समाचारं

VDS-पट्टिका “सुवर्णखनकानां” जनानां भीडः अस्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु घरेलु-आहार-पूरक-उद्योगस्य तीव्रगत्या विकासः अभवत्, उदयमान-कम्पनीनां संख्या च वर्धिता । किआन्झान् उद्योगसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् २०२० तः २०२२ पर्यन्तं नूतनानां निर्माणकम्पनीनां संख्या नूतनानां उच्चतमस्तरं प्राप्तवती अस्ति । अस्मिन् वर्षे आरम्भे प्राप्तानि आँकडानि अतः अपि अधिकं आश्चर्यजनकाः सन्ति । एषा घटना जनस्वास्थ्यजागरूकतायाः सुधारं प्रतिबिम्बयति तथा च उद्योगे तीव्रप्रतिस्पर्धां अपि आनयति ।
एतादृशे वातावरणे By-Health (300146) इत्यनेन अद्यैव २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः परिचालन-आयः ४.६१३ अरब युआन् आसीत्, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः ८९१ मिलियन युआन् आसीत्, येन उद्योगस्य भविष्यस्य विषये व्यापकचिन्ता उत्पन्ना
यथा यथा विपण्यं तापयति तथा तथा उद्योगे नूतनाः खिलाडयः निरन्तरं प्रवहन्ति।एकदा स्वास्थ्यसेवाउत्पादानाम् विवादस्य कारणेन बहु ध्यानं आकर्षितवान् अयं उद्योगः विपण्यां धावन्तः "सुवर्णखनकैः" आकृष्टः अस्ति २०१२ तमे वर्षे उप-स्वास्थ्यः उद्योगस्य प्रथमस्य "पारदर्शकस्य कारखानस्य" रूपेण मुक्ततायाः उच्चगुणवत्तायुक्तेन कच्चामालेन च उपभोक्तृणां विश्वासं प्राप्तवान् । अध्यक्षः लिआङ्ग युन्चाओ इत्यनेन पारदर्शिकायाः ​​कारखानस्य उद्घाटनसमारोहे "जिह्वाग्रे एकः उद्योगः, छूरस्य अग्रभागे एकः उद्यमः" इति शीर्षकेण भाषणं कृत्वा गुणवत्ता खाद्यकम्पनीनां जीवनरेखा इति बोधयन् "सदैव एकः... शिरः उपरि छूरी, तथा च त्वं प्रतिदिनं कृशहिमस्य उपरि गच्छसि, तथा च त्वं सर्वथा आरामं कर्तुं न साहसं करोषि।" "तस्मिन् समये बाय-हेल्थ् इत्यनेन द्वौ महत्त्वपूर्णौ रणनीतिकौ विकल्पौ कृतौ: विश्वस्य उच्चगुणवत्तायुक्तानि कच्चामालानि क्रयणं, उपयोगः च प्रतिस्पर्धां प्राप्तुं विभेदितं उत्पादगुणवत्तालाभान् तथा च पारदर्शकेन उद्योगे अग्रणीतां ग्रहीतुं "पारदर्शिककारखानस्य" निर्माणं एषा पद्धतिः कच्चामालस्य उत्पादनप्रक्रियाणां च प्रकटीकरणं करोति, उपभोक्तृभिः सह संचारार्थं नूतनानां मार्गानाम् निर्माणं करोति, उद्यमानाम् अपि च जनविश्वासं वर्धयति सम्पूर्ण वीडीएस उद्योग।
उपभोक्तृणां आवश्यकताः क्रमेण अधिकाः व्यक्तिगताः विविधाः च भवन्ति, पोषणपूरकक्षेत्रस्य विभाजनं निरन्तरं भवति, तथा च ई-वाणिज्यमञ्चानां विकासेन उदयमानानाम् ब्राण्ड्-समूहानां कृते विस्तृतं विपण्यं प्रदत्तम् अस्ति ये निरन्तरं विपण्यां प्रवेशं कुर्वन्ति विशेषतः रुचिः ई-वाणिज्यस्य उदयेन यातायातस्य अधिग्रहणं उपयोगः च प्रतिस्पर्धायाः नूतनं केन्द्रं जातम् ।
अस्मिन् सन्दर्भे By-Health इत्यस्य प्रतिक्रियारणनीतिः विशेषतया महत्त्वपूर्णा अस्ति । यदा कम्पनयः विपण्यपरिवर्तनस्य प्रतिक्रियां ददति तदा तेषां न केवलं यातायातस्य मार्गदर्शने एव ध्यानं दातव्यं, अपितु उपयोक्तृमूलस्य स्थिरीकरणं कथं करणीयम् इति अपि । अन्तिमेषु वर्षेषु परिवर्तनशीलानाम् उपभोक्तृणां आवश्यकतानां पूर्तये उत्पादसंशोधनविकासयोः प्रौद्योगिकीनवाचारयोः च प्रगतिः निरन्तरं कुर्वती अस्ति । "यातायातस्य" "धारणस्य" च द्वयदबावस्य अधीनं बाय-हेल्थ् इत्यनेन विपण्यस्य भविष्यस्य विषये स्वस्य अद्वितीयं अन्वेषणं प्रदर्शितम् अस्ति ।
वर्तमानचुनौत्यस्य अभावेऽपि बाय-हेल्थ् इत्यनेन उद्योगे अग्रणीस्थानं निर्वाहितम् अस्ति । अस्मिन् वर्षे उत्तरार्धे उप-स्वास्थ्यः भविष्यस्य परिचालनगुणवत्तासुधारं स्वस्य मूललक्ष्यरूपेण गृह्णीयात्, सशक्तप्रौद्योगिक्याः सशक्तब्राण्डस्य च परिवर्तनं प्रवर्तयिष्यति, समग्रव्यापाररणनीतिं व्ययनिवेशप्रतिरूपं च सक्रियरूपेण समायोजयिष्यति अनुकूलनं च करिष्यति, तथा च निरन्तरं करिष्यति मूल-उत्पाद-उन्नयनं प्रवर्धयन्ति तथा च चैनल-सञ्चालनं " "वैज्ञानिक-पोषणं" अनुकूलयन्ति तथा च अधिकव्यावसायिक-उत्पाद-नवाचारं उद्योगस्य उच्च-गुणवत्ता-विकासं प्रवर्धयन्ति
प्रतिवेदन/प्रतिक्रिया