समाचारं

बीजिंग-नगरस्य यातायातनियन्त्रणविभागेन अस्मिन् मासे ३१७,००० तः अधिकानां विविधप्रकारस्य अवैधकार्यस्य अन्वेषणं कृत्वा दण्डः दत्तः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रमुखानां गैर-मोटर-वाहन-उल्लङ्घनानां विषये नागरिकानां प्रबल-शिकायतया प्रतिक्रियारूपेण बीजिंग-यातायात-नियन्त्रण-विभागेन व्यापकरूपेण कानून-प्रवर्तनं, सुधारणं च कृतम्, तथा च कानूनानुसारं विविध-अवैध-क्रियाकलापानाम् सख्तीपूर्वकं अन्वेषणं, व्यवहारः च कृतःअस्मिन् मासे आरभ्य ३१७,००० तः अधिकाः अमोटरवाहनानां कृते प्रकाशं धावनं, गलतदिशि चालनं च इत्यादीनां अवैध-अपराधानां दण्डः प्राप्तः, यत्र अवैध-अनुसरणस्य, दौडस्य च १,८१६ प्रकरणाः सन्ति

अन्तिमेषु वर्षेषु सायकलयानं हरितं स्वस्थं च यात्रामार्गरूपेण लोकप्रियं जातम्, बहवः जनाः सायकलयानं दैनिकव्यायामरूपेण अपि उपयुञ्जते । अस्य सुविधायाः वेगस्य च कारणात् विद्युत्साइकिलाः सामान्यजनस्य आवागमनस्य प्रमुखं साधनं जातम् । परन्तु व्यक्तिगतसाइकिलचालकाः नगरीयमार्गेषु यात्रां कुर्वन्तः अत्यन्तं मूलभूतकानूनीपालनानां सुरक्षायाः च आवश्यकतानां अवहेलनां कुर्वन्ति, ते "इच्छया" रक्तप्रकाशं चालयन्ति, मोटरवाहनमार्गेषु सवारीं कुर्वन्ति, गलतदिशि चालयन्ति, एतेन न केवलं सामान्यं बाधितं भवति यातायातस्य आदेशः, परन्तु जनसामान्यस्य कृते समस्याः अपि सृजति अन्ये यातायातप्रतिभागिनः सुरक्षायाः महत् खतरान् जनयन्ति।

तस्य प्रतिक्रियारूपेण यातायातनियन्त्रणविभागेन शीघ्रमेव कार्ययोजना निर्मितवती, नगरे सर्वत्र गैर-मोटरवाहनयातायातस्य उल्लङ्घनानां सुधारणं च आयोजनं कृत्वा कृतम् विभिन्नक्षेत्रेषु अमोटरवाहनस्य उल्लङ्घनस्य लक्षणं दृष्ट्वा,एकस्थान-एक-योजना-प्रतिरूपं स्वीकुर्वन्तु, अनियमितसमये अनियमितस्थानेषु च पदं स्थापयन्तु, तथा च अवैधव्यवहारस्य सुधारणे यथा प्रकाशं धावनं, गलतदिशि वाहनचालनं, मोटरवाहनमार्गेषु कब्जां कर्तुं, अनुसरणं, दौडं च, वाहनचालनं च इति विषये ध्यानं ददातु द्विचक्रिकायां जनाः।. सायकलयात्रिकाणां सुरक्षां सुनिश्चित्य कानूनप्रवर्तनप्रक्रियायां प्रथमं वेगं न्यूनीकरोति, ततः अवरुद्ध्य प्रथमं आविष्कृत्य ततः दण्डं ददाति इति पद्धतिं स्वीकुर्वन्ति यदा कानूनप्रवर्तनं क्रियते तदा अवैधसवारीयाः खतराणां विषये पक्षेभ्यः सूचयितुं, सुरक्षां सुनिश्चित्य स्मारकं दातुं चेतावनीशिक्षा अपि क्रियते। तत्क्षणिकवितरण-उद्योगे जनानां कृते अ-मोटरवाहन-यातायात-उल्लङ्घनानां प्रवर्तनकाले विशेषचिह्नानि क्रियन्ते, तथा च यातायात-उल्लङ्घनानि दुर्घटनानि च नियमितरूपेण वाणिज्य-डाक-आदिविभागेभ्यः सूचिताः भविष्यन्ति येन प्रशासनिकविभागाः स्वस्य प्रयोगे सहायतां कुर्वन्ति पर्यवेक्षकप्रभावशीलतां च संयुक्तरूपेण मञ्चकम्पनीभ्यः मुख्यप्रबन्धनदायित्वं कार्यान्वितुं आग्रहं कुर्वन्ति। तस्मिन् एव काले वयं सामाजिकसहशासनस्य समर्थनाय, प्रवर्धनाय च, प्रासंगिकान् उद्यमानाम्, सभ्ययातायातस्वयंसेविकानां, सामान्यजनानाम् अन्यशक्तीनां च संयोजनाय, चौराहप्रबन्धने भागं ग्रहीतुं, कानूनपालनं कर्तुं च सक्रियरूपेण सर्वकारस्य सामाजिक-एककानां च समर्थनं याचयामः | सायकलयात्रिकाणां कृते प्रचारस्य अनुनयस्य च युक्तयः। यातायातनियन्त्रणविभागस्य आँकडानुसारं अगस्तमासस्य प्रथमदिनात् आरभ्य पुलिसैः गैर-मोटरवाहनानां कृते ३१७,००० तः अधिकानां उल्लङ्घनानां दण्डः दत्तः यथा रनिंग लाइट्स्, गलतदिशि चालनं च, यत्र १८१६ उल्लङ्घनानि च अनुसरणस्य, दौडस्य च उल्लङ्घनानि सन्ति

यातायातनियन्त्रणविभागस्य युक्तयः : १.यातायातकार्यक्रमेषु भागं ग्रहीतुं कानूनस्य अनुपालनं मूलभूतं पूर्वशर्तं भवति ।आशास्महे यत् सायकलयात्रिकाः प्रासंगिकान् कानूनीविधानान् अवगमिष्यन्ति, सचेतनतया विधिपालनेन सभ्यरूपेण च सवारीं करिष्यन्ति, स्वस्य अपि च अन्येषां यात्रासुरक्षायाः प्रभावीरूपेण रक्षणं करिष्यन्ति |.. यातायातनियन्त्रणविभागः गैर-मोटरवाहन-उल्लङ्घनानां सख्यं सुधारं, बहुसंख्यक-साइकिल-यात्रिकाणां कानून-पालन-जागरूकतां सभ्य-जागरूकतां च प्रभावीरूपेण वर्धयिष्यति, संयुक्तरूपेण च सुरक्षितं व्यवस्थितं च गैर-मोटर-वाहन-यातायात-वातावरणं निर्मास्यति |.

(सीसीटीवी संवाददाता झाओ ज़ुएरोङ्ग)