समाचारं

खुदराचैनलस्य समस्या आसीत्, लेपु मेडिकल द्विवारं क्षमायाचनां कृतवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्त दिनाङ्के लेपु मेडिकल इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् : २०२४ तमस्य वर्षस्य प्रथमार्धे ३.३८ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे २१.३% न्यूनता शुद्धलाभः ७० कोटि युआन् इत्यस्मात् न्यूनः आसीत् -वर्षे २७.५% न्यूनता।

एतत् कम्पनीयाः पूर्वापेक्षाभ्यः दूरम् अस्ति । अस्मिन् वर्षे एप्रिलमासे यदा लेपु मेडिकल इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनं प्रकाशितम् तदा कम्पनीप्रबन्धनेन २०२४ तमस्य वर्षस्य आशावादी पूर्वानुमानं कृतम् यत् सः ८.५ अरब युआन् तः ९ अरब युआन् यावत् राजस्वं प्राप्स्यति तथा च २ अरब युआन् तः २.२५ अरब युआन् यावत् शुद्धलाभं प्राप्स्यतिअधुना अर्धमार्गेण लक्ष्यस्य तृतीयभागः एव प्राप्तः ।

अगस्तमासस्य २४ दिनाङ्के लेपु मेडिकल इत्यनेन कार्यप्रदर्शनस्य वृत्तान्तः आयोजितः, कम्पनीयाः अध्यक्षः पु झोङ्गजी इत्यनेन निवेशकानां कृते द्विवारं क्षमायाचना कृता, अस्मिन् वर्षे प्रथमत्रिमासे आपत्कालीन-उत्पादानाम् विषये विचारः न भविष्यति इति च व्याख्यातवान् ।सर्वेषां व्यवसायानां राजस्ववृद्धिः पुनः प्राप्ता अस्ति, अतः तस्मिन् समये पूर्णवर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानं तुल्यकालिकरूपेण आशावादी आसीत् ।

लेपुः वर्षस्य प्रथमार्धे राजस्वस्य न्यूनतायाः कारणानि उद्धृतवान्तया मन्दस्य खुदरा-चैनलस्य दोषः दत्तः, "चतुः समाननीतिः" इत्यस्य अन्तर्गतं जेनेरिक-औषधानां विक्रये समस्याः सन्ति इति स्पष्टं कृतम् ।

औषधविक्रयणस्य राजस्वस्य न्यूनता भवति

लेपु मेडिकलस्य औषधविभागः मुख्यतया हृदयरोगस्य औषधेषु केन्द्रितः अस्ति, यत्र तत्परीकरणं (जेनेरिक औषधानि) कच्चामालं च सन्ति । अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः औषधक्षेत्रे १.१३ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे प्रायः ३०% न्यूनता अभवत् । तेषु एपिआइ-खण्डे बहुमतं भवति स्म, तस्य परिचालन-आयस्य वृद्धिः न्यूनता वा न अभवत्;

कम्पनी मन्यते यत् कार्यप्रदर्शने न्यूनतायाः कारणं द्वितीयत्रिमासे "चतुः समानौषधनीतिः" इत्यस्य उन्नतिः अस्ति, यया औषधानां खुदरावितरणं बाधितं जातम्

लेपु मेडिकल इत्यस्य द्वौ ऐस जेनेरिकौ औषधौ स्तः: क्लोपिडोग्रेल् तथा एटोर्वास्टैटिन्, एकः sanofi इत्यस्य "plavix" इत्यस्य लक्ष्यं कृत्वा अपरः pfizer इत्यस्य "lipitor" इत्यस्य लक्ष्यं कृतवान्, यत् मिलित्वा कम्पनीयाः कुलराजस्वस्य 30% अधिकं भागं कृतवान् राष्ट्रियकेन्द्रीकृतक्रयणस्य कार्यान्वयनानन्तरं द्वे औषधे केन्द्रीकृतक्रयणे प्रविश्य मुख्यधारायां घरेलुप्रकाराः अभवन् ।

