समाचारं

अस्मिन् वर्षे प्रथमसप्तमासेषु आफ्रिकादेशे हैनान्-देशस्य आयातनिर्यातस्य परिमाणं दुगुणं जातम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाइको, अगस्त २७ (वाङ्ग रौरो तथा झेङ्ग ज़िन्) हाइको सीमाशुल्केन २७ दिनाङ्के आँकडानि प्रकाशितानि, येषु ज्ञायते यत् अस्मिन् वर्षे प्रथमसप्तमासेषु हैनान् इत्यस्य आफ्रिकादेशं प्रति आयातनिर्यातस्य परिमाणं १५.८९ अरब युआन् आसीत्, वर्षे वर्षे -वर्षस्य वृद्धिः १०८.२%। तेषु निर्यातः ५.३४ अरब युआन्, ९४.६% वृद्धिः अभवत्, आयातः १०.५५ अरब युआन्, ११५.९% वृद्धिः अभवत् ।

अस्मिन् वर्षे प्रथमसप्तमासेषु हैनान्-सङ्घस्य ५१ आफ्रिकादेशैः सह व्यापारसम्बन्धः आसीत्, येषु ४० देशेषु आयातनिर्यातयोः सकारात्मकवृद्धिः अभवत् दक्षिण आफ्रिका, काङ्गो लोकतान्त्रिकगणराज्यं, जिम्बाब्वे च शीर्षत्रयव्यापारसाझेदाराः सन्ति ।

आँकडानुसारं प्रथमसप्तमासेषु यांत्रिकविद्युत्पदार्थानाम् आफ्रिकादेशं प्रति हैननस्य कुलनिर्यातमूल्यानां प्रायः ६०% भागः आसीत् बल्क-वस्तूनाम् आफ्रिका-देशात् हैनान्-देशस्य मुख्या आयात-वस्तूनाम् अस्ति ।

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति । हाइको सीमाशुल्क-आँकडानां अनुसारं २००० तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य औपचारिकस्थापनात् आरभ्य आफ्रिकादेशे हैनान्-देशस्य आयातनिर्यातस्य परिमाणं तस्मिन् वर्षे १६ कोटि-युआन्-रूप्यकात् २०२३ तमे वर्षे १६.३४ अरब-युआन्-पर्यन्तं वर्धितम् अस्ति, यत् १००.८ गुणाधिकम् अस्ति (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया