समाचारं

एवरग्राण्डे मोटर्स् इत्यनेन रात्रौ विलम्बेन घोषितम् : वर्षस्य प्रथमार्धे २०.२ अरब युआन् अधिकं हानिः भविष्यति इति अपेक्षा अस्ति, तियानजिन् कारखाने उत्पादनं विक्रयं च स्थगितम् अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : झाङ्ग जिन्हे

२७ अगस्तदिनाङ्के विलम्बेन रात्रौ एवरग्राण्डे ऑटोमोबाइल (hk00708, स्टॉकमूल्यं hk$0.285, बाजारमूल्यं hk$3.09 अरब) इत्यनेन लाभचेतावनीघोषणा जारीकृता:

एवरग्राण्डे ऑटोमोबाइल ग्रुप् (चीन एवरग्राण्डे न्यू एनर्जी व्हीकल ग्रुप् कं, लिमिटेड, तस्य सहायककम्पनीभिः सह मिलित्वा) २०२४ तमस्य वर्षस्य प्रथमार्धे प्रायः २०.२५४ अरब आरएमबी इत्यस्य समेकितशुद्धहानिः अभिलेखयितुम् अपेक्षा अस्तिगतवर्षस्य प्रथमार्धे प्रायः ६.८७३ अरब आरएमबी-रूप्यकाणां व्यापकं शुद्धहानिः अभवत् ।

व्यापकशुद्धहानिवृद्ध्या एवरग्राण्डे ऑटोसमूहस्य परिसमापनस्य आदेशः हाङ्गकाङ्ग-उच्चन्यायालयेन २०२४ तमस्य वर्षस्य जनवरी-मासस्य २९ दिनाङ्के दत्तः ।

विवेकस्य सिद्धान्तात् बहिः एवरग्राण्डे आटोमोबाइलसमूहेन चीन एवरग्राण्डे समूहस्य सहायककम्पनीभ्यः संयुक्तोद्यमेभ्यः च प्राप्यलेखानां हानिकारकतायाः प्रावधानं वर्धितम् अस्मिन् वर्षे प्रथमार्धे प्रायः १६.७३७ अब्ज आरएमबी-रूप्यकाणां पूर्णप्रावधानं कृतम् ।

एवरग्राण्डे ऑटो इत्यनेन घोषणायाम् उक्तं यत् - घोषणायाम् अन्तर्गतं सूचना केवलं कम्पनीप्रबन्धनस्य वर्तमानकाले उपलब्धवित्तीयसूचनायाः प्रारम्भिकसमीक्षायाः आधारेण भवति तथा च कम्पनीयाः लेखापरीक्षकैः अथवा लेखापरीक्षासमित्या लेखापरीक्षितैः वा समीक्षितैः वा कस्यापि आँकडानां वा सूचनायाः आधारेण नास्ति । बहिः। भागधारकाः सम्भाव्यनिवेशकाः च अगस्तमासस्य अन्ते प्रथमार्धवर्षस्य परिणामस्य घोषणां सम्यक् पठितुं सल्लाहं ददति।

मार्चमासस्य २७ दिनाङ्के सायं एवरग्राण्ड् आटोमोबाइल इत्यनेन २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने तत् दर्शितम् अस्ति२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं एवरग्राण्ड्-आटोमोबाइल-संस्थायाः सञ्चितहानिः ११०.८४१ अर्ब-युआन्-पर्यन्तं अभवत्, यस्य २०२३ तमे वर्षे हानिः प्रायः १२ अरब युआन् भविष्यति । २०२३ तमस्य वर्षस्य अन्ते एवरग्राण्डे आटोमोबाइलस्य कुलसम्पत्तयः ३४.८५१ अरब युआन् आसीत् तथा च कुलदेयता ७२.५४३ अरब युआन् आसीत्, यस्मात् २६.४८४ अरब युआन् ऋणम् आसीत् तस्मिन् एव काले एवरग्राण्डे आटोमोबाइलस्य नकदं नगदसमतुल्यञ्च १२९ मिलियन युआन् आसीत्, यत् दूरम् आसीत् ऋणानां आच्छादनार्थं पर्याप्तात्।

