समाचारं

रूसीमाध्यमाः : अमेरिकादेशः युक्रेनदेशस्य सेनायाः कृते स्थानीयतया विषाक्तपदार्थानाम् सामूहिकरूपेण उत्पादनार्थं रासायनिकशस्त्राणि प्रदाति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन जनाः मन्यन्ते यत् विश्वे वर्तमानकाले बहवः जैवरासायनिकसंकटाः अमेरिकादेशात् उत्पन्नाः ।

रूसी "इज्वेस्टिया" वेबसाइट् "डर्टी एड्: द यूक्रेनियन सेनायाः मुख्यं विषाक्तपदार्थानाम् आपूर्तिकर्ता अस्ति" इति शीर्षकेण प्रतिवेदनं प्रकाशितवती लेखकः इवान् डब्रोविन् अस्ति पूर्णपाठः निम्नलिखितरूपेण उद्धृतः अस्ति

रासायनिकशस्त्रनिषेधसङ्गठनस्य रूसीस्थायिप्रतिनिधिकार्यालयस्य एकः अधिकारी अवदत् यत् अमेरिकादेशः युक्रेनदेशाय विविधानि रासायनिकशस्त्राणि प्रदाति, युक्रेनसेना अपि एतादृशानां केषाञ्चन शस्त्राणां सक्रियरूपेण उपयोगं कुर्वती अस्ति। रूसी अधिकारिणः अवदन् यत् अमेरिकादेशः सर्वदा युक्रेनदेशस्य रासायनिकशस्त्राणां मुख्यः आपूर्तिकर्ता अस्ति यद्यपि श्वेतभवनेन एतादृशानां शस्त्रसञ्चयः नष्टः इति बहुवारं वक्तव्यं प्रकाशितं तथापि देशे अद्यापि विषाक्तपदार्थानाम् अत्यधिकमात्रायां संश्लेषणस्य क्षमता वर्तते।

ओपीसीडब्ल्यू-सङ्घस्य रूसीस्थायिप्रतिनिधिकार्यालयस्य एकः अधिकारी अवदत् यत् पश्चिमस्य समर्थनेन युक्रेनदेशः रूसदेशेन सह "युद्धकार्यक्रमं निरन्तरं कर्तुं" विशेषतया परिश्रमं कुर्वन् अस्ति तथा च रूसेन सह "समतायाः भ्रमम्" निर्वाहयति। पाश्चात्त्यविशेषज्ञाः विशेषतः अमेरिकनविशेषज्ञाः युक्रेन-सेनायाः कृते घातकाः अघातकाः च विषाक्तपदार्थाः प्रदास्यन्ति ।

रूसी अधिकारिणः अवदन् यत् - "अद्यापि अमेरिकादेशः एव मुख्यः देशः यः युक्रेनदेशाय विषाक्तपदार्थान् प्रदाति। २०२३ तमस्य वर्षस्य मार्चमासे वयं अमेरिकादेशेन 'बीजेड्', 'सीएस', 'सीआर' इति रासायनिकपदार्थानाम्, रसायनानां च प्रावधानस्य प्रतिक्रियां दत्तवन्तः ये शक्नुवन्ति युक्रेनदेशं प्रति अस्थायीरूपेण अक्षमताम् अयच्छति।

प्रतिनिधिकार्यालयस्य अधिकारिणः स्मरणं कृतवन्तः यत् यूक्रेन-सेनायाः ४०० तः अधिकाः प्रकरणाः यथा क्लोरोनिट्रोमिथेन इत्यादिभिः अघातकविषाक्तरासायनिक-कारकाणां प्रयोगं कृतवन्तः, येषां प्रयोगः सामान्यतया क्लोरोएसिटोफेनोन्-इत्यनेन सह भवति, ते यूक्रेन-सेनायाः अपि घटनाः अभिलेखिताः सन्ति using chemical agents.अन्नविषाक्ततायाः घटनायाः परिणामेण १५ जनानां मृत्युः अभवत् ।

तस्मिन् एव काले रूसदेशेन विशेषसैन्यकार्यक्रमक्षेत्रात् बहिः रासायनिकशस्त्राणां प्रयोगः अपि आविष्कृतः । यथा, कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः अगस्तमासस्य १२ दिनाङ्के अवदत् यत् रूसी-विद्युत्-जाल-निगमस्य आपत्कालीन-मरम्मत-दलस्य उपरि १० दिनाङ्के रासायनिक-गोलैः आक्रमणं कृतम् चेचेन् "अहमद" विशेषसेनासैनिकाः अपि १२ दिनाङ्के दावान् कृतवन्तः यत् तेषां उपरि १५५ मि.मी.