कम्पनी अवदत् यत् यदा औषधद्वयं केन्द्रीकृतक्रयणद्वारा गतं तदा पञ्चवर्षेषु कम्पनी समग्रव्यापारलाभस्य स्थिरतां निर्वाहयितुम् अस्पतालात् बहिः विपण्यं प्रति ध्यानं दत्तवती अस्ति।परन्तु अधुना औषधालयस्य मार्गे नूतना स्थितिः उद्भूता अस्ति।

लेपु इत्यस्य एटोर्वास्टैटिन् इत्यस्य व्यापारिकं नाम youliping इति अस्ति तस्मिन् समये मूल्यं ९०% अधिकं न्यूनीकृतम् आसीत् तथा च एतत् केन्द्रीकृतक्रयणे प्रविष्टम् । कम्पनीयाः कार्यप्रदर्शनसम्भाषणे यत् उक्तं तदनुसारं यूलिपिङ्ग्-अस्पताले महतीं मात्रां उपयुज्यते, मूल्यं च तुल्यकालिकरूपेण न्यूनम् अस्ति । परन्तु कम्पनीयाः चैनलप्रबन्धने नियन्त्रणे च लूपहोल्-कारणात् चैनल्-चैनल-क्रॉस्-सेलिंग् अभवत् ।“केचन वितरकाः चिकित्सालयमार्गेभ्यः मालम् आदाय ई-वाणिज्य-टर्मिनल्-मध्ये विक्रयन्ति” इति कारणतः ई-वाणिज्य-टर्मिनल्-मूल्यानि कम्पनीयाः ई-वाणिज्य-मार्गदर्शक-मूल्यात् न्यूनानि भवन्ति, औषधालयेषु औषधानि विक्रेतुं न शक्यन्ते

अपि च, अस्मिन् वर्षे प्रथमार्धे कार्यान्विता “चतुःसमानतानीतिः”...विभिन्नविशिष्टतायाः औषधानां मूल्यान्तरं समतलं कृतम् अस्ति, औषधकम्पनीनां कृते केन्द्रीकृतक्रयणोत्पादानाम् मूल्यनिर्धारणस्य भेदः कठिनः भविष्यतिखुदरा औषधालयानाम् रुचिः प्रभाविता भवति। क्रॉस्-सेलिंग्-वस्तूनाम् प्रभावेण सह मिलित्वा मूलतः स्थिराः खुदरा-मार्गाः प्रभावं सहितुं न शक्तवन्तः ।

जियान्शी ब्यूरो इत्यनेन ज्ञातं यत् लेपु इत्यस्य प्रबन्धनेन उल्लिखिता घटना अद्यत्वे अपि अस्ति : केषुचित् टेकआउट् मञ्चेषु यूनिपिन् इत्यस्य मूल्यान्तरं महत् अस्ति ।20mg/7 विनिर्देशं उदाहरणरूपेण गृहीत्वा, न्यूनतमं मूल्यं 3.6 युआन्, उच्चतमं उद्धरणं च 30 युआन् अधिकं भवति ।

उद्योगे केचन जनाः जियान्शी ब्यूरो इत्यस्मै अवदन् यत् औषधकम्पनीनां कृते टेक-आउट् मूल्यानि नियन्त्रयितुं कठिनम् आसीत् अधुना यदा एतत् मूल्यं न केवलं राज्येन मान्यतां प्राप्नोति, अपितु तस्य आधारेण अपि समग्ररूपेण औषधमूल्यं नियमितं कर्तव्यम्। येन अनेकेषु कम्पनीषु दबावः द्विगुणः अभवत् ।

लेपुः अवदत् यत् - कम्पनी सख्तीपूर्वकं चैनल्-नियन्त्रणं कुर्वती अस्ति येन ई-वाणिज्य-चैनेल्-इत्येतत् अस्पताल-चैनेल्-तः औषधानि प्राप्तुं न शक्नुवन्ति, येन राजस्वं प्रायः ५ कोटि-युआन्-रूप्यकाणि प्रभावितानि भवन्ति प्रायः ३० कोटि युआन् यावत् । कम्पनी अवदत् यत्,इदानीं youliping इत्यस्य ई-वाणिज्यमूल्यानि पुनः प्राप्तानि, २०%-३०% वृद्धिः अभवत्, अपि च अपेक्षा अस्ति यत् खुदरा-अन्ते इन्वेण्ट्री-पचनाय अपरं त्रैमासिकं समयः स्यात्भविष्ये सज्जताक्षेत्रं अधिकतमं तस्मिन् एव काले स्वस्य राजस्वस्य प्रायः ६०%-७०% यावत् एव पुनः प्राप्तुं शक्नोति ।