सम्प्रति हेङ्गची-आटोमोबाइलस्य तियानजिन्-कारखाने केवलं ४० तः अधिकाः जनाः कार्यं कुर्वन्ति, ८०% वेतनस्य भुक्तिः च भवति ।

अगस्तमासस्य १२ दिनाङ्के "दैनिक-आर्थिक-समाचारः" इति प्रतिवेदनानुसारं संवाददातारः हेङ्गची-आटोमोबाइलस्य तियानजिन्-कारखानस्य दर्शनं कृतवन्तः, केवलं मार्गस्य उभयतः विकीर्णानि एकदर्जनं निजीकाराः, रिक्तं आन्तरिकपार्किङ्गस्थानं च दृष्टवन्तः हेङ्गची-वाहनसङ्कुलस्य एकः एव कार्यालयः आसीत् यत्र दीपाः प्रज्वलिताः आसन्, कतिपयेषु कार्यस्थानेषु कतिपये एव कर्मचारीः अस्पष्टरूपेण कार्यं कुर्वन्तः दृश्यन्ते स्म

"सम्प्रति कारखाने उत्पादनं स्थगितम् अस्ति, शेषाः कर्मचारीः मुख्यतया कम्पनीनेतारः, दलेनायकाः, कार्यशालायां कृष्णशुक्लपालानां प्रभारी श्रमिकाः च सन्ति इति हेङ्गची ऑटोमोबाइलस्य समीपस्थः उपर्युक्तः व्यक्तिः अवदत्।

उपर्युक्तानां विषये परिचितानाम् अनुसारं यदा कारखानस्य उत्पादनं चरमसीमायां भविष्यति तदा हेङ्गची ऑटोमोबाइलः कार्यशालाकर्मचारिणां कार्यात् अवतरितुं गन्तुं च दशाधिकानां शटलबसानां व्यवस्थां करिष्यति। परन्तु गतवर्षस्य अक्टोबर्-मासात् आरभ्य कर्मचारिणः गृहीतुं त्यक्तुं च शटल-बस-यानानां संख्या क्रमेण न्यूनीकर्तुं आरब्धा, यावत् पश्चात् उत्पादनं न स्थगितम् तावत् शटल-बस-यानानि नासन्

गतवर्षस्य अगस्तमासे एवरग्राण्डे ऑटोमोबाइल इत्यनेन घोषितं यत् न्यूटनसमूहात् (nwtn.us) प्रथमं ५० कोटि अमेरिकीडॉलर् इत्यस्य सामरिकनिवेशः प्राप्तः, अन्ये ६० कोटियुआन् संक्रमणकालीननिधिः अपि प्राप्स्यति घोषणायाः अनन्तरं ५ कार्यदिनानां अन्तः प्रदत्तं भविष्यति, तथा च उभयपक्षेण प्रस्तावितः व्यवहारः २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके सम्पन्नः भविष्यति।

बहिः जगतः दृष्टौ न्यूटनसमूहस्य धनं बहुवर्षेभ्यः हानिम् अवाप्तस्य एवरग्राण्ड् आटोमोबाइलस्य कृते "जीवनरक्षकधनम्" अस्ति । परन्तु २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के सायं एवरग्राण्ड्-आटोमोबाइल-संस्थायाः घोषणापत्रे उक्तं यत् चीन-एवरग्राण्ड्-देशे परिवर्तनस्य कारणात् सामरिकनिवेशकः न्यूटन-समूहः संक्रमणकाले कम्पनीयाः वित्तीयसमर्थनं स्थगितवान् अस्ति, प्रस्तावितायाः लेनदेनयोजनायाः कृते आवश्यकं समायोजनं करिष्यति च .पुनः वार्तालापं कुर्वन्तु। अस्मिन् वर्षे एप्रिलमासस्य ५ दिनाङ्के एवरग्राण्ड् आटोमोबाइल-न्यूटन-समूहयोः मध्ये हस्ताक्षरितः सामरिकनिवेशसम्झौता आधिकारिकतया समाप्तः ।

