समाचारं

गाजादेशे एकस्य किलोग्रामस्य टमाटरस्य मूल्यं १९४ युआन् भवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा इजरायल-सेनायाः नाकाबन्दीकारणात् उत्तर-गाजा-पट्ट्यां निवसतां प्यालेस्टिनी-जनानाम् कृते मानवीय-सहायतां प्राप्तुं कठिनं जातम् इजरायलस्य तोपस्य अन्नस्य धमकीमध्ये जीवनयापनस्य उपायान् अन्वेष्टुम्। कथं एकः प्यालेस्टिनी महिला स्वपरिवारस्य पोषणार्थं भयभीता भोजनं अन्विष्य भग्नावशेषेषु गच्छति इति द्रष्टुं संवाददातुः चक्षुषः अनुसरणं कुर्मः।

उम्म उत्तरे गाजा-पट्टे स्थिते जेबलिया-शरणार्थीशिबिरे निवसन्ती प्यालेस्टिनी-महिला इजरायल-सेनायाः नाकाबन्दीकारणात् अत्र जीवन-सामग्रीणां भृशं अभावः भवति स्थानीय-प्यालेस्टिनी-जनाः केवलं दान-पाकशालातः किञ्चित् एव प्राप्तुं शक्नुवन्ति क्षुधातृप्त्यर्थं भोजनम्। भोजनं प्राप्य उम् इजरायल्-विमान-आक्रमणेन सा पुनरागमनं कर्तुं असमर्था भविष्यति इति भयात् भयभीता भग्नावशेषेषु गतः ।

जेबलिया शरणार्थीशिबिरस्य निवासी उम्म् : १.प्रत्येकं पदं वयं गृह्णामः, स्वर्गं प्रार्थयितव्यम्। वयं एतावन्तः भीताः आसन्।अधुना मया किञ्चित् भोजनं प्राप्तम्, परन्तु अहं सुरक्षितरूपेण गृहं प्राप्स्यामि वा इति गारण्टीं दातुं न शक्नोमि। अत्र वीथीः पश्यन्तु, अहम् अत्र निवासी अस्मि अस्माकं गृहेषु जीवनेषु च बम-प्रहारः कृतः अस्ति। अस्माकं समीपस्थाः, अस्माकं प्रतिवेशिनः, अस्माकं प्रियं सर्वं भग्नावशेषम् आसीत् ।

यदा ते राहतभोजनं प्राप्तुं न शक्नुवन्ति तदा गाजादेशिनः केवलं अन्येभ्यः उच्चमूल्येन अन्नं क्रेतुं प्रयतन्ते । परन्तु दशमासाभ्यधिकं यावत् चलितस्य अस्मिन् संघर्षे उमुः तस्याः परिवारेण सह चिरकालात् आर्थिकसम्पदां नष्टं कृत्वा विपण्यां भोजनं न शक्तवन्तः

जीवनं क्षीणं कृत्वा अर्थव्यवस्था अस्थायित्वेन च उमुः द्वन्द्वस्य शान्ततां दृष्ट्वा स्वजीवनं पुनः मार्गं प्राप्तुं उत्सुकः अस्ति ।

जेबलिया शरणार्थीशिबिरस्य निवासी उम्म् : १.कानिचन शाकानि प्राप्यन्ते चेदपि भवतः सामर्थ्यं न भवति। एकस्य किलोग्रामस्य टमाटरस्य मूल्यं nis 100 (प्रायः rmb 194) भवति स्म, परन्तु अधुना nis 300 (प्रायः rmb 582) मूल्यं भवति । दिने दिने स्थितिः दुर्गता भवति, जनानां किमपि क्रेतुं धनं नास्ति । केचन जनाः स्वसन्ततिं स्वपरिवारं च त्यक्तवन्तः, तेषां (जीवित) बन्धुजनाः अपि स्वगृहं त्यक्तवन्तः इति आशासे ये स्वगृहं त्यक्तवन्तः । अहं भवन्तं याचयामि, प्यालेस्टिनीजनानाम् उपरि दयां कुरुत, प्यालेस्टिनीजनानाम् उपरि दयां कुरुत, वयं यत् दुःखं प्राप्नुमः तस्मात् वयं क्लिष्टाः स्मः, दृष्टेन वयं क्लिष्टाः स्मः।

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया