समाचारं

विदेशीयमाध्यमाः : युक्रेन-सेनायाः मुख्यसेनापतिः अवदत् यत् युक्रेन-सेना अद्यापि कुर्स्क-क्षेत्रे अग्रे गच्छति, परन्तु पोक्रोव्स्क्-अग्रपङ्क्तौ "स्थितिः कठिना" अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] रायटर्-पत्रिकायाः ​​अनुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-इत्यनेन २७ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क-क्षेत्रे युक्रेन-सशस्त्रसेनायाः आक्रमणम् अद्यापि प्रचलति, परन्तु सः अपि चेतवति यत् रूसः अग्रे गच्छति इति the Donetsk region.Pokrovsk frontline is gathering troops.रूसीसेना अस्मिन् क्षेत्रे स्वस्य आक्रमणं अग्रे सारयति।
समाचारानुसारं सेल्स्की तस्मिन् दिने दूरदर्शने प्रसारिते भिडियोभाषणे उपर्युक्तानि वचनानि अकरोत् । सः अवदत् यत्, "पोक्रोव्स्क्-अग्रपङ्क्तौ स्थितिः अत्यन्तं कठिना अस्ति... शत्रुः (रूसीसेना) जनशक्ति-शस्त्र-सैन्य-उपकरणयोः स्वस्य लाभस्य लाभं गृहीत्वा तोप-विमाननस्य (शक्ति) च सक्रियरूपेण उपयोगं कुर्वन् अस्ति।
सेल्स्की इत्यनेन अपि प्रकाशितं यत् रूसदेशः सम्प्रति पोक्रोव्स्क्-अग्रपङ्क्तौ स्वसैनिकानाम् सुदृढीकरणं कुर्वन् अस्ति ।
समाचारानुसारं पोक्रोव्स्क् अङ्गारखनननगरम् अस्ति परिवहनकेन्द्रत्वेन अस्य नगरस्य सामरिकसैन्यमूल्यम् अपि अस्ति ।
तस्मिन् एव काले प्रतिवेदने उक्तं यत् सेल्स्की इत्यनेन अपि उल्लेखः कृतः यत् युक्रेनदेशेन कुर्स्कक्षेत्रे त्रिसप्ताहात्मके आक्रामककार्यक्रमे १०० बस्तयः कब्जाः कृताः। सः दावान् अकरोत् यत् युक्रेन-सेना अस्मिन् क्षेत्रे कार्याणां समये ५९४ रूसीसैनिकाः गृहीतवती । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् सेल्स्की इत्यनेन प्रथमवारं एतत् सङ्ख्यां प्रकटितम्।
प्रेससमयपर्यन्तं रूसदेशात् सेर्स्की इत्यस्य वक्तव्यस्य प्रतिक्रिया नास्ति ।
प्रतिवेदन/प्रतिक्रिया