समाचारं

फ्रांसदेशस्य मीडिया : "टेलिग्राम" इत्यस्य संस्थापकस्य निरोधकालस्य समाप्तेः अनन्तरं पेरिस् न्यायालयाय समर्पितः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, २८ अगस्त (रिपोर्टरः ताङ्ग जी किआओ बेन्क्सियाओ) फ्रांस् मीडिया रिपोर्ट् अनुसारं, पावेल् दुरोव, सामाजिकमाध्यमस्य "टेलिग्राम" इत्यस्य संस्थापकः मुख्यकार्यकारी च यः पूर्वं फ्रांस्देशे गृहीतः आसीत्, सः २८ दिनाङ्के स्वस्य निरोधस्य समाप्तिम् अकरोत्, सः च... समर्पितः अभवत्।

न्यायविभागात् बीएफएमटीवी इत्यादिभिः फ्रांसदेशस्य मीडियाभिः प्राप्तसूचनानुसारं २४ दिनाङ्के सायं पेरिस्-नगरस्य बहिः स्थिते ले बौर्गेट्-विमानस्थानके फ्रांस-पुलिसैः डुरोव्-इत्यस्य गृहीतस्य अनन्तरं सः ९६ घण्टापर्यन्तं निरुद्धः अभवत्, २८ दिनाङ्के च समाप्तः सः पेरिस्-न्यायालये समर्पितः अस्ति, प्रथमवारं न्यायालये उपस्थितः, अभियोगः च भवितुम् अर्हति ।

फ्रांसदेशस्य मीडिया-रिपोर्ट्-अनुसारं फ्रांस-देशस्य प्रासंगिकाः विभागाः टेलिग्राम-मञ्चे धोखाधड़ी, मादकद्रव्य-व्यापारः, संगठित-अपराधः, बाल-अश्लील-चित्रं, आतङ्कवादस्य प्रचारः च सन्ति इति अवैध-क्रियाकलापानाम् अन्वेषणं कुर्वन्ति एतेषां अपराधानां निवारणाय समुचितं उपायं न कृतवान् इति दुरोव् इत्यस्य आरोपः आसीत् । पेरिस्-नगरस्य फ्रांसीसी-अभियोजकः २६ दिनाङ्के प्रेस-घोषणाम् अयच्छत् यत् अस्मिन् वर्षे जुलै-मासस्य ८ दिनाङ्के पेरिस्-नगरस्य अभियोजकः न्यायिक-अनुसन्धानं आरब्धवान् यस्मिन् १२ आरोपाः सन्ति येषु विशिष्टव्यक्तिं लक्ष्यं न कृतम्, ततः दुरोवः गृहीतः

दुरोवः रूसदेशे जन्म प्राप्य ३९ वर्षीयः अस्ति । सः स्वभ्रात्रा निकोलाई इत्यनेन सह २०१३ तमे वर्षे रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे टेलिग्राम-संस्थायाः स्थापनां कृतवान् । दुरोवः रूस, फ्रान्स, संयुक्त अरब अमीरात् इत्यादिदेशेभ्यः राष्ट्रियतां धारयति ।

दुरोवस्य गृहीतस्य विषये रूसदेशेन उक्तं यत्, दुरोवस्य गृहीतस्य कारणानि व्याख्यातुं फ्रान्सदेशः आह, परन्तु दुरोवस्य फ्रांसदेशस्य राष्ट्रियता अस्ति इति आधारेण फ्रान्सदेशः संवादं कर्तुं न अस्वीकृतवान् यूएई-देशस्य विदेशमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् सः स्वस्य नागरिकस्य दुरोवस्य गृहीतस्य विषये निकटतया ध्यानं ददाति तथा च फ्रांस-सर्वकारेण सर्वाणि आवश्यकानि वाणिज्यदूतावाससेवानि प्रदातुं अनुरोधं कृतवान्।

"टेलिग्राम" इत्यस्य सम्प्रति प्रायः ९० कोटिः उपयोक्तारः सन्ति । (उपरि)