समग्र व्यापार संकुचन

औषधानां तुलने लेपु मेडिकलस्य मुख्यं ध्यानं अद्यापि चिकित्सायन्त्रक्षेत्रे एव अस्ति अस्मिन् वर्षे प्रथमार्धे अस्य खण्डस्य समग्रराजस्वं अपि न्यूनीकृतम्, यत्र १.७५ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १३ न्यूनता अभवत् % ।

विशेषतः, २.हृदयप्रत्यारोपणस्य हस्तक्षेपात्मकप्रदर्शनस्य च मूलव्यापारः सर्वोत्तमः आसीत्, यत्र १.१५ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे प्रायः १७% वृद्धिः अभवत्तेषु कोरोनरी धमनी ग्राफ्ट हस्तक्षेपव्यापारः संरचनात्मकहृदयरोगव्यापारः च वर्षे वर्षे क्रमशः १०.२% ५३.६% च वर्धितः, यत्र संयुक्तराजस्वं प्रायः १.१ अरब युआन् अभवत्

अस्मिन् वर्षे प्रथमार्धे हृदयप्रत्यारोपणहस्तक्षेपक्षेत्रे कम्पनीयाः अनेकाः नवीनाः उत्पादाः विपणनार्थं अनुमोदिताः, परन्तु एतेषां उत्पादानाम् प्रदर्शनं मिश्रितम् आसीत्

किं अधिकं नेत्रयोः आकर्षकं तत् संरचनात्मकहृदयरोगक्षेत्रे अपघटनीयः अवरोधकः ।कम्पनी इत्यनेन प्रकटितं यत् अस्य उत्पादस्य अनुरूपं पीएफओ हस्तक्षेपात्मकं बन्दीकरणप्रक्रिया माइग्रेनरोगिणां कृते एव अस्ति तथा च गतवर्षे शल्यक्रियाणां संख्या ६०,००० अतिक्रान्तवती ५०% इत्यस्य । कम्पनी विदेशेषु अस्य उत्पादस्य प्रचारार्थं bd भागिनान् अपि अन्विष्यति।

अन्यत् नूतनं उत्पादं सोनिक-बेलुनम् अस्मिन् वर्षे जनवरीमासे एव प्रक्षेपितम्, परन्तु तत् चिकित्सालयेषु प्रवेशं मन्दं कृत्वा उड्डयनं कर्तुं असफलम् अभवत् । सम्प्रति सोनिकबेलुन्स् इत्यनेन २००० तः अधिकैः विक्रेतृभिः सह एजेन्सी-अनुबन्धेषु हस्ताक्षरं कृतम् अस्ति ।यतः उत्पादस्य मूल्यं समानम् आयातित-उत्पादानाम् अपेक्षया न्यूनं भवति, अतः तस्य प्रतिस्पर्धात्मकः लाभः अधिकः अस्ति ।

२०२५ तमस्य वर्षस्य कम्पनीयाः लक्ष्यं अस्ति यत् : संरचनात्मकहृदयरोगव्यापारः उच्चाधारे उच्चवृद्धिं निर्वाहयितुं शक्नोति, तथा च राजस्वखण्डद्वयं २०% अधिकं समग्रवृद्धिं प्राप्स्यति।

लेपु-नगरस्य अन्ययोः व्यवसाययोः मध्ये महामारी-काले उच्च-आधारस्य कारणात् अस्मिन् वर्षे प्रथमार्धे इन विट्रो-निदान-प्रक्रियायां ५७.१५% न्यूनता अभवत् कम्पनी अवदत् यत् -"वर्षे यावत् शल्यक्रियायाः १०%-१५% वृद्धिः अपेक्षिता अस्ति, अद्यापि तत् प्राप्तुं शक्यते इति भाति।"

ली आओ द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालन |

दृष्टान्त |