समाचारं

चीनदेशस्य मोबाईलफोनाः रूसदेशे “विक्रीताः” सन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य मोबाईलफोनाः पूर्वमेव रूसीविपण्यस्य प्रायः ८०% भागं धारयन्ति, तेषां भागः च निरन्तरं वर्धते । २०२४ तमः वर्षः चीनीयब्राण्ड्-स्मार्टफोनानां विदेशं गन्तुं "बृहत् वर्षम्" अभवत् ।

रूसीजालस्थलस्य rambler.ru इत्यस्य उद्धृत्य विदेशेषु प्राप्तानां प्रतिवेदनानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे चीनस्य रूसदेशं प्रति स्मार्टफोननिर्यातस्य महती वृद्धिः अभवत् । जनवरीतः जुलैमासपर्यन्तं चीनदेशस्य रूसदेशं प्रति स्मार्टफोनस्य आपूर्तिः वर्षे वर्षे २०% वर्धिता, यत्र कुलनिर्यातमूल्यं १.४७ अब्ज अमेरिकीडॉलर् यावत् अभवत् ।

रूसस्य अतिरिक्तं भारते, आफ्रिका, दक्षिणपूर्व एशिया इत्यादिषु क्षेत्रेषु द्वितीयत्रिमासे चीनीयब्राण्ड् स्मार्टफोनानां विक्रयवृद्धिः विदेशेषु मोबाईलफोनब्राण्ड्-विक्रयणस्य दरात् दूरम् अतिक्रान्तवती उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् चीनीयमोबाइलफोनैः एतेषु क्षेत्रेषु उत्तमं मूल्यप्रदर्शनं, समृद्धतरं उत्पादपङ्क्तयः, द्रुततरं अद्यतनपुनरावृत्तिः, उत्तमविक्रयपश्चात् सेवाः च प्रदत्ताः सन्ति वैश्विकमोबाइलफोनस्य उपभोगस्य पुनर्प्राप्त्या सह ते मोबाईलस्य "विस्फोटः" प्राप्तवन्तः विदेशेषु दूरभाषः।

चीनदेशस्य मोबाईलफोनाः रूसदेशे लोकप्रियाः सन्ति, येषां विपण्यस्य प्रायः ८०% भागः अस्ति

"न्यूस्" इत्यस्य उद्धृत्य चीन न्यूज नेटवर्क् इत्यस्य प्रतिवेदनानुसारं २०२३ तमे वर्षे रूसी आयातितानां स्मार्टफोनानां ७९% भागः चीनीयब्राण्ड् स्मार्टफोनानां भागः भविष्यति, यत् २०२२ तमस्य वर्षस्य अपेक्षया ४ प्रतिशताङ्कं अधिकं, २०२१ तमे वर्षे २९ प्रतिशताङ्कं च अधिकम् अस्ति तेषु शाओमी इति स्मार्टफोनब्राण्ड् अस्ति यस्य आयाताः सर्वाधिकं रूसदेशे कुर्वन्ति, यस्य कुलआयातस्य प्रायः ३०% भागः (९.१ मिलियन यूनिट्) भवति । ट्रांस्शन इत्यस्य स्वामित्वं विद्यमानं टेक्नो, इन्फिनिक्स च क्रमशः ४५ लक्षं ३० लक्षं च यूनिट् आपूर्तिं कृत्वा द्वितीयचतुर्थस्थानं प्राप्तवन्तौ, यत्र क्रमशः १३.८% ९.६% च भवति

२०२४ तमे वर्षे चीनदेशस्य मोबाईलफोनानां विक्रयः अद्यापि रूसदेशे सुष्ठु भवति । रूसी 3dnewsdailydigitaldigest वेबसाइट् इत्यस्य उद्धरणं दत्त्वा विदेशेषु प्राप्तानां प्रतिवेदनानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे रूसी स्मार्टफोनविक्रयः १४.३ मिलियन यूनिट् आसीत्, येषु अधिकांशः चीनीयमोबाईलफोनब्राण्ड्-द्वारा चालितः आसीत् शीर्षचतुर्णां विक्रयः redmi, tecno, realme च आसीत् संक्रमण अव्ययम् ।

रूसदेशे चीनदेशस्य मोबाईलफोनानां विक्रयः किमर्थं निरन्तरं भवति, निर्यातस्य च महती वृद्धिः भवति? एन्जेल् निवेशकः वरिष्ठः कृत्रिमबुद्धिविशेषज्ञः च गुओ ताओः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् भूराजनीतिक-आदिकारणानां कारणात् पाश्चात्य-ब्राण्ड्-संस्थाः रूसी-बाजारे आपूर्तिं निवृत्तवन्तः अथवा न्यूनीकृतवन्तः, येन चीनीय-ब्राण्ड्-समूहानां कृते विपण्यस्थानं त्यक्तम्।