एप्रिलमासस्य ३० दिनाङ्के एवरग्राण्डे आटोमोबाइल इत्यनेन २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने स्पष्टतया उक्तं यत् "अधुना एव आर्थिककारणानां कारणात् समूहेन केषाञ्चन कर्मचारिणां अवकाशं ग्रहीतुं व्यवस्था कृता, तियानजिन् कारखाने च उत्पादनं स्थगितम्" इति

परन्तु हेङ्गची आटोमोबाइलस्य समीपस्थेभ्यः उपर्युक्तेभ्यः अन्तःस्थेभ्यः संवाददाता ज्ञातवान् यत् हेन्ग्ची आटोमोबाइल इत्यस्य उत्पादनम् अस्मिन् वर्षे आरम्भात् एव स्थगितम् अस्ति, तस्य कर्मचारीः न्यूनाः न्यूनाः च सन्ति। "१३ सुरक्षारक्षकान् विहाय,सम्प्रति हेङ्गची आटोमोबाइल इत्यस्य कम्पनीयां केवलं ४० तः अधिकाः कर्मचारीः कार्यं कुर्वन्ति ।"हेङ्गची आटोमोबाइलस्य समीपस्थः उपरि उल्लिखितः अन्तःस्थः संवाददातृभ्यः अवदत् यत् हेङ्गची आटोमोबाइलकारखाने अद्यापि ५० तः अधिकाः वाहनाः स्टॉक् मध्ये सन्ति।

“पूर्वं कारखाने पञ्चषट्शतं जनाः आसन् ।अधुना उद्याने प्रायः ४० जनाः एव अवशिष्टाः सन्ति ।"हेङ्गची ऑटोमोबाइलस्य समीपस्थः एकः अन्तःस्थः पत्रकारैः सह प्रकाशितवान्।"

अधुना एव "एवरग्राण्डे ऑटोमोबाइल इत्यनेन अकारणं कर्मचारिणः निष्कास्य सामाजिकसुरक्षाभुगतानं स्थगितम्" इत्यादीनि वार्तानि सन्ति अस्मिन् विषये पूर्वोक्तः अन्तःस्थः संवाददातृभ्यः अवदत् यत् "सम्प्रति हेङ्गची आटोमोबाइल इत्यत्र कार्यं कुर्वतां कर्मचारिणां वेतनं सामान्यतया भवति, परन्तु प्रतिमासं केवलं ८०% एव वेतनं भवति ।

८ अगस्तदिनाङ्के संवाददाता हेङ्गची-आटोमोबाइल-संस्थायाः प्रभारी प्रासंगिकं व्यक्तिं आहूतवान्, परन्तु हेङ्गची-आटोमोबाइलस्य वर्तमानस्थितिः, सामान्यतया कार्यं कुर्वन्तः कर्मचारिणां संख्या, कर्मचारिणां वेतनस्य भुक्तिः च इति विषये संवाददातुः प्रश्नेषु मौनम् अभवत् "न जानामि, अहं न जानामि।"

परन्तु सामाजिकसुरक्षाभुगतानस्य स्थितिविषये उपर्युक्तस्य एवरग्राण्डे आटोमोबाइल तियानजिन् कारखानस्य प्रभारी व्यक्तिः पत्रकारैः प्रति प्रतिक्रियाम् अददात् यत् "सामान्यतया भुक्तिः क्रियते" इति

एवरग्राण्डे ऑटोमोबाइलस्य कार्यकारीनिदेशकः लियू योङ्गझुओ इत्यस्मै पूर्वं निष्कासनं कर्तुं कथितम् आसीत्

