समाचारं

चीन-कनाडा-मैत्री-मार्गः विस्तृतः विस्तृतः भवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : चीन-कनाडा-मैत्री-मार्गः विस्तृतः विस्तृतः भवति

घानादेशस्य राजधानी अक्करातः आरभ्य वयं प्रायः ३० निमेषपर्यन्तं वाहनद्वारा गिनी-खाते स्थितं टेमा-नगरं प्रति गच्छामः । मुख्यमार्गात् निर्गत्य, कारः विशालेन समतलेन च "चीन-कनाडा मैत्रीमार्गेण" शेनेङ्ग् अन्सुओगु विद्युत् संयंत्रं प्रति गतः, मार्गस्य एकस्मिन् पार्श्वे आधुनिकः कारखानः अस्ति, अपरस्मिन् पार्श्वे कर्मचारी छात्रावासाः, भोजनालयाः, क्रीडाङ्गणाः,... अन्ये सहायकसुविधाः।अदूरे, समुद्रजलं नीलतरङ्गाः तरङ्गयन्ति।

"एतत् मम प्रथमवारं अस्मिन् विद्युत्संस्थाने आगतः। एतत् वस्तुतः प्रभावशाली अस्ति!" देशेन सह यात्रां कुर्वतां घानादेशस्य पत्रकारानां घानादेशस्य पूर्वविद्युत्-अभाव-दुविधायाः विषये अद्यापि नवीनाः स्मृतयः सन्ति । शेन्नेङ्ग अन्सुओगु विद्युत् संयंत्रः प्रथमः विद्युत् उत्पादनपरियोजना अस्ति यस्य निवेशः, निर्माणः, आफ्रिकादेशे चीनदेशेन कृतः, संचालितः च । २०१० तमे वर्षे परियोजनायाः कार्यानुष्ठानात् आरभ्य घानादेशस्य विद्युत्जालस्य कृते कुलम् प्रायः २५ अरब किलोवाट्-घण्टानां विद्युत् आपूर्तिः कृता, येन घानादेशे अपि च सम्पूर्णे पश्चिमाफ्रिकाक्षेत्रे अपि कठिनविद्युत्प्रदायस्य निवारणे, वर्धने च महत्त्वपूर्णा भूमिका अस्ति स्थानीय आर्थिक सामाजिक विकास।

साक्षात्कारस्य समये द्वयोः देशयोः संवाददातारः विद्युत् उत्पादनकार्यशालायाः बुद्धिमान् केन्द्रीयनियन्त्रणकक्षस्य च भ्रमणं कृतवन्तः, चीनीयकम्पनीषु कार्यं कर्तुं तेषां अनुभवस्य विषये स्थानीयकर्मचारिभिः सह वार्तालापं कृतवन्तः तथा च "विजय-विजय-सहकार्यम्" उच्च-आवृत्तिः अभवत् संभाषणे शब्दाः । "कार्यक्षेत्रे कनाडादेशस्य कर्मचारीः चीनीयसहकारिणः च मिलित्वा संवादं कुर्वन्ति, शिक्षन्ति, प्रगतिः च कुर्वन्ति। अस्माकं अवकाशसमये वयं मिलित्वा फुटबॉलक्रीडा अपि कुर्मः, सांस्कृतिकक्रियाकलापाः इत्यादयः आचरणं कुर्मः, तथा च प्रीपे, मुख्या अभियंता... विद्युत्संस्थानस्य पश्चिमाफ्रिकाविकासकार्यालयः, निश्छलतया अवदत् सः अवदत् यत्, "घानादेशस्य विद्युत्प्रदायक्षमतायां उन्नयनार्थं चीनदेशस्य उद्यमानाम् महत् योगदानम् अस्ति। अत्र कार्यं कृत्वा अहं गर्वितः अस्मि।

गमनात् पूर्वं सर्वे चीन-घाना-देशयोः राष्ट्रियध्वजान् धारयित्वा "चीन-घाना-मैत्रीमार्गः" इति चिह्ने समूहचित्रं गृहीतवन्तः । २०१८ तमे वर्षे घाना-चीन-देशयोः संयुक्तरूपेण “बेल्ट्-एण्ड्-रोड्”-निर्माणस्य विषये सहकार-दस्तावेजे हस्ताक्षरं कृतवन्तौ, येन द्वयोः देशयोः व्यावहारिक-सहकार्यं प्रबलं प्रेरणाम् अयच्छत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं भवितुं प्रवृत्तम् अस्ति, पक्षद्वयेन अधिक-सहकार्य-अवकाशानां आरम्भः अवश्यं भविष्यति, चीन-कनाडा-मैत्री-मार्गः अपि विस्तृतः विस्तृतः भविष्यति |. (कियाङ्ग वेइ) ९.

(जनदैनिक) २.

प्रतिवेदन/प्रतिक्रिया