समाचारं

मोदीं "भ्रूभङ्गेन" आलिंगयन् ज़ेलेन्स्की।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"संवादद्वारा एव वयं समस्यायाः समाधानस्य मार्गं ज्ञातुं शक्नुमः। अस्माभिः अविचलितरूपेण अस्मिन् दिशि कार्यं कर्तव्यम्।" पार्श्वे उपविष्टः ज़ेलेन्स्की तस्य नासिकां स्पृशन् हस्तौ संगृह्य मुखस्य भावः अपि न दर्शितवान् ।

स्वातन्त्र्यानन्तरं प्रथमवारं भारतस्य प्रधानमन्त्रिणः भ्रमणं युक्रेनदेशे प्राप्तम्। अतः उभयपक्षेण एषा ऐतिहासिकसमागमः इति दावितम् । परन्तु इतिहासात् अधिकं महत्त्वपूर्णं वर्तमानकालः अस्ति : जुलैमासे मास्कोनगरे रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन मोदी इत्यस्य हार्दिकं स्वागतं प्राप्तम् भारतस्य रूसस्य च द्विपक्षीयव्यापारस्य परिमाणं २०२३ तमे वर्षे ऐतिहासिकं उच्चतमं स्तरं प्राप्तवान् अस्ति तथा च वर्धमानः अस्ति।

चित्र//दृश्य चीन

युक्रेनदेशे मोदी युक्रेनसंकटस्य कृते प्रत्यक्षतया रूसदेशाय दोषं दातुं निरन्तरं परिहरति। सः अवदत् यत् वयं तटस्थाः न स्मः, शान्तिस्य दृढतया समर्थनं कर्तुं चयनं कुर्मः। एकमासपूर्वं ज़ेलेन्स्की इत्यनेन मोदी इत्यस्य निन्दा कृता आसीत् यत् सः "विश्वस्य रक्तरंजिततमस्य अपराधिनः आलिंगितवान्" इति, सः राष्ट्रपतिभवनस्य बहिः मोदी इत्यस्य आत्मीयतया आलिंगितवान्; परन्तु रायटर्-पत्रिकायाः ​​प्रतिवेदने ज़ेलेन्स्की मोदी-महोदयं "मुखे भ्रूभङ्गेन" आलिंगितवान् इति बोधितम् ।

अस्मिन् लघुयात्रायां विशेषः कडिः अपि अस्ति : युक्रेन-भारतयोः नेतारः संयुक्तरूपेण युद्धे मृतानां युक्रेन-बालानां स्मरणार्थं स्मारकं गतवन्तौ पूर्वं कीव-नगरस्य बालचिकित्सालये मोदी-महोदयस्य मास्को-भ्रमणकाले आक्रमणं कृतम् आसीत् । ज़ेलेन्स्की इत्यनेन सह मिलनकाले मोदी इत्यनेन द्वन्द्वेषु बालकानां वधः अस्वीकार्यः इति बोधितम् ।

मोदी प्रथमः नेता नास्ति यः मास्को-कीव-देशयोः मध्ये शटल-शान्तिकूटनीतिं प्रवर्तयति । अस्मिन् वर्षे जुलैमासे हङ्गरीदेशः यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतित्वं प्राप्तस्य अनन्तरं हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् युक्रेन-रूसयोः चक्रवातयात्राम् अकरोत् । पाश्चात्त्यदेशाः प्रथमवारं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् परं कीव-नगरस्य प्रथमयात्रायाः प्रशंसाम् अकरोत्, ततः ओर्बन् "यूरोपस्य प्रतिनिधित्वं न करोति" इति घोषितवन्तः यतः सः रूसदेशे शान्तिं कर्तुं आह्वानं कृतवान् ।