27 जून दिनाङ्कस्य सायं एवरग्राण्डे ऑटोमोबाइल इत्यनेन एकां घोषणां जारीकृतं यत् एवरग्राण्डे हेल्थ इत्यनेन निदेशकमण्डलेन तत्क्षणमेव तथा च कम्पनीविनियमस्य अनुच्छेद 567 मध्ये निर्दिष्टसमये एव भागधारकसभां आहूतुं आवश्यकं यत् नियुक्त्यर्थं यथायोग्यं प्रासंगिकसिफारिशानां विषये विचारं कृत्वा स्वीक्रियताम् कै वेइकाङ्ग, लिआङ्ग जियाजिन, वाङ्ग केनन् च त्रयः निर्देशकाः, ।तथा च कार्यकारीनिदेशकौ लियू योङ्गझुओ तथा किन् लियोङ्ग इत्येतयोः निष्कासनस्य साधारणः संकल्पः तथा च तेषां कम्पनीयां यत्किमपि पदं वर्तते तत् तत्क्षणमेव प्रभावी भविष्यति।

घोषणायाम् उक्तं यत् २०२४ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के चीनस्य एवरग्राण्डे समूहस्य (परिसमापनस्य मध्ये) परिसमापकैः (कम्पनीयाः shareholder, at this time कम्पनी 6.22 अरब शेयर्स् धारयति, यत् घोषणायाः तिथौ कुल जारीकृतशेयरस्य प्रायः 57.36% भागं भवति कम्पनीयाः संघस्य नियमस्य अनुच्छेद 78(2)(b) इत्यस्य अनुसारं कम्पनी करिष्यति issue a notic on june 28, 2024. (शुक्रवासरे) दिनाङ्के आयोजिते वार्षिकसामान्यसभायां प्रस्तुतम्।साधारणः संकल्पः (प्रस्तावितनियुक्तिः) श्री कै वेइकाङ्गं कार्यकारीनिदेशकरूपेण नियुक्तयति; "निदेशक नामाङ्किताः" स्वतन्त्राः गैरकार्यकारीनिदेशकाः इति रूपेण।

२०२४ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के कम्पनी एवरग्राण्ड् हेल्थ् इत्यस्मात् अधिकं सूचनां प्राप्तवती, यस्य नियन्त्रणं चीन एवरग्राण्ड् समूहस्य परिसमापकैः (परिसमापनस्य मध्ये) अस्ति । अनुच्छेदस्य अनुच्छेदस्य ४८(३) तथा कम्पनी अध्यादेशस्य अनुच्छेद ५६६(२) इत्यस्य अनुसारं हाङ्गकाङ्गस्य कानूनानां अध्यायः ६२२, एवरग्राण्डे हेल्थ (एकस्य भागधारकस्य रूपेण सर्वेषां भागधारकाणां कुलमतदानाधिकारस्य न्यूनातिन्यूनं ५% भागधारकत्वेन सामान्यसभासु मतदानस्य अधिकारिणी कम्पनी) भागधारकाः)) बोर्डं अनुरोधं कुर्वन्ति यत् तत्क्षणमेव तथा च कम्पनी अध्यादेशस्य धारा 567 मध्ये निर्दिष्टसमये भागधारकाणां सामान्यसभां आहूय प्रासंगिकं (i) प्रस्तावितं नियुक्तिं विचारयितुं तथा च, यथायोग्यं पारितं कर्तुं , तथा (ii) .श्री लियू योंगझुओ तथा श्री किन लियोङ्ग इत्येतयोः कार्यकारीनिदेशकत्वेन निष्कासनस्य साधारणः संकल्पः तथा च तेषां कम्पनीयां यत्किमपि पदं वर्तते तत् तत्क्षणमेव प्रभावी भविष्यति।

अपेक्षितसूचनायां उक्तं यत् यदि वार्षिकसामान्यसभायाः अनन्तरं निदेशकमण्डलं अनुच्छेद 80 इत्यस्य अन्तर्गतं स्वस्य सामान्यशक्तिं प्रयुङ्क्ते तर्हि प्रस्तावितायाः नियुक्त्या सह सम्बद्धस्य आवश्यकसूचनायाः भागः स्वयमेव निरस्तः भविष्यति।

