समाचारं

हान क्षियान्चुः लान्झौ सैन्यक्षेत्रे स्थानान्तरितः, परन्तु तस्य नूतनसहभागिना सह नित्यं द्वन्द्वः आसीत्, केन्द्रसर्वकारेण मध्यस्थतां कर्तुं जनान् व्यर्थं प्रेषितम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"टॉर्नेडो सेनापतिः" इति नाम्ना प्रसिद्धः हान ज़ियान्चुः चीनगणराज्यस्य स्थापनायाः अनन्तरं दीर्घकालं यावत् फूझौ सैन्यक्षेत्रस्य सेनापतिरूपेण कार्यं कृतवान् १९७३ तमे वर्षे अष्टसैन्यप्रदेशानां सेनापतयः अदलाबदलः अभवत्, सः च लान्झौ सैन्यक्षेत्रस्य सेनापतिः पी डिङ्गः पदं परिवर्तयति स्म । पी डिङ्गजुन् केवलं कतिपयवर्षेभ्यः एव फूझोउ सैन्यक्षेत्रे आसीत् यदा सः दुर्भाग्येन अभ्यासस्य समये विमानदुर्घटने मृतः । हान क्षियान्चु इत्यस्य अपि लान्झोउ सैन्यक्षेत्रे निरन्तरं कष्टानि आसन्, विशेषतः राजनैतिकआयुक्तेन सह, यः अतीव दुःखितः आसीत् ।

यदा अष्टानां सैन्यक्षेत्राणां सेनापतयः अदला-बदली भवन्ति तदा राजनैतिक-आयुक्ताः न सम्मिलिताः अतः लान्झोउ-सैन्यक्षेत्रस्य राजनैतिक-आयुक्तः परिवर्तनं न कृतवान् । सः संस्थापकः लेफ्टिनेंट जनरल् ज़ियान् हेन्घान् अस्ति ।

क्षियान् हेन्घानस्य हान क्षियान्चु इत्यनेन सह किञ्चित् समानता अस्ति सः अपि दीर्घकालं यावत् लान्झोउ सैन्यक्षेत्रे सेवां कृतवान्, परन्तु सः वायव्यस्य न, अपितु गुआङ्ग्क्सीनगरस्य झुआङ्ग् जातीयसमूहस्य अस्ति ज़ियान् हेन्घानः स्वस्य आरम्भिकेषु वर्षेषु डेङ्ग् जिओपिङ्गस्य नेतृत्वे बैसे-विद्रोहे भागं गृहीतवान् पश्चात् सः हुनान्-जिआङ्ग्क्सी-क्रान्तिकारी-आधारक्षेत्रेषु युद्धं कर्तुं सेनायाः अनुसरणं कृतवान् । जियांग्क्सी क्रान्तिकारी आधारक्षेत्राणि सः श्रीमानस्य अधीनं सेनापतिः अपि अभवत् तथा च राजनैतिक आयुक्तस्य पदस्य रूपेण कार्यं कृतवान् ।

जापानविरोधीयुद्धस्य प्रारम्भानन्तरं ज़ियान् हेन्घान् हेमहोदयस्य अधीनं कार्यं कुर्वन् आसीत् तथा च क्रमशः राजनैतिककार्यालयस्य निदेशकः, अष्टममार्गसेनायाः १२० तमे विभागस्य शिक्षणरेजिमेण्टस्य राजनैतिकआयुक्तः च अभवत् ततः परं प्रथमस्वतन्त्रब्रिगेडस्य कार्यवाहकराजनैतिकआयुक्तः, ३८५ ब्रिगेडस्य राजनैतिकआयुक्तः च अभवत् ।

जापानविरोधीयुद्धस्य विजयानन्तरं ज़ियान् हेन्घान् शान्क्सी-सुई-क्षेत्रसेनायाः प्रथमस्तम्भस्य राजनैतिकविभागस्य निदेशकः नियुक्तः ततः सः पेङ्ग-देहुआइ-इत्यस्य अनुसरणं कृत्वा वायव्यस्य मुक्ति-अभियानस्य भागं गृहीतवान्, निदेशकरूपेण च कार्यं कृतवान् प्रथमसैन्यसमितेः प्रथमकोरस्य राजनैतिकविभागस्य च ।

