समाचारं

ज़ेलेन्स्की इत्यस्य “विजययोजनायाः” कृते किं संगृहीतम् अस्ति ? सफलतायाः कुञ्जी किम् ?丨हॉट स्पॉट विश्लेषण

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के जेलेन्स्की इत्यनेन पत्रकारसम्मेलने उक्तं यत् सः आगामिमासे बाइडेन् इत्यस्मै युक्रेनदेशस्य "विजययोजनां" प्रस्तावयिष्यति इति ।
मीडिया-रिपोर्ट्-अनुसारं ज़ेलेन्स्की-महोदयस्य “विजययोजना” मुख्यतया चत्वारः पक्षाः सन्ति ।
एकं, युद्धक्षेत्रे कर्म ।
ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणम् अस्याः योजनायाः भागः अस्ति । वस्तुतः युक्रेन-सेना युद्धक्षेत्रे किञ्चित् उपक्रमं प्राप्तुम् इच्छति ।
द्वितीयं, वैश्विकसुरक्षाव्यवस्थायां युक्रेनस्य सामरिकस्थितेः विषये विस्तरेण वदन्तु।
एतत् एव भवितुम् अर्हति यत् ज़ेलेन्स्की इत्यनेन सर्वदा रूसस्य प्रतिरोधः केवलं युक्रेनस्य कृते एव, अपितु यूरोपस्य सुरक्षायाः, पश्चिमस्य सुरक्षायाः च कृते अस्ति। अतः पश्चिमेण युक्रेनदेशस्य पूर्णसमर्थनं कर्तव्यम्।
तृतीयम्, कूटनीतिक आक्रमणम्।
ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः रूसदेशं वार्तामेजं प्रति आगन्तुं बाध्यं कर्तुं विश्वे शक्तिशालीं कूटनीतिकं आक्रमणं करिष्यति।
एतस्मिन् समये युक्रेन-देशेन पश्चिमे च जूनमासे स्विट्ज़र्ल्याण्ड्-देशे शान्ति-शिखरसम्मेलनस्य आयोजनं कृतम्, परन्तु तस्मिन् समये रूस-देशः तस्मिन् सत्रे न आमन्त्रितः । ततः परं वयं अन्यं शान्तिशिखरसम् आयोजयित्वा रूसदेशं भागं ग्रहीतुं आमन्त्रयितुं शक्नुमः।
"कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​२८ दिनाङ्के ज्ञापितं यत् यदा मोदी द्वौ दिवसौ पूर्वं युक्रेनदेशं गतः तदा ज़ेलेन्स्की तस्य सह संवादं कृतवान्, भारतं द्वितीयशान्तिशिखरसम्मेलनस्य आतिथ्यं कर्तुं शक्नोति इति आशां च कृतवान्।
चतुर्थं आर्थिकमापाः।
ज़ेलेन्स्की इत्यनेन अस्मिन् विषये विस्तरेण न उक्तं, परन्तु पश्चिमदेशः युक्रेनदेशाय आर्थिकसाहाय्यं निरन्तरं करिष्यति, तत्सह रूसविरुद्धं आर्थिकप्रतिबन्धान् सुदृढं करिष्यति इति स्वस्य आशायाः उल्लेखं कर्तव्यम्।
ज़ेलेन्स्की पत्रकारसम्मेलने अवदत् यत् योजनायाः विवरणं विस्तरेण वक्तुं न शक्नोति। परन्तु तस्य संक्षिप्तव्याख्यानद्वारा जनानां एतस्याः तथाकथितस्य "विजययोजनायाः" सामान्यबोधः अपि भवितुम् अर्हति ।
अत्र द्वौ बिन्दौ द्रष्टव्यौ स्तः ।
प्रथमं जेलेन्स्की इत्यस्य “विजययोजना” अमेरिकादेशस्य उपरि बहुधा अवलम्बते ।
ज़ेलेन्स्की इत्यनेन उक्तं यत् सः आगामिमासे न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालयं गत्वा संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गमिष्यति, यत्र सः बाइडेन् इत्यनेन सह मिलित्वा बाइडेन् इत्यनेन सह योजनायाः विषये विस्तरेण संक्षेपं करिष्यति। तस्मिन् एव काले सः हैरिस्-ट्रम्प-योः योजनायाः विषयवस्तु अपि वक्तुम् इच्छति, अर्थात् अमेरिका-देशस्य अग्रिमः राष्ट्रपतिः युक्रेन-देशस्य विचारान् अवगन्तुं इच्छति |.
ज़ेलेन्स्की विशेषतया बोधितवान् यत् "विजययोजना" साकारं कर्तुं शक्यते वा इति मुख्यतया अमेरिकादेशे निर्भरं भवति अर्थात् अमेरिकादेशः पर्याप्तं आर्थिकसमर्थनं सैन्यसहायतां च दातुं शक्नोति वा, तथा च अमेरिकादेशः युक्रेनस्य उपयोगे प्रतिबन्धान् शिथिलं कर्तुं शक्नोति वा इति पाश्चात्यसाहाय्यशस्त्राणि योजना अतीव महत्त्वपूर्णा अस्ति।
अथवा अन्येषु शब्देषु "विजययोजनायाः" चतुर्णां पक्षेषु युद्धक्षेत्रे उपक्रमं कर्तुं शक्नुवन् सर्वाधिकं महत्त्वपूर्णम् अस्ति
द्वितीयं, ज्ञातव्यं यत् ज़ेलेन्स्की इत्यनेन चर्चा कृताः एते चत्वारः पक्षाः व्यक्तिगतरूपेण दृष्ट्वा वस्तुतः किमपि नवीनं न भवन्ति । विगतवर्षद्वये अपि च अधिकेषु ज़ेलेन्स्की इत्यनेन विभिन्नेषु अवसरेषु एतासां विषयवस्तुनां उल्लेखः अथवा बोधः कृतः ।
अस्मिन् समये ज़ेलेन्स्की इत्यनेन एतान् तत्त्वान् संयोजयित्वा अधिकव्यवस्थितरूपेण विस्तारः कृतः यत् बाह्यजगत् उत्तमं अवगमनं कर्तुं शक्नोति ।
ज़ेलेन्स्की इत्यनेन उक्तं यत् अनेकेषां जनानां दृष्टौ एषा "विजययोजना" "महत्वाकांक्षी" भवितुम् अर्हति, अर्थात् कठिनं प्राप्तुं शक्यते, परन्तु युक्रेनदेशस्य कृते अतीव महत्त्वपूर्णा अस्ति।
वस्तुतः द्रष्टुं शक्यते यत् यदा ज़ेलेन्स्की अस्मिन् समये एतां योजनां प्रस्तावितवान् तदा सः अवश्यमेव सर्वेषु पक्षेषु विचारं कुर्वन् आसीत्, परन्तु महत्त्वपूर्णं यत् सः पश्चिमं विशेषतः अमेरिकादेशं युक्रेनदेशस्य सैन्य-आर्थिक-कूटनीतिक-दृष्ट्या च पूर्णतया समर्थनं कर्तुं आह्वयति स्म
परन्तु अद्यापि एतस्याः योजनायाः साक्षात्कारः सुकरः नास्ति इति भाति।
text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन
प्रतिवेदन/प्रतिक्रिया