समाचारं

केवलं अर्धघण्टे चीनदेशस्य द्वौ चीनीयक्रीडकौ यूएस ओपन-क्रीडायां एकं दौरं गृहीतवन्तौ! २३ क्रमशः हानिः लज्जाजनकं अभिलेखं स्थापितवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अमेरिकी-टेनिस्-ओपन-क्रीडायाः प्रथम-परिक्रमस्य द्वितीय-क्रीडादिने बीजिंग-समये २८ अगस्त-दिनाङ्के प्रातःकाले झाङ्ग-झिझेन्, झाङ्ग-शुआइ, झेङ्ग-सैसाई, वाङ्ग-जिन्यु, वाङ्ग-कियाङ्ग्-इत्यादीनां बहवः चीन-क्रीडकाः एकस्य पश्चात् अन्यस्य दृश्यन्ते स्म झेङ्ग सैसाई क्वालीफाइंग खिलाडी पेङ्ग ज़ी इत्यनेन सह ४-६, १-६ इति स्कोरेन पराजितः अभवत्, प्रथमे दौरस्य अर्धघण्टानन्तरं ३५ वर्षीयः दिग्गजः झाङ्ग शुआइ इत्यनेन स्थानीयक्रीडकस्य क्रूगरस्य सामना कृतः, प्रथमं विजयं प्राप्य ततः ६-०, हारितवान् । सः विपर्यस्तः भूत्वा ६-१, ५-७ इति स्कोरेन निर्मूलितः अभवत्, एकलक्रीडायां च क्रमशः २३ तमे पराजयः अभवत्, येन सः डब्ल्यूटीए-ऐतिहासिकस्य नूतनं अभिलेखं निरन्तरं स्थापितवान् ।

चीनीयमहिलाटेनिसदलस्य पूर्वभगिनीरूपेण झाङ्गशुआइ इत्यस्याः सर्वोत्तमः एकलक्रीडायाः अभिलेखः आस्ट्रेलिया-ओपन-विम्बल्डन्-क्रीडायां शीर्ष-८ आसीत् तथापि २०२३ तमस्य वर्षस्य सत्रात् परं तस्याः सर्वोच्च-क्रमाङ्कनम् आसीत् , चोटस्य कारणात्, आयुः प्रभावस्य कारणात् तस्य रूपस्य महती न्यूनता अभवत्, २०२३ जनवरी ३१ दिनाङ्के लायन्-नगरे ब्रेङ्गल्-इत्यस्य पराजयानन्तरं सः २२-क्रीडा-हारस्य क्रमं आरब्धवान्, येन डब्ल्यूटीए-इतिहासस्य दीर्घतमं हारस्य क्रमः निर्धारितः

सिन्सिनाटी-नगरे बहुकालपूर्वं कृते १०००-क्रीडायां झाङ्ग-शुआइ केवलं ५६ निमेषान् यावत् प्रतिरोधं कृत्वा श्नाइडर इत्यनेन सह ०-२ इति स्कोरेन पराजितः, यः अधुना उष्णरूपेण अस्ति , झाङ्ग शुआइ इत्यत्र अपि महिलायुगलक्रीडाः सन्ति तथा च मिश्रितयुगलानां कृते एतेषां सर्वेषां क्रीडाणां पालनाय बहु ऊर्जा आवश्यकी भवति ।

ड्रॉ-परिणामानां अनुसारं प्रथम-चरणस्य एकल-क्रीडायां झाङ्ग-शुआइ-इत्यस्य प्रतिद्वन्द्वी क्रुगरः आसीत्, यः विश्वे ५९ तमे स्थाने आसीत्, आश्चर्यवत्, प्रथमे सेट्-मध्ये झाङ्ग-शुआइ-इत्यस्य महान् आकारः आसीत्, सः क्रमशः ६ क्रीडासु विजयं प्राप्य क्रूगरं दत्तवान् एकं अण्डं, परन्तु द्वितीये पान क्रूगरः क्रीडास्थितिं प्राप्य प्रायः अण्डानि दत्तवान् अन्ते सः ६-१ इति स्कोरेन विजयं प्राप्तवान् तथा च कुलस्कोरः बद्धः अभवत् ।

अन्तिमे सेट् मध्ये प्रथमाष्टक्रीडाः ४-४ इति क्रमेण बद्धाः आसन्, प्रत्येकं एकवारं प्रतिद्वन्द्वस्य सर्व् भङ्गं कृतवान्, झाङ्ग शुआइ क्रूगरस्य भयंकरं आक्रमणं सहितवान्, द्वितीयसेट् मध्ये क्रमशः सर्व् क्रीडासु भग्नस्य त्रुटिं पुनः न कृतवान्

९ तमे महत्त्वपूर्णे क्रीडने झाङ्ग शुआइ क्रूगरस्य सर्व् भङ्गं कर्तुं असफलः अभवत्, तस्मात् ४-५ इति स्कोरेन पृष्ठतः पतित्वा प्रतिकूलस्थितेः सामनां कृतवान् । १० तमे क्रीडायां झाङ्ग शुआइ इत्यनेन दबावः सहितः ५-५ इति स्कोरेन बद्धः अभवत् the total score was 2. -1 विपर्ययः साधयति।

तदनन्तरं झाङ्ग शुआइ इत्यस्य म्लाडेनोविच् इत्यनेन सह महिलायुगलक्रीडायाः, अरेवालो इत्यनेन सह मिश्रितयुगलक्रीडायाः च मेलनं भविष्यति । परन्तु युगलस्पर्धायाः पुरस्कारधनं तुल्यकालिकरूपेण अल्पं भवति तेषु प्रथमपरिक्रमे २५,००० अमेरिकीडॉलर्, द्वितीयपक्षे च ४०,००० अमेरिकीडॉलर् भवति first round and US$33,000 in the second round , विजेता ४००,००० अमेरिकी डॉलरः अस्ति, झाङ्ग शुआइ केवलं स्वसहभागिना सह अधिकं पुरतः गत्वा अधिकं पुरस्कारं अर्जयितुं शक्नोति।