्य पालनम् अवश्यं कर्तव्यम् इति बोधयन्, सुरक्षाबलैः वायु-आक्रमणानां अन्येषां सैन्य-शस्त्राणां, रणनीतीनां च उपयोगः कानून-प्रवर्तन-कार्यक्रमेषु प्रयोज्यमानानाम् मानवअधिकार-मानकानां मानकानां च उल्लङ्घनं करोति इति टिप्पणीं कृतवान् अवैधहत्यायाः शङ्कितानां सम्यक् स्वतन्त्रतया च अन्वेषणं करणीयम्, उत्तरदायीणां उत्तरदायित्वं च दातव्यम् ।
ततः पूर्वं अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये इजरायलसैन्येन उत्तरपश्चिमतटस्य जेनिन्, तुलकारेम् इति नगरेषु बृहत्सैन्यकार्यक्रमाः आरब्धाः इति उक्तम् तस्मिन् दिने पश्चात् प्यालेस्टिनी-स्वास्थ्य-अधिकारिणः अवदन् यत् तस्मिन् दिने पश्चिमतटे जेनिन्-तुबास्-शरणार्थीशिबिरेषु इजरायल-सैन्यस्य कार्येषु १० जनाः मृताः (मुख्यालयस्य संवाददाता यी शीन्)