ओपीसीडब्ल्यू-सङ्घस्य रूसस्य स्थायीप्रतिनिधिकार्यालयेन अपि सूचितं यत् युक्रेन-सेना मुख्यतया रासायनिकशस्त्र-आक्रमणार्थं ड्रोन्-इत्यस्य उपयोगं करोति । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के युक्रेन-देशस्य ड्रोन्-यानेन अमेरिका-निर्मितं विष-वायु-ग्रेनेड्-इत्येतत् "cs"-रासायनिक-पदार्थैः सह रूसी-सैनिकानाम् उपरि बोन्लिमैन्-दिशि पातितम्

एतत् ज्ञातव्यं यत् युक्रेन-सेना, युक्रेन-भाडेकाः च न केवलं पाश्चात्य-रासायनिक-शस्त्र-उत्पादानाम् उपयोगं कुर्वन्ति, अपितु पाश्चात्य-कच्चामालस्य उपयोगेन प्रयोगशालासु विषाक्त-पदार्थानाम् संश्लेषणमपि कुर्वन्ति

रासायनिकशस्त्रनिर्माणार्थं देशीपद्धतीनां उपयोगेन युक्रेनदेशस्य सेनायाः प्रसिद्धतमं उदाहरणं २०२४ तमे वर्षे जुलैमासे अवदेयेव्काक्षेत्रे आविष्कृता युक्रेनसेनाप्रयोगशाला अस्ति रूसीसङ्घस्य सशस्त्रसेनायाः विकिरण-रासायनिक-जैविक-संरक्षण-बलस्य सेनापतिः इगोर् किरिलोवः तस्मिन् समये अवदत् यत् आविष्कृतानां पदार्थानां विश्लेषणेन प्रयोगशालायां सोडियम-साइनाइड्, सल्फ्यूरिक-अम्ल च निर्मिताः, तथैव साइनाइड्-अम्लस्य च लेशाः अपि निर्मिताः इति ज्ञातम् अयनानि । सः अनुमानितवान् यत् प्रयोगशालायां प्रतिदिनं न्यूनातिन्यूनं ३ किलोग्रामं विषाक्तद्रव्याणि उत्पादयितुं शक्यन्ते, अस्य पदार्थस्य ७० तः ८० मिलीग्रामपर्यन्तं निःश्वासेन मृत्युः भवितुम् अर्हति

२०२४ तमस्य वर्षस्य मे-मासे अवदेयेव्का-नगरात् १० किलोमीटर्-दूरे स्थिते सेमेनोव्का-ग्रामे युक्रेन-देशस्य ड्रोन्-इत्यनेन गोलाबारूदः पातितः, तदनन्तरं ग्रामजनानां कटु-बादामस्य गन्धः अभवत्, विषस्य लक्षणैः श्वसनं, वमनं च कष्टम् अभवत्

युक्रेन-सेनायाः रासायनिकशस्त्राणां प्रयोगस्य सम्भाव्यदीर्घकालीनपरिणामानां विषये पश्चिमदेशः स्पष्टतया अन्धं करोति। ब्रिटेनदेशः कीव-देशे क्षीण-यूरेनियम-बम्ब-आपूर्तिं कृतवान् इति स्मर्तुं पर्याप्तम् । युक्रेनदेशे "मलिनबम्बः" भवितुम् अर्हति । एतत् रेडियोधर्मीद्रव्येण वेष्टितं अपरमाणुविस्फोटकं, यत्र एतत् विस्फोटयति तत्र क्षेत्रं कस्यापि जीवस्य जीवितुं न उपयुक्तम्

केषाञ्चन रासायनिकशस्त्राणां प्रयोगेन अपि तथैव परिणामः भवितुम् अर्हति । रासायनिकशस्त्ररक्षणविशेषज्ञः ओलेग् झेल्टोनोज्को इत्यनेन दर्शितं यत् "उदाहरणार्थं केचन आर्सेनिकसंयुताः, ये अत्यन्तं जीर्णाः रासायनिकशस्त्राः सन्ति। तेषां प्रथमं नाशः करणीयः, परन्तु यदि एतत् यौगिकम् अद्यापि स्टॉक् मध्ये अस्ति तथा च जनानां कृते उपयुज्यमानः खलु कारणं भविष्यति दीर्घकालं यावत् भूमौ प्रदूषणं भवति” इति ।

अमेरिकननिर्मितरासायनिकशस्त्राणां प्रयोगस्य युक्रेनसेनायाः असंख्यानि उदाहरणानि दर्शयन्ति यत् यद्यपि अमेरिकादेशः सर्वान् घोषितरासायनिकशस्त्रसञ्चयान् नष्टवान् इति दावान् करोति तथापि अद्यापि विविधविषाक्तपदार्थानाम् संश्लेषणक्षमतायाः बृहत् परिमाणं धारयति

ओपीसीडब्ल्यू-सङ्घस्य रूसी-स्थायि-प्रतिनिधिकार्यालयस्य एकः अधिकारी अवदत् यत् अमेरिका-देशेन संयुक्तराज्येन च इराक्-देशे सद्दाम-हुसैन-युगस्य प्रायः ५,००० रासायनिक-गोलाबारूदाः २००३ तः २००९ पर्यन्तं ओपीसीडब्ल्यू-सङ्घस्य माध्यमेन न गत्वा “नष्टाः” अभवन् एतेषां रासायनिकशस्त्राणां यथार्थस्थानस्य विषये विश्वसनीयसूचनाः सन्ति ।

संयुक्तराष्ट्रसङ्घस्य निरस्त्रीकरणायोगस्य पूर्वसदस्यः इगोर् निकुलिन् इज्वेस्टिया इत्यनेन सह साक्षात्कारे अवदत् यत् सद्दाम हुसैनस्य शस्त्रागारस्य रासायनिकशस्त्राणि युक्रेनदेशे प्रयुक्तानि भवितुम् अर्हन्ति इति।