न्यूचीनस्य स्थापनायाः अनन्तरं क्षियान् हेन्घान् वायव्यसैन्यक्षेत्रस्य राजनैतिकविभागस्य उपनिदेशकः निदेशकः च नियुक्तः । १९५५ तमे वर्षे सितम्बरमासे आयोजिते सम्मानसमारोहे ज़ियान् हेन्घान् इत्यस्य उत्कृष्टगुणानां कृते लेफ्टिनेंट जनरल् इति पदं प्राप्तम् अस्मिन् एव वर्षे सः २२ वर्षाणि यावत् लान्झौ सैन्यक्षेत्रस्य राजनैतिकआयुक्तः इति अपि कार्यं कृतवान्

स्वस्य क्रान्तिकारी-अनुभवात् न्याय्यं चेत् सः सप्तम-लाल-सेनायाः जन्म प्राप्नोत्, अनन्तरं सः-महोदयस्य अधीनस्थः अभवत् मुक्तियुद्धपर्यन्तं सः पेङ्ग-महोदयस्य अधीनं प्रसिद्धः राजनैतिक-कार्यकर्ता अपि अभवत्

हान ज़ियान्चुः जू हैडोङ्गस्य २५ तमे लालसेनातः आगतः, जापानविरोधीयुद्धकाले सः ११५ तमे डिविजनस्य सेवां कृतवान्, ११५ तमे डिविजनस्य ३४४ तमे ब्रिगेड् इत्यस्य उपब्रिगेड् सेनापतिरूपेण, कार्यवाहकब्रिगेड् सेनापतिरूपेण च क्रमशः कार्यं कृतवान्, अष्टमस्य प्रसिद्धः जनरल् अभवत् मार्ग सेना। मुक्तियुद्धक्षेत्रे हान क्षियान्चुः प्रसिद्धः भंवरसेनापतिः डोङ्ग्ये आसीत् ।

क्रान्तियुगे हान ज़ियान्चुः क्षियान् हेन्घान् च प्रायः कोऽपि अन्तरक्रियाः नासीत्, ते च परस्परं बहु परिचिताः न आसन्, हान ज़ियान्चुः कार्यभारग्रहणात् पूर्वं अध्यक्षः माओ ज़ियान् हेन्घान् प्रति इशारान् हान ज़ियान्चु इत्यस्मै अवदत् यत् - "जियान् हेन्घान् एकः इमान्दारः पुरुषः अस्ति" इति । यदा त्वं लान्झौ आगच्छसि तदा तं मा उत्पीडय आह!"

तदेव ते अवदन्, परन्तु पूर्वं द्वयोः परस्परं परिचितत्वात् एकत्र कार्यप्रक्रियायां केचन विग्रहाः उत्पन्नाः ।

वस्तुतः एतत् सामान्यम् अस्ति यत् कस्यापि अपरिचितयुगलस्य आरम्भे परस्परं अभ्यस्तं भवति, परस्परं परिचितं च भवति । यः कोऽपि लिआङ्गजियान् विरुद्धं युद्धं कृतवान् सः जानाति यत् ली युन्लोङ्गः झाओ गङ्गः च द्वौ भिन्नौ व्यक्तित्वौ स्तः यदा झाओ गङ्गः आगतः तदा द्वयोः पक्षयोः मध्ये बहु अप्रियता आसीत् परन्तु यथा यथा तेषां सम्बन्धः भवति स्म तथा तथा तयोः सम्बन्धः अतीव समीपस्थः अभवत् ।

अवश्यं किमपि निरपेक्षं नास्ति।

क्षियान् हेन्घान्, हान क्षियान्चु च कार्ये बहवः समस्याः आसन् । सर्वप्रथमं हान क्षियान्चुः सैन्यक्षेत्रे आगमनानन्तरं सः अनेकानि मतं प्रस्तौति स्म । विशेषतः सैन्यप्रदेशस्य सीमारक्षाकार्यस्य विषये ते बहुवर्षपर्यन्तं आक्षेपान् उत्थापितवन्तः । एतत् निःसंदेहं २० वर्षाणाम् अधिककालं यावत् लान्झोउ सैन्यक्षेत्रस्य उपलब्धीनां पूर्णतया अस्वीकारः अस्ति, यत् २० वर्षाणाम् अधिकं कालम् अत्र कार्यं कृतवान् क्षियान् हेन्घान् स्वीकुर्वितुं न शक्नोति।