नामाङ्कनानां सूचनानां, आवश्यकसूचनानां च विषये समुचितकार्याणां विषये बोर्डः विचारयति, सल्लाहं च याचते। कम्पनी यदा उचितं भवति तदा सूचीकरणनियमानाम् तथा प्रयोज्यकानूनविनियमानाम् अनुसारं पृथक् पृथक् घोषणाः, सूचनाः, परिपत्राणि च निर्गमिष्यति।

ज्ञातव्यं यत् अस्मिन् वर्षे पूर्वमेव लियू योङ्गझुओ गृहीतः आसीत्कानूनानुसारं आपराधिकनिरोधः।

उत्पादनं विक्रयं च त्यक्तुं आदेशः दत्तः अस्ति

जूनमासस्य ११ दिनाङ्के सायं एवरग्राण्ड् आटो इत्यनेन स्थानीयसर्वकारविभागेभ्यः प्रासंगिकपत्रद्वयं प्राप्तम् इति घोषितम् ।प्रथमं, स्थानीयसर्वकारः एवरग्राण्डे ऑटोमोबाइलस्य तस्य सहायककम्पनीनां च 1.9 अरब युआन् पुरस्कारं अनुदानं च प्रत्यागन्तुं आग्रहयति यत् एवरग्राण्डे ऑटोमोबाइलस्य मुख्यकारखानम् अपि उत्पादनं, विक्रयणं च स्थगयितुं आदेशः निर्धारितः अस्ति; सुधारणम् ।

मे २२ दिनाङ्के सम्बन्धितस्थानीयप्रशासनिकविभागेभ्यः प्राप्तस्य अनुरोधस्य विकासः एव एषा घोषणा। मे २२ दिनाङ्के एवरग्राण्डे आटोमोबाइल इत्यनेन घोषितं यत् प्रासंगिकसहायककम्पनीभिः २०१९ तमस्य वर्षस्य अप्रैलमासस्य २९ दिनाङ्कात् आरभ्य प्रासंगिकस्थानीयप्रशासनिकविभागैः सह निवेशसहकार्यसम्झौतानां श्रृङ्खलायां हस्ताक्षरं कृतम् अस्तियतो हि कम्पनी सम्बन्धितसमझौतानां प्रासंगिकप्रावधानानाम् अनुरूपं स्वस्य अनुबन्धिकदायित्वं न निर्वहति स्म, तस्मात् सम्बन्धितस्थानीयप्रशासनिकविभागाः, चीनगणराज्यस्य नागरिकसंहितायां प्रावधानानाम् अनुसारं अन्येषां च चीनीयकायदानानां विनियमानाञ्च अनुसारं कर्तुं अभिप्रायं कुर्वन्ति प्रासंगिकसहायककम्पनीनां आवश्यकता अस्ति यत्: प्रासंगिकसमझौतानां समाप्तिः सम्बन्धितस्थानीयप्रशासनिकविभागेभ्यः अनुबन्धं प्रत्यागच्छति।, सम्बद्धाः सहायककम्पनयः संयुक्तरूपेण अनेके च परस्परं उत्तरदायी भवन्ति ।

घोषणायाम् उक्तं यत् कम्पनीयाः सहायककम्पनी एवरग्राण्डे न्यू एनर्जी व्हीकल (तियानजिन्) कम्पनी लिमिटेड् ("टियान्जिन् एवरग्राण्डे") इत्यस्मै अद्यैव सम्बन्धितविभागात् अधिसूचना प्राप्ता। सूचनानुसारं तियानजिन् एवरग्राण्डे इत्यस्य नूतन ऊर्जायात्रीवाहनस्य उत्पादानाम् उत्पादनप्रवेशस्थितीनां निर्वाहस्य सत्यापनानन्तरं विभागेन त्रयः विषयाः प्रस्ताविताः येषां सुधारः करणीयः।तियानजिन् एवरग्राण्ड् इत्यस्मै नूतन ऊर्जायात्रीवाहनपदार्थानाम् उत्पादनं विक्रयं च त्यक्त्वा सुधारणं कर्तुं आदेशं दातुं योजना अस्ति ।

