समाचारं

पञ्च विभागाः : ग्वाङ्गझौ, चेङ्गडु, शेन्झेन् इत्यादिषु ८ नगरेषु प्रत्येकस्मिन् एकं नगरशुल्कमुक्तदुकानं स्थापयन्तु

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तमन्त्रालयः, वाणिज्यमन्त्रालयः, संस्कृतिपर्यटनमन्त्रालयः, सीमाशुल्कसामान्यप्रशासनं, राज्यकरप्रशासनं च अद्यैव "नगरस्य शुल्कमुक्तदुकाननीतिषु सुधारस्य सूचना" (अतः परं... "सूचना"), स्पष्टयति यत् 1 अक्टूबर, 2024 तः आरभ्य, "सूचना" इत्यस्य अनुसारं नगरे शुल्कमुक्तदुकानाम् प्रबन्धनार्थं अन्तरिमपरिपाटाः (अतः परं "उपायाः" इति उच्यन्ते) शुल्कस्य प्रबन्धनं नियन्त्रयन्ति -नगरे मुक्तदुकानानि स्थापयन्ति तथा च नगरे शुल्कमुक्तदुकानाम् स्वस्थं व्यवस्थितं च विकासं प्रवर्धयन्ति।

"सूचना" इत्यस्य अनुसारं, वर्तमानकाले बीजिंग, शङ्घाई, किङ्ग्डाओ, डालियान्, ज़ियामेन्, सान्या च 6 नगरशुल्कमुक्तदुकानानि सन्ति, "उपायाः" "सूचना" कार्यान्वयनस्य तिथ्याः आरभ्य प्रवर्तन्ते वर्तमान समये बीजिंग, शङ्घाई, हार्बिन् इत्यादिषु १३ विदेशीयविनिमयदुकानानि "सूचना" इत्यस्य कार्यान्वयनस्य तिथ्याः ३ मासानां अन्तः वस्तुशुल्कमुक्तदुकानानि नगरव्यापीशुल्कमुक्तदुकानेषु परिणमयिष्यन्ति, सीमाशुल्कं पारितस्य अनन्तरं कार्याणि आरभ्यन्ते स्वीकारः । तस्मिन् एव काले गुआङ्गझौ, चेङ्गडु, शेन्झेन्, तियानजिन्, वुहान, क्षियान्, चाङ्गशा, फुझोउ इत्यादिषु अष्टसु नगरेषु एकं नगरस्य शुल्कमुक्तं दुकानं स्थापितं अस्ति

"उपायाः" स्पष्टयन्ति यत् नगरे शुल्कमुक्तदुकानाम् विक्रयलक्ष्यं यात्रिकाः (चीनीयात्रिकाः अपि सन्ति किन्तु एतेषु एव सीमिताः न सन्ति) ये ६० दिवसेषु विमानयानयानेन अथवा अन्तर्राष्ट्रीययानेन देशं त्यक्तुं प्रवृत्ताः सन्ति। नगरे शुल्कमुक्तदुकानानि नगरे पूर्वमेव क्रयणस्य, बन्दरगाहात् निर्गत्य मालस्य ग्रहणस्य च पद्धतिं स्वीकुर्वन्ति, नगरस्य शुल्कमुक्तदुकानेषु शॉपिङ्गं कृत्वा यात्रिकाः क्रीतशुल्कमुक्तवस्तूनि अत्रैव गृह्णीयुः बन्दरगाहनिर्गमक्वारेन्टाइनक्षेत्रे स्थापितं शुल्कमुक्तं मालम् उद्धृत्य एकदा एव स्वैः सह वहन्तु। नगरे शुल्कमुक्तदुकानानि मुख्यतया उपभोक्तृवस्तूनि विक्रयन्ति येषां वहनं सुलभं भवति नगरे शुल्कमुक्तदुकानानि "प्रवृत्ति" घरेलुपदार्थानाम् विक्रयणं कर्तुं प्रोत्साह्यन्ते तथा च स्वतन्त्रब्राण्डैः सह विशेषोत्पादानाम् अन्तर्भवन्ति ये उत्तमपारम्परिकचीनीसंस्कृतेः प्रसारणे सहायकाः भवन्ति व्यापार व्याप्ति। "उपायेषु" नगरे शुल्कमुक्तदुकानाम् स्थापनायाः अनुमोदनं, व्यावसायिकसंस्थानां निर्धारणस्य पद्धतयः इत्यादीनि प्रबन्धनस्य आवश्यकताः अपि निर्धारिताः सन्ति