पूर्वं २०२२ तमस्य वर्षस्य मार्चमासे अमेरिकनप्रौद्योगिकीविशालकायः एप्पल् रूसदेशे सर्वाणि उत्पादविक्रयणं स्थगयिष्यति इति घोषितवान् । तदनन्तरं सैमसंग इत्यनेन अपि घोषितं यत् सः रूसदेशं यावत् चिप्स् तः स्मार्टफोनपर्यन्तं उपभोक्तृविद्युत्सामग्रीणां प्रदातुं स्थगयिष्यति इति । ततः परं चीनदेशस्य मोबाईलफोनाः रूसदेशे मुख्यविक्रयबलं जातम् । संवाददातुः अवगमनानुसारं चीनीयब्राण्ड्-मोबाइलफोनाः २०१६ तमे वर्षे रूसस्य विपण्यभागस्य प्रायः ३०% भागं एव कृतवन्तः, २०२१ तमे वर्षे च विपण्यभागस्य प्रायः ५०% भागं गृहीतवन्तः ।२०२३ तमे वर्षे प्रायः ८०% यावत् वर्धितः अस्ति

बाह्यकारकाणां अतिरिक्तं "आन्तरिककारकाः" अपि महत्त्वपूर्णाः सन्ति । बीजिंग-अकादमी आफ् सोशल साइंसेज् इत्यस्य सहायकशोधकः वाङ्ग पेङ्गः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् - "चीनी-मोबाईल्-फोन-ब्राण्ड्-संस्थाभिः रूसी-विपण्ये गहनं शोधं कृत्वा स्थानीय-आवश्यकतानां पूर्तिं कुर्वन्तः उत्पादाः प्रक्षेपिताः, यथा बृहत्" इति स्क्रीन, दीर्घ बैटरी जीवनं, उच्च-पिक्सेल-मोबाईल-फोनाः च यथा रेडमी, ट्रांस्शन अस्य टेक्नो-उत्पादाः रूसी-उपभोक्तृभ्यः स्वस्य उच्च-लाभ-प्रदर्शनेन, मूल्य-नियन्त्रणे, आपूर्ति-शृङ्खला-प्रबन्धने च महत्त्वपूर्ण-लाभैः आकर्षयन्ति

गृहउपकरण-उद्योगस्य विश्लेषकः लिआङ्ग-झेनपेङ्गः सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् चीनीय-मोबाईल्-फोनानां न्यूनमूल्यानां लाभः अस्ति, ते रूसी-उपभोक्तृणां आर्थिकस्तरस्य सङ्गतिं कर्तुं शक्नुवन्ति इति। चीनीयमोबाईलफोनानां प्रौद्योगिकीनवीनीकरणं उपयोक्तृअनुभवं च रूसीग्राहकैः अपि स्वीकृतम् अस्ति ।

एशिया, आफ्रिका, लैटिन अमेरिकादेशं प्रति गच्छन् २०२४ चीनदेशस्य मोबाईलफोनानां कृते “विदेशविस्तारस्य वर्षं” भविष्यति

रूसदेशे मोबाईलफोनानां उष्णविक्रयः चीनदेशस्य मोबाईलफोनानां वैश्विकविपण्ये प्रवेशस्य सूक्ष्मविश्वः एव अस्ति । २०२४ तमे वर्षे चीनदेशस्य मोबाईलफोनविक्रये अनेकेषु विदेशेषु विपण्येषु प्रबलवृद्धिः अभवत् ।

canalys इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे आफ्रिकादेशस्य स्मार्टफोनविपण्ये किञ्चित् वृद्धिः अभवत्, वर्षे वर्षे ६% वृद्धिः अभवत्, १७.८ मिलियनं यूनिट् यावत् अभवत् तेषु ट्रांस्शन इत्यनेन ९२ लक्षं मोबाईल्-फोन-शिपमेण्ट्-सहितं ५१% मार्केट्-भागं गृहीतम्, आफ्रिका-देशे प्रथमस्थानं प्राप्तम् । अस्मिन् त्रैमासिके यदा सैमसंगस्य मोबाईलफोनस्य प्रेषणं वर्षे वर्षे २५% न्यूनीकृतम्, तदा आफ्रिकाबाजारे शाओमी, रियल्मे, ओप्पो इत्येतयोः मोबाईलफोनस्य प्रेषणं क्रमशः ४५%, १३७%, ३९% च वर्धिता the "china" trend of the आफ्रिकादेशस्य मोबाईलफोनविपण्यं स्पष्टम् अस्ति .

