समाचारं

इटालियन ७० वर्षीयः पुरुषः “एकमेखला, एकः मार्गः” इति उपक्रमस्य उपलब्धीनां साक्षीभूतुं रेशममार्गे गच्छति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७४ वर्षीयः इटालियन-महिलायात्री वियना-कैमरोट्टा स्वस्य नवीनतमं आव्हानं सम्पन्नं कर्तुं प्रवृत्ता अस्ति - "प्राचीन-रेशम-मार्गे" पुनः भ्रमणं कर्तुं ।
२०२२ तमस्य वर्षस्य एप्रिल-मासस्य २६ दिनाङ्के पृष्ठपुटं वहन्, पादचालन-स्तम्भद्वयं च गृहीत्वा मार्को पोलो-इत्यस्य गृहनगरात् वेनिस-नगरात् कुल-माइलेज् २२,००० किलोमीटर्-पर्यन्तं यात्रां कर्तुं प्रस्थितवान् अधुना एव सा अल्पविश्रामार्थं दक्षिणे इटलीदेशस्य पेस्टम् इति गृहनगरं प्रत्यागतवती । सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह साक्षात्कारे सा अवदत् यत् सा अस्मिन् वर्षे अगस्तमासस्य अन्ते किर्गिस्तानदेशं आगमिष्यति यत् सा स्वस्य पादचारीयात्रां निरन्तरं करिष्यति, इर्केष्टान्-बन्दरगाहेन सिन्जियाङ्ग-नगरं प्रविशति, अन्ते च बीजिंग-नगरं प्राप्स्यति। तस्याः रेशममार्गयात्रायाः अन्तिमः विरामः चीनदेशः अस्ति ।
चीनदेशस्य विषये कैमरोटा इत्यस्याः प्रथमा धारणा २० वर्षपूर्वं स्वगृहे एव स्थितायाः चीनदेशस्य छात्रायाः आसीत् । एतेन प्रभाविता सा रेशममार्गस्य विषये द ट्रैवल्स् आफ् मार्को पोलो इत्यादीनि पुस्तकानि पठितुं आरब्धा, पूर्वीयसंस्कृतेः विषये च बहु किमपि ज्ञातवती । ततः परं तस्याः हृदये "पूर्वं गमनम्" इति स्वप्नः अङ्कुरितः ।
कैमरोटा इत्यस्याः दृष्टौ सा प्राचीनं रेशममार्गं, नवीनं रेशममार्गं च गच्छति । तस्याः दृष्ट्या "अद्यतनस्य 'एकमेखला, एकः मार्गः' इत्यनेन सहनिर्माणदेशाः चीनदेशश्च निकट आर्थिकसास्कृतिकादिसम्बन्धं स्थापयितुं समर्थाः अभवन् ।"
एतत् वियना कैमरोटा इत्यस्याः यात्रायाः छायाचित्रम् (२०२२ तमे वर्षे गृहीतं छायाचित्रम्) । सिन्हुआ समाचार एजेन्सी
वर्षद्वयाधिकं यात्रायां इटालियन्-देशस्य एषा महिलायात्री पश्चिमतः पूर्वपर्यन्तं १० देशेभ्यः अधिकेभ्यः देशेभ्यः यात्रां कृतवती अस्ति । "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणस्य अन्तर्गतं मार्गाः, रेलमार्गाः, सेतुः च इत्यादीनां आधारभूतसंरचनानां सुविधानां सा स्वनेत्रेण साक्षी अभवत् प्राचीनं आधुनिकं च कालम् व्याप्नोति रेशममार्गः भवतः कैमरोटा-नगरस्य यात्रायां उज्ज्वलतया प्रकाशते ।