तदपेक्षया मोदी इत्यस्य शटल-क्रियाकलापैः सामान्यतया भारतस्य कस्यचित् दलस्य सम्बन्धः न प्रभावितः । केचन विश्लेषकाः अपि अनुमानं कृतवन्तः यत् मोदी इत्यस्य यात्रा नवम्बरमासस्य निर्वाचनात् पूर्वं अमेरिकीराष्ट्रपतिः बाइडेन्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् च "तत्कालकूटनीतिकप्रयत्नानाम्" भागः भवितुम् अर्हति इति। किं पुष्टिः कर्तुं शक्यते यत् कीवतः निर्गत्य मोदी इत्यनेन तत्क्षणमेव बाइडेन सह दूरभाषः कृतः यत् सः कीवनगरे मोदी इत्यनेन प्रदत्तस्य शान्तिसन्देशस्य प्रशंसाम् अकरोत्।

रूसी अन्तर्राष्ट्रीयकार्यपरिषदः शैक्षणिकनिदेशकः कोर्टुनोवः अवदत् यत् प्रचलति संकटस्य सन्दर्भे प्रभावशालिनः देशाः अन्वेष्टुं सुकरं नास्ति ये उभयपक्षेण सह वार्तालापं कर्तुं शक्नुवन्ति। "वैश्विकदक्षिणे यः प्रमुखः देशः रूसदेशे प्रतिबन्धं न कृतवान् सः मध्यस्थः भवितुम् अधिकः सम्भावना वर्तते यस्य विषये मास्को विश्वासं कर्तुं प्रतिक्रियां च ददाति भारतस्य आर्थिकपरिमाणं भूराजनीतिकप्रभावं च तस्य लचीलतां सुनिश्चितं करोति।

भारतस्य अद्वितीयस्थित्याः कारणात् एव मोदी रूस-युक्रेन-देशयोः नेतारयोः समक्षं वचनं कृतवान् । मास्कोनगरे पुटिन् इत्यनेन सह संवाददातृभिः सह मिलित्वा मोदी युद्धे मृतानां नागरिकानां, महिलानां, बालकानां च उल्लेखं कृतवान्, पुटिन् च विषादपूर्णः दृष्टः । कीवनगरे मोदीः स्पष्टतया अवदत् यत् संकटात् बहिः गन्तुं मार्गं अन्वेष्टुं ज़ेलेन्स्की रूसदेशेन सह "एकत्र उपविष्टः" इति। मोदी-महोदयस्य शान्ति-आह्वानस्य प्रतिक्रियां ज़ेलेन्स्की-महोदयः न दत्तवान् ।

यद्यपि सर्वे पक्षाः मोदीं "मुखं" ददति तथापि बहुसंख्यकं वार्तालापं एकस्मिन् चैनले न भवति इति अनिर्वचनीयम्। भारतीयविद्वान् अरविन्द येलेरी इत्यनेन दर्शितं यत् ऐतिहासिकव्यावहारिक आवश्यकताभ्यः भारतं रूसं च दीर्घकालीनसाझेदारीम् अस्थापयिष्यन्ति युक्रेनसंकटस्य विषये भारतस्य मूलभूतस्थितिः अस्ति यत् सः संकटस्य "अत्यन्तं सैन्यीकरणं" न इच्छति यथा न भारतस्य ऊर्जा, बल्क व्यापारं, आपूर्तिशृङ्खलां च प्रभावितं कर्तुं।

परन्तु रूस-युक्रेन-देशयोः कृते युद्धं तलात् दूरम् अस्ति । मोदी इत्यस्य कीव-नगरस्य भ्रमणात् सप्ताहद्वयं पूर्वं युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य विरुद्धं प्रथमं प्रत्यक्षसैन्य-कार्यक्रमं प्रारब्धवती । अपरपक्षे रूसीवायुसेना अगस्तमासस्य २६ दिनाङ्के युक्रेनदेशे आधारभूतसंरचनानां उपरि अद्यपर्यन्तं बृहत्तमं आक्रमणं कृतवती ।१५ राज्येषु आक्रमणं जातम्, सम्पूर्णे युक्रेनदेशे आपत्कालीनविद्युत्विच्छेदः अभवत्

लेखकः काओ रण

सम्पादकः जू फाङ्गकिंग

प्रतिवेदन/प्रतिक्रिया