हान ज़ियान्चु इत्यनेन सह मिलनप्रक्रियायां क्षियान् हेन्घान् अपि किञ्चित् "प्रभुत्वम्" इति अनुभवति स्म । सः वर्षभरि फूझोउ सैन्यक्षेत्रे कार्यं करोति, दीर्घकालं यावत् एकः एव अन्तिमवचनं धारयति । सहसा एकः अपरिचितः राजनैतिकः आयुक्तः आसीत्, येन सः असहजः अभवत् ।

ज़ियान् हेन्घान् वर्षभरि लान्झौ सैन्यक्षेत्रे कार्यं करोति, तस्य सहभागी च तस्य दीर्घकालीनः सहचरः झाङ्ग डाझी अपि अस्ति तेषां सहकार्यम् अपि अतीव सुखदम् अस्ति। पी डिङ्गजुन् इत्यस्य अपि तथैव आसीत्, परन्तु हान क्षियान्चु इत्यस्य स्थाने अन्यः अनुकूलः नासीत्, ते च परस्परं सम्यक् अनुकूलतां न कृतवन्तः ।

अपि च हान क्षियान्चु इत्यस्य शारीरिकदशा उत्तमा नासीत्, अतः सः प्रायः चिकित्सायाम्, स्वस्थतायै च बहिः गच्छति स्म, यस्मात् राजनैतिक आयुक्तः अतीव असन्तुष्टः आसीत् परन्तु समुचितसञ्चारावसरस्य अभावात् क्रमेण विग्रहाः तीव्राः अभवन् ।

सैन्यक्षेत्रस्य कार्यं सामान्यतया प्रवर्तयितुं क्षियान् हेन्घान् अपि दलस्य केन्द्रीयसमित्याः कृते पत्रं लिखितवान्, यत्र जनरल् हान क्षियान्चुः लान्झौ-नगरम् आगमनस्य अनन्तरं काश्चन समस्याः ज्ञापिताः, अध्यक्षं माओ इत्यनेन ताः समाधानं कर्तुं साहाय्यं कर्तुं च आह

एतदर्थं केन्द्रसर्वकारेण स्थितिं अवगन्तुं विशेषतया कार्यसमूहः प्रेषितः परन्तु पक्षद्वयस्य महतीं मतभेदस्य कारणात् ते सम्झौतां कर्तुं न शक्तवन्तः ।

संघर्षं न तीव्रं कर्तुं सैन्यक्षेत्रस्य सामान्यकार्यस्य च कृते क्षियान् हेन्घान् अपि स्वस्य स्थानान्तरणं कर्तुं शक्यते इति आशां प्रकटितवान्, परन्तु सः सहमतिम् न प्राप्तवान्

परन्तु बहुकालं न यावत् क्षियाओ हुआ आगतः । परन्तु एतेन निर्णयेन प्रथमराजनैतिकआयुक्तत्वेन कार्यं कुर्वतः क्षियान् हेङ्गहानः अत्यन्तं असहजः अभवत् । यद्यपि तस्य वरिष्ठाः अवदन् यत् सः क्षियान् हेन्घान् इत्यस्य साहाय्यार्थं आगतः तथापि विवेकशीलनेत्रः कोऽपि जानाति स्म यत् एतत् असम्भाव्यम् इति । जिओ हुआ अतीव वरिष्ठः आसीत्, अद्यापि देशस्य संस्थापकसेनापतिः आसीत्, अस्मिन् समये तस्य आकस्मिकं स्थानान्तरणस्य गहनतरः अर्थः आसीत् ।

निश्चितम्, क्षियान् हेन्घान् बहुकालं न यावत् स्वपदात् निष्कासितः ।