भारतीयविपण्ये विक्रयक्षेत्रे शाओमी पुनः शीर्षस्थानं प्राप्तवान् । canalys इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे शाओमी इत्यनेन ६७ लक्षं यूनिट्-शिपमेण्ट्-सहितं १८% मार्केट्-शेयरं च कृत्वा भारतीय-मोबाईल्-फोन-बाजारे शीर्षस्थानं पुनः प्राप्तम् चतुर्थांशः । सैमसंगस्य प्रेषणं वर्षे वर्षे ८% न्यूनीकृतम्, यदा तु vivo, realme, oppo इत्यादीनां प्रेषणं सर्वेषां वृद्धिः अभवत् ।

दक्षिणपूर्व एशियायाः विपण्यां २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सैमसंग-संस्था ४४ लक्षं यूनिट्-इत्यस्य प्रेषणेन प्रथमस्थानं प्राप्तवान्, प्रेषणं च वर्षे वर्षे ५% वर्धितम् द्वितीयस्थाने स्थितः ओप्पो ४२ लक्षं यूनिट् निर्यातितवान्, यत् वर्षे वर्षे २४% वृद्धिः अभवत् । तृतीयचतुर्थस्थानं प्राप्तस्य xiaomi तथा vivo इत्येतयोः प्रेषणयोः वर्षे वर्षे ३७% वृद्धिः अभवत्, transsion इत्यस्य प्रेषणयोः वर्षे वर्षे १२% वृद्धिः अभवत्

लैटिन-अमेरिका-विपण्ये शाओमी-कम्पनी २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ६२ लक्षं यूनिट्-रूप्यकाणि निर्यातितवती, यत् वर्षे वर्षे ३५% वृद्धिः अभवत्, यत् अभिलेखं उच्चतमं कृत्वा द्वितीयस्थानं प्राप्तवान् ट्रांस्शन, ऑनर् च शीर्षपञ्चसु कूर्दितवन्तौ, यत्र क्रमशः ५२%, ४७% च प्रेषणं वर्धितम् । चीनीयब्राण्ड्-सम्बद्धानां स्पष्टविपरीतरूपेण द्वितीयत्रिमासे लैटिन-अमेरिकादेशे समग्ररूपेण मोबाईल-फोन-प्रवाहः ३३.५ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान्, यत् वर्षे वर्षे २०% वृद्धिः सैमसंग-सैमसंग-मोबाईल-फोन-शिपमेण्ट्-मध्ये वर्षे वर्षे केवलं ९% वृद्धिः अभवत् तथा मोटोरोला मोबाईलफोनस्य प्रेषणं वर्षे वर्षे १% न्यूनीकृतम् ।

समग्रतया चीनीयब्राण्ड्-मोबाइलफोनानां वैश्विकविक्रयवृद्धिदरः विदेशेषु स्थितानां समकक्षेभ्यः अधिकं प्रदर्शनं करोति । वाङ्ग पेङ्गस्य मतं यत् वैश्विकस्मार्टफोनबाजारे आफ्रिका, दक्षिण अमेरिका, दक्षिणपूर्व एशिया इत्यादीनां उदयमानविपण्यानां महत्त्वं वर्धमानं वर्तते, चीनीयमोबाइलफोनब्राण्ड् च विकासस्य अवसरान् गृह्णन्ति। एतस्य कारणं उच्चव्ययप्रदर्शनस्य, प्रौद्योगिकीनवाचारस्य च सफलस्थानीयसञ्चालनस्य विपणनरणनीत्याः च अस्ति । लिआङ्ग झेन्पेङ्ग इत्यनेन उक्तं यत् विदेशेषु बाजारेषु चीनीयमोबाईलफोनानां कृते मुख्याः प्रतिस्पर्धात्मकाः "खाताः" ब्राण्ड्-प्रतिष्ठा, उपयोक्तृ-चिपचिपाहटता, आपूर्ति-शृङ्खलायाः लाभाः, निरन्तरं प्रौद्योगिकी-नवीनीकरणं च सन्ति

वैश्विकविपण्यं दृष्ट्वा सम्प्रति मोबाईलफोन-उद्योगे विक्रयस्य पुनरुत्थानम् अस्ति । बाजारविश्लेषणसंस्थायाः techinsights इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनस्य प्रेषणं प्रायः २९ कोटि यूनिट् आसीत्, यत् वर्षे वर्षे ७.६% वृद्धिः अभवत् चीनीय ब्राण्ड् मोबाईलफोनाः अपि "प्रभुत्वम्" प्राप्तवन्तः, सैमसंग-एप्पल्-योः शीर्षद्वययोः अतिरिक्तं चीनीय-ब्राण्ड्-मोबाइल-फोन्-इत्यनेन शिपमेण्टस्य दृष्ट्या शीर्षदशसु अष्टानि आसनानि "अनुबन्धितानि" सन्ति । ट्रांसजन, ओप्पो (वनप्लस्), ऑनर, लेनोवो-मोटोरोला, हुवावे।

परन्तु गुओ ताओ इत्यस्य मतं यत् वर्तमानः अन्तर्राष्ट्रीयबाजारप्रतिस्पर्धा भयंकरः अस्ति तथा च भूराजनीतिकजोखिमाः विदेशेषु बाजारेषु चीनीयमोबाइलफोनब्राण्ड्-प्रवेशं विक्रयं च प्रभावितं कर्तुं शक्नुवन्ति, अद्यापि सांस्कृतिक-अन्तराणां पूर्तये स्वस्य ब्राण्ड्-प्रभावं स्थानीयकरण-स्तरं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति तथा उपभोक्तृणां प्राधान्यानां विविधता।