सुधारणकालस्य कालखण्डे विभागः नवीन ऊर्जायात्रीवाहनानां कृते तियानजिन् एवरग्राण्डे इत्यस्य नूतनानां उत्पादघोषणानां स्वीकारं स्थगयिष्यति तथा च नवीन ऊर्जायात्रीवाहनानां उत्पादप्रमाणपत्राणां इलेक्ट्रॉनिकसंचरणं सुधारस्य समाप्तेः अनन्तरं उत्पादनपरिवेषणशर्तानाम् पूर्तये पुनः आरभ्यते समीक्षाद्वारा। यदि किमपि आक्षेपः अस्ति तर्हि तियानजिन् एवरग्राण्डे सूचनाप्राप्तेः तिथ्याः पञ्चकार्यदिनानां अन्तः विभागाय अपीलसामग्रीप्रदातुं शक्नोति।

घोषणायाम् उक्तं यत् कम्पनी विभागस्य तियानजिन् एवरग्राण्डे इत्यस्य सत्यापनस्य महत्त्वं ददाति तथा च तस्य सत्यापनानन्तरं समस्यानां समाधानं सक्रियरूपेण करोति। उपर्युक्तसमयात् पूर्वं विभागाय शिकायतया सुधारसामग्री च प्रस्तूय कम्पनी योजनां करोति।

यदि उपर्युक्ताः प्रस्ताविताः उपचारमताः अन्ततः औपचारिकरूपेण कार्यान्विताः भवन्ति तर्हि समूहस्य परिचालनस्थितौ महत्त्वपूर्णः प्रभावः भविष्यति।

कम्पनी सूचीकरणनियमानां प्रावधानानाम् अनुसारं स्वस्य प्रकटीकरणदायित्वं समये एव निर्वहति तथा च tianjin evergrande इत्यस्मै अधिसूचनापत्रस्य मार्गदर्शिकायाः ​​अनुसारं सक्रियरूपेण संवादं कर्तुं तथा च प्रकरणस्य सम्यक् निबन्धनं कर्तुं आवश्यकम् अस्ति।

दलाली चीनस्य संवाददातृणां मते यद्यपि एवरग्राण्डे इत्यनेन शङ्घाई, ग्वाङ्गझौ, तियानजिन् इत्यादिषु स्थानेषु उत्पादनस्य निर्माणस्य च आधारस्य स्थापनायाः घोषणा कृता तथापिपरन्तु पूर्वं हेङ्गची आटोमोबाइल इत्यस्य उत्पादनं मुख्यतया तियानजिन् कारखाने एव भवति स्म ।

एवरग्राण्डे ऑटोमोबाइलस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञातं यत् वर्षस्य अन्ते तियानजिन् निर्माणाधारः विपण्यमागधानुसारं उत्पादनं करोति स्महेङ्गची ५, २०२२ तमस्य वर्षस्य सितम्बरमासे सामूहिक-उत्पादने स्थापितं भविष्यति, यत्र उत्पादन-रेखातः कुलम् १७०० यूनिट्-रूप्यकाणि लुण्ठितानि भविष्यन्ति, ये प्रासंगिकानि आवश्यकतानि न पूरयन्ति २०२३ तमस्य वर्षस्य अन्ते एवरग्राण्ड् आटोमोबाइल इत्यनेन कुलम् १३८९ तः अधिकानि वाहनानि वितरितानि सन्ति । तस्मिन् एव काले एवरग्राण्डे आटोमोबाइल इत्यनेन उक्तं यत् आर्थिककारणात् कम्पनी केषाञ्चन कर्मचारिणां अवकाशं ग्रहीतुं व्यवस्थां कृतवती अस्ति तथा च तियानजिन् कारखाने उत्पादनं स्थगितम् अस्ति।

दैनिक आर्थिकवार्ताः एवरग्राण्डे ऑटोमोबाइलस्य घोषणाभ्यः सार्वजनिकसूचनाभ्यः च संकलिताः भवन्ति