समाचारं

क्रिप्टोमुद्राः विक्रीयन्ते, बिटकॉइन $60,000 चिह्नात् अधः पतति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तस्य प्रातःकाले विश्वस्य बृहत्तमः डिजिटलसम्पत्त्याः रूपेण बिटकॉइनः ६०,००० डॉलरस्य चिह्नात् अधः पतितः, येन सम्पूर्णे क्रिप्टोमुद्राविपण्ये सामान्यः क्षयः अपि अभवत्, द्वितीयः बृहत्तमः टोकनः इथेरियमः अपि अप्रतिरक्षितः नासीत् ७% अधिकस्य ।

एकदा बिटकॉइन ६% अधिकं न्यूनीभूतः, अगस्तमासस्य ५ दिनाङ्कात् परं तस्य बृहत्तमः क्षयः । प्रेससमये व्यवहारस्य मूल्यं ५९,१७५ अमेरिकीडॉलर्, एथेरियमव्यवहारमूल्यं च प्रायः २,४३८ अमेरिकीडॉलर् अस्ति ।

बिटकॉइनस्य डुबकीकारस्य भागः अस्ति यत् गतसप्ताहे फेडरल् रिजर्वस्य अध्यक्षेन जेरोम पावेल् इत्यनेन प्रेषितं स्पष्टं संकेतं मार्केट् पचति। पावेल् इत्यनेन उक्तं यत् फेडरल् रिजर्वः २० वर्षाणाम् अधिकेषु स्वस्य बेन्चमार्कव्याजदरेण उच्चतमात् कटयितुं विचारयति, एषा वार्ता संक्षेपेण बिटकॉइनसहितस्य जोखिमसम्पत्त्याः मार्केट्-वर्धनं कृतवती। परन्तु यथा यथा विपण्यस्य अपेक्षाः क्रमेण पच्यन्ते स्म तथा तथा बिटकॉइनस्य उदयः दुर्बलतां दर्शयितुं आरब्धवान्, येन अन्ततः एषः तीव्रः क्षयः अभवत् ।

ऑस्ट्रेलिया-देशस्य आईजी-संस्थायाः मार्केट-विश्लेषकः टोनी-साइकामोर् अवदत् यत् - "अस्माकं मूलतः फेड्-संस्थायाः बहुषु सम्पत्तिषु विकल्पाः स्थापिताः सन्ति, येन बिटकॉइनस्य २०० दिवसीय-चलसरासरी-मूल्येन अधः पतनं किञ्चित् चिन्ताजनकं भवति प्रमुखसमर्थनस्तरात् अधः अल्पकालीनरूपेण बिटकॉइनस्य कृते अधिकसुधारस्य संकेतं दातुं शक्नोति।

तदतिरिक्तं व्यापारिणः एनविडिया कॉर्प इत्यस्य नवीनतमस्य अर्जनस्य प्रतिवेदनस्य विषये अपि निकटतया ध्यानं ददति। कृत्रिमबुद्धिक्षेत्रे अग्रणीरूपेण एनवीडिया इत्यस्य प्रदर्शनं प्रायः वैश्विकशेयरबाजारस्य क्रिप्टोमुद्राविपण्यस्य च महत्त्वपूर्णमापदण्डरूपेण गण्यते साइकामोर् इत्यनेन उक्तं यत् बुधवासरे पश्चात् प्रकाशितस्य प्रतिवेदनस्य परिणामानां प्रत्यक्षः प्रभावः बिटकॉइन सहितं जोखिमपूर्णनिवेशेषु निवेशकानां रुचिः भवितुम् अर्हति।

यद्यपि बिटकॉइन-अमेरिका-विनिमय-व्यापार-निधिषु (etfs) निरन्तरं प्रवाहेन विपण्यं किञ्चित् समर्थनं प्राप्तम्, तथापि बिटकॉइन-मूल्यानां अवनति-प्रवृत्तिः अद्यापि स्पष्टा एव अस्ति अमेरिकीसर्वकारेण जप्तस्य बिटकॉइनस्य सम्भाव्यविक्रयणं वर्तमानविपण्यस्य सम्मुखे मुख्यबाधासु अन्यतमं इति विपण्यविश्लेषकाः दर्शयन्ति । एषा अनिश्चितता विपण्यस्य अस्थिरतां निवेशकानां सावधानतां च अधिकं वर्धयति स्म ।

अस्मिन् वर्षे मार्केट्-प्रदर्शनं पश्यन् एकदा बिटकॉइन-इत्येतत् ४१% इत्येव उच्चं कृत्वा मार्च-मासे ७३,७९८ डॉलर-रूप्यकाणां अभिलेख-उच्चतां प्राप्तवान् । परन्तु ततः परं बिटकॉइन-मूल्यानि प्रभावीरूपेण अस्मात् स्तरात् उपरि भग्नुं असमर्थाः अभवन्, येन तस्य अनन्तरं वर्धनस्य गतिशीलतायाः विषये प्रश्नाः उत्थापिताः ।