समाचारं

विदेशीयमाध्यमाः : एचएसबीसी व्यापकसुधारस्य प्रबन्धनस्तरं कटयितुं विचारयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् एच् एसबीसी होल्डिङ्ग्स् इत्यस्य आगच्छन् मुख्यकार्यकारी जार्ज्स् एल्हेडेरी सिटीग्रुप्, स्टैण्डर्ड् चार्टर्ड् इत्यादीनां प्रतियोगिनां प्रथानां अनुसरणं कृत्वा मध्यमप्रबन्धनस्तरं न्यूनीकर्तुं विचारयति

जार्ज एल्हेडेरी

चर्चायाः भागरूपेण एचएसबीसी होल्डिङ्ग्स् पीएलसी विश्वे देशप्रमुखानाम् संख्यायां कटौतीं कर्तुं शक्नोति इति विषये परिचिताः जनाः अवदन्। आगामिमासे ऐ किआओझी इत्यस्य कार्यभारग्रहणानन्तरं सः कार्यकारिणां, तस्मै प्रतिवेदनं कुर्वतां पदस्थानानां च समायोजनं कर्तुं शक्नोति।

विषये परिचिताः जनाः अवदन् यत् ऐकियाओझी इत्यस्य विचाराः अद्यापि अतीव प्रारम्भिकपदे एव सन्ति तथा च बैंकस्य व्यवसायं कथं सुव्यवस्थितं कर्तव्यमिति योजनाः अद्यापि परिवर्तयितुं शक्नुवन्ति।

एच् एसबीसी-संस्थायाः प्रवक्ता तस्य विषये किमपि वक्तुं अनागतवान् ।

एताः चर्चाः पुनः सूचयन्ति यत् एच् एसबीसी व्ययस्य नियन्त्रणं करोति। ब्लूमबर्ग् न्यूज् इत्यनेन पूर्वं ज्ञापितं यत् एच् एस बी सी इत्यनेन नियुक्तिम् मन्दं कृतम् अस्ति तथा च निवेशबैङ्कर्-भ्यः यात्रा-मनोरञ्जन-व्ययस्य नियन्त्रणं कर्तुं कथितम् ।

कोर एशियाई बाजारेषु ध्यानं स्थानान्तरयन्

ऐ किआओझी क्यू याओनियन इत्यस्मात् एचएसबीसी होल्डिङ्ग्स् इत्यस्य नेतृत्वं २ सितम्बर् दिनाङ्के स्वीकुर्यात्। क्यूई याओनियनस्य कार्यकाले एचएसबीसी इत्यनेन सहस्राणि कर्मचारिणः परित्यक्ताः, केचन बृहत्तराः व्यवसायाः विक्रीताः च, येन स्वस्य ध्यानं स्वस्य मूल एशियाईबाजारेषु स्थानान्तरितम्

प्रतिद्वन्द्वी स्टैण्डर्ड चार्टर्ड् इत्ययं पूर्वमेव मध्यमप्रबन्धने कटौतीं कुर्वन् अस्ति, मार्चमासे स्थानीयप्रबन्धकानां संख्यायां कटौतीं करिष्यति इति। सिटीग्रुपस्य मुख्याधिकारी जेन् फ्रेजरः वालस्ट्रीट्-विशालकायस्य व्यापकपुनर्गठने प्रबन्धनस्य पञ्चस्तरं हृत्वा दशसहस्राणि जनान् परित्यजति।

एच् एसबीसी इत्यस्य कथनमस्ति यत् विश्वस्य ६० देशेषु क्षेत्रेषु च ४१ मिलियनं ग्राहकाः सन्ति । कम्पनी उत्तर-अमेरिका-युरोप-देशयोः प्रमुखव्यापारान् विक्रीतवती, यत्र फ्रान्स-कनाडा-देशयोः परिचालनं च अस्ति, दक्षिणपूर्व-एशिया-चीन-देशयोः विशेषतया ध्यानं दत्त्वा पूंजी पुनः नियोजयति ब्लूमबर्ग् इत्यनेन गतसप्ताहे ज्ञापितं यत् एच् एस बी सी होल्डिङ्ग्स् पीएलसी एशियायाः विपण्येषु ध्यानं दातुं दक्षिण आफ्रिकादेशस्य व्यवसायं विक्रेतुं विचारयति।