२०२२ तमे वर्षे पदयात्रा आरब्धस्य बहुकालानन्तरं कैमरोटा क्रोएशियादेशस्य पेल्जेशाक् सेतुस्य सफलसमाप्तेः साक्षी अभवत्, यत् चीनीयकम्पनीद्वारा निर्मितम् आसीत् । सा सामाजिकमाध्यमेषु प्रकाशितवती यत् "२.४ किलोमीटर् दीर्घः अयं पारसमुद्रसेतुः न केवलं समुद्रस्य पारं क्रोएशियादेशं संयोजयति, अपितु कोर्कुलाद्वीपं, यत्र मार्को पोलो बाल्ये निवसति स्म, मुख्यभूमिना सह अपि सम्बध्दयति। एकत्र, एतत् महान् परियोजना” इति ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे कैमरोटा ताजिकिस्तान-देशम् आगता, तत्र सा पामीर्-पठारे निर्मितं चीन-ताजिकिस्तान-राजमार्गं प्राप्तवती । कुलदीर्घता १,००० किलोमीटर् अधिकः अयं राजमार्गः २०२६ तमे वर्षे यातायातस्य कृते उद्घाटितः सन् ताजिकिस्तानदेशं चीनदेशस्य काराकोरमराजमार्गेण सह सम्बद्धं करिष्यति इति अपेक्षा अस्ति
कैमरोटा इत्यनेन उक्तं यत्, "पामिर् पठारक्षेत्रे यातायातस्य भीडः, अविकसित अर्थव्यवस्था च अस्ति, परन्तु चीनेन निर्मिताः मार्गाः स्थानीयनिवासिनः आशां जनयन्ति। 'बेल्ट् एण्ड् रोड्' इति उपक्रमस्य संयुक्तनिर्माणेन संयुक्तरूपेण निर्मितानाम् देशानाम् मध्ये व्यापारस्य सांस्कृतिकस्य च आदानप्रदानस्य प्रवर्धनं जातम् ."
कैमरोटा चीनदेशे प्रवेशं कृत्वा प्राचीनरेशममार्गे महत्त्वपूर्णस्थानानि गन्तुं योजनां करोति, यथा काशगर, तुर्पान्, दुन्हुआङ्ग्, झाङ्गे, जियायुगुआन्, क्षियान् इत्यादीनि सा मार्को इत्यनेन लिखितं "पूर्वस्य वेनिस" इति सुझोउ इत्येतत् अपि द्रष्टुम् इच्छति पोलो.
अस्याः यात्रायाः महत्त्वस्य विषये कथयन् कैमरोटा पत्रकारैः उक्तवान् यत् चीनदेशे विश्वसांस्कृतिकविरासतां आश्चर्यजनकसङ्ख्या अस्ति, विश्वस्य नवीनतमप्रौद्योगिकी, नगरीयप्राकृतिकपर्यावरणानां रक्षणाय च उत्तमः अस्ति। अतः "अहं मम यात्रायाः, मीडियाशक्तेः च उपयोगं कृत्वा वास्तविकं चीनं दर्शयितुं मम स्वरं च प्रसारयितुम् इच्छामि, यत् अस्माभिः चीनेन सह आदानप्रदानं निरन्तरं सुदृढं कर्तव्यं, रेशममार्गस्य भावनां च निरन्तरं कर्तव्यम् इति।
वृद्धावस्थायाः अभावेऽपि कैमरोटा इत्यस्य मनोदशा अद्यापि सुस्थः अस्ति । सा अवदत् यत् सा न केवलं मार्को पोलो, रेशममार्गस्य च विषये जनान् अवगतं कर्तुम् इच्छति, अपितु तस्याः वयसः सर्वेभ्यः महिलाभ्यः आह्वानं कृतवती यत् ते वृद्धावस्थायां अपि स्वप्नानि कदापि न त्यजन्तु इति।
(सिन्हुआ न्यूज एजेन्सी, पेस्टम्, इटली, २७ अगस्त, संवाददाता रेन याओटिङ्ग्)
"गुआंगमिंग दैनिक" (पृष्ठ 12, अगस्त 28, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया