समाचारं

ज़ेलेन्स्की - युक्रेन-सेना रूसी-वायु-आक्रमणानां युद्धाय एफ-१६-युद्धविमानानाम् उपयोगं करोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इति प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन मंगलवासरे (२७ तमे) पत्रकारसम्मेलने पुष्टिः कृता यत् युक्रेनदेशस्य सेना यूक्रेनदेशे रूसस्य बृहत्प्रमाणेन आक्रमणस्य प्रतिरोधाय एफ-१६ युद्धविमानानाम् उपयोगं कृतवती (२६ ए बृहत्प्रमाणेन आक्रमणेन केचन क्षेपणास्त्राः, ड्रोन् च पातिताः । एजेन्सी फ्रान्स्-प्रेस् इत्यनेन अपि प्रासंगिकवार्ताः ज्ञापिताः यत् "जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन रूसीवायुप्रहारस्य प्रतिकारार्थं एफ-१६ युद्धविमानानाम् उपयोगः कृतः" इति ।

"कीव् इन्डिपेण्डन्ट्" इति पत्रिकायां उक्तं यत् जेलेन्स्की तस्मिन् दिने पत्रकारैः उक्तवान् यत् एफ-१६ युद्धविमानैः "अति उत्तमं परिणामः" प्राप्तः इति । एफ-१६ युद्धविमानानाम् साहाय्येन वयं केचन क्षेपणास्त्राः, ड्रोन् च निपातयामः इति सः अवदत् ।

"अस्माकं भागिनानां कृते वयं कृतज्ञाः स्मः यत् ते अस्मान् एफ-१६ युद्धविमानानि प्रदत्तवन्तः। अवश्यं एतत् पर्याप्तं नास्ति, अस्माकं समीपे एतादृशाः बहवः विमानाः नास्ति, अद्यापि अस्माकं विमानचालकानाम् प्रशिक्षणस्य आवश्यकता वर्तते।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य २६ दिनाङ्के रूस-युक्रेन-देशयोः परस्परं बृहत्-प्रमाणेन वायु-आक्रमणाः कृताः । रूसस्य "मास्को कोम्सोमोलेट्स्" इत्यस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने ""ब्लैक् सोमवासरः" इति शीर्षकेन लेखः प्रकाशितः यत् २६ दिनाङ्के विशेषसैन्यकार्यक्रमस्य अनन्तरं युक्रेनदेशे रूसस्य बृहत्तमस्य वायुप्रहारस्य अनन्तरं , २७ दिनाङ्के प्रातःकाले रूसदेशः युक्रेनदेशस्य प्रमुखसुविधासु बृहत्प्रमाणेन आक्रमणं कुर्वन् आसीत् । कुर्स्क्-नगरे आक्रमणे युक्रेन-देशस्य जोखिमपूर्णं कार्यं प्रति रूसस्य प्रतिक्रिया एषा आसीत् । समाचारानुसारं तदनन्तरं अधिकानि दमनकार्याणि भविष्यन्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वपरिचयस्य अनुसारं ज़ेलेन्स्की पाश्चात्त्यदेशेभ्यः युक्रेनदेशाय एफ-१६ युद्धविमानानि प्रदातुं आग्रहं कुर्वन् आसीत् । पाश्चात्त्यदेशाः युक्रेनदेशाय ७९ एफ-१६ युद्धविमानानि प्रदास्यन्ति इति प्रतिज्ञां कृतवन्तः । १० एफ-१६ युद्धविमानानाम् प्रथमः समूहः ३१ जुलै दिनाङ्के युक्रेनदेशम् आगतः । अगस्तमासस्य ४ दिनाङ्के ज़ेलेन्स्की इत्यनेन पाश्चात्त्यदेशैः वितरितानि एफ-१६ युद्धविमानानि युक्रेनदेशे प्राप्तानि इति पुष्टिः कृता, तस्य परिणामेण युक्रेनस्य युद्धक्षमता सुदृढा भविष्यति इति पाश्चात्त्यदेशैः युक्रेनदेशाय एफ-१६ युद्धविमानानाम् आपूर्तिविषये रूसीराष्ट्रपतिप्रेससचिवः पेस्कोवः अवदत् यत् पाश्चात्यदेशैः यूक्रेनदेशं प्रति एफ-१६ युद्धविमानानाम् वितरणेन युद्धे महत् प्रभावः न भविष्यति यतोहि एते युद्धविमानाः भविष्यन्ति निपातितः, नष्टः च।