समाचारं

"प्रत्येकः युवा क्रीडकः सन याङ्गं पराजितुम् इच्छति"! गतरात्रौ सः अनहुई कृते प्रथमं स्वर्णपदकं प्राप्तवान्!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त २७
अनहुई हेफेई क्रीडाकेन्द्र तरणकुण्ड
२०२४ राष्ट्रिय ग्रीष्मकालीन तैरण प्रतियोगिता
तृतीये अन्तिमदिने प्रवेशः

तस्याः रात्रौ आयोजितः

पुरुषाणां २०० मीटर् फ्रीस्टाइल् अन्तिमः

अनहुई युवा खिलाडी गे पिंगयांग

१ निमेष ४८ सेकेण्ड् ३७ इति समयेन स्वर्णपदकं प्राप्तवान्

एतत् अन्हुई तरणदलम् अपि अस्ति

अस्मिन् स्पर्धायां प्रथमं स्वर्णपदकं प्राप्तम्

गे पिङ्ग्याङ्ग (मध्यम्) रजत-कांस्यपदकविजेतृभिः सह छायाचित्रं गृह्णाति

तस्याः रात्रौ अन्येषु षट् स्पर्धासु अपि स्वर्णपदकानां निर्णयः अभवत् : महिलानां १०० मीटर् ब्रेस्टस्ट्रोक् (झु लेइजु, युन्नान्), पुरुषाणां १०० मीटर् ब्रेस्टस्ट्रोक् (लियू जुन्जी, शाण्डोङ्ग), महिलानां २०० मीटर् फ्रीस्टाइल् (याङ्ग पेइकी, हुबेई), महिलानां ४०० -मीटर व्यक्तिगत मेडली (यांग पेइकी, हुबेई) ), पुरुषस्य ४०० मीटर् व्यक्तिगत मेडली (चेन नुओ शंघाई), महिलानां ८०० मीटर् फ्रीस्टाइल अन्तिम द्रुतगतिसमूहः (यांग पेइकी हुबेई)।

अनहुई तियान्यौ केन्द्रस्य उपनिदेशकः झाओ ताओ इत्यनेन गे पिङ्ग्याङ्ग इत्यस्मै पुरस्कारः प्रदत्तः

बेङ्गबुनगरस्य एकः युवकः यः प्रथमवारं राष्ट्रियविजेतृत्वं प्राप्तवान्, सः पत्रकारैः अवदत् यत् सः गतवर्षे एव १८ वर्षीयः अभवत्, तदा एव सः... राष्ट्रीययुवाप्रतियोगिता, सः अस्मिन् तरणकुण्डे आसीत् have competed. तथापि अस्य क्रीडायाः वातावरणं भिन्नम् अस्ति यत् प्रेक्षकाः बहिः आगच्छन्ति एव तेषां कृते जयजयकारं कुर्वन्ति।

गे पिंगयांग् दृश्यते

गे पिङ्ग्याङ्गः अपि पत्रकारैः अवदत् यत् पूर्वं तस्य सर्वोत्तमः परिणामः राष्ट्रियचैम्पियनशिपे तृतीयस्थानं प्राप्तवान् इति खलु हेफेइनगरे चॅम्पियनशिपं जित्वा अतीव सुखदं वस्तु आसीत्।

स्प्रिन्ट्-क्षणे गे पिङ्ग्याङ्ग् सर्वेभ्यः प्रतिद्वन्द्वीभ्यः पूर्वमेव अग्रे अस्ति

यद्यपि अस्मिन् स्पर्धायां केवलं पुरुषाणां ४०० मीटर् मुक्तशैलीस्पर्धायां सन याङ्गः भागं गृहीतवान् तथापि पुरुषाणां २०० मीटर् मुक्तशैली अपि सन याङ्गस्य सामर्थ्यं मुख्यं च स्पर्धा अस्ति गे पिङ्ग्याङ्गः अवदत् यत् सः २५ तमे दिनाङ्के सन याङ्गस्य क्रीडां पश्यति स्म, स्वप्नस्य अनुसरणं कुर्वतः वृद्धस्य क्रीडकस्य भावनायाः कारणात् सः अतीव भावविह्वलः अभवत्। सन याङ्ग् इत्यस्य पुनरागमनानन्तरं सः पुरुषाणां २०० मीटर् फ्रीस्टाइल् स्पर्धायां भागं ग्रहीतुं शक्नोति, यस्य अर्थः अस्ति यत् भविष्ये गे पिङ्ग्याङ्ग् इत्यस्य सन याङ्ग इत्यनेन सह स्पर्धां कर्तुं अवसरः भविष्यति।

अस्य विषयस्य विषये गे पिङ्ग्याङ्गः स्मितं कृत्वा अवदत् यत् प्रत्येकं युवा क्रीडकः सन याङ्गं पराजयितुम् इच्छति, अहम् अपि तथैव करोमि, अहम् अस्य कृते अधिकं परिश्रमं करिष्यामि।

कर्मचारिणः गे पिङ्ग्याङ्गस्य स्वर्णपदकं प्राप्य स्नीक पीक् अपि कृतवन्तः

स्रोतः हेफेई इवनिंग् न्यूज

प्रतिवेदन/प्